भूराग्रामः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतस्य असमराज्यस्य एकस्य नगरस्य नाम भूरागांव इति । भूरागांवः मोरीगांवमण्डलस्य भूरागांव तहसिले स्थितः अस्ति । ब्रह्मपुत्रस्य दक्षिणतटे भूरागांवः स्थितः अस्ति ।[१]

व्युत्पत्ति[सम्पादयतु]

भूरागाँव इति नाम असमियाभाषायाः भूर् इति शब्दात् निष्पन्नम्, यस्य अर्थः काष्ठ, कदलीवृक्षः, वेणुः, ईखः इत्यादिभिः प्लवकैः पदार्थैः निर्मितः समतलः प्लवमानः संरचना अस्ति । गांवशब्दस्य च ग्राम इत्यर्थः। पूर्वकाले देशीजनाः अस्य भूरस्य परिवहनमाध्यमरूपेण उपयुञ्जते । पश्चात् भूरागांव इति नाम्ना अयं स्थलः प्रसिद्धः अभवत् । भूर्, मुख्यतया असमदेशे तडागं, मत्स्यपालनं, नद्यः पारं कर्तुं वा जलप्लावनस्य परिस्थितौ वा प्रयुक्तम् ।[२]

भुगोल[सम्पादयतु]

भूरागांव भारतस्य असममण्डलस्य मोरिगांवमण्डलस्य लहरीघाटतहसीलस्य एकं नगरम् अस्ति । जिलामुख्यालयस्य मोरिगांवतः २१ कि.मी उत्तरदिशि स्थितम् अस्ति ।[३]

भूरागांवः मोरीगांवस्य सोनितपुरमण्डलस्य च सीमायां अस्ति । सोनितपुरमण्डलं धेकियाजुली तत्र उत्तरदिशि अस्ति । अन्यस्य मण्डलस्य नागांवस्य सीमायां अपि अस्ति ।[४]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. https://www.dailyassam.com/2020/08/buragaon-all-village.html
  2. http://www.xobdo.org/dic/%E0%A6%AD%E0%A7%82%E0%A7%B0
  3. https://morigaon.gov.in/portlets/district-at-a-glance
  4. "Morigaon District Map". Morigaon.nic.in. Ministry of Panchayati Raj. 
"https://sa.wikipedia.org/w/index.php?title=भूराग्रामः&oldid=475909" इत्यस्माद् प्रतिप्राप्तम्