भोजपुरी सिनेमा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भोजपुरी सिनेमा
No. of screens 269 in Bihar State of India
Main distributors

BB Jaiswal Production
DRJ Films
IJK Films
Nirahua Entertainment
Prakriti Films
Rahul Khan Production
SRK Music Films
Yashi Films
Zabawa Entertainment

Vpranjal Film Production
Produced feature films (2019)
Total 101

भोजपुरी सिनेमा भोजपुरी -भाषायाः चलचित्रस्य भारतीयचलच्चित्रक्षेत्रम् अस्ति . इदं पश्चिमबिहारे पूर्वोत्तरप्रदेशे च स्थितम् अस्ति यत्र लखनऊ, पटना च प्रमुखानि उत्पादनकेन्द्राणि सन्ति | [१] [२]

बिहारी चलच्चित्रस्य प्रमुखः भागः अस्ति भोजपुरी सिनेमा . प्रथमं भोजपुरी टॉकी चलच्चित्रं गंगा मैय्या तोहे पियरी चढैबो, १९६३ तमे वर्षे विश्वनाथशहाबादी इत्यनेन प्रदर्शितम् । १९८० तमे दशके बिटिया भैल सायन्, चन्दवा के टेक चकोर, हमर भौजी, गंगा किनारे मोरागांव, संपूर्णा तीर्थयात्रा इत्यादीनां बहूनां उल्लेखनीयानाम् अपि च रन-ऑफ-द-मिल्-भोजपुरी-चलच्चित्राणां प्रदर्शनं जातम् |.

अन्तिमेषु वर्षेषु भोजपुरी-चलच्चित्रस्य वृद्धिः अभवत् । भोजपुरी चलचित्र-उद्योगः अधुना २००० कोटि-रूप्यकाणां उद्योगः अस्ति । [३] भोजपुरीसिनेमा द्वितीयतृतीयपीढीयाः प्रवासिनः अपि पूरयन्ति ये अद्यापि भाषां वदन्ति, गुयाना, त्रिनिदाद एण्ड् टोबैगो, सूरीनाम, फिजी, मॉरिशस, दक्षिण आफ्रिका च देशेषु |. [४]

  1. Filming Hubs. Film Facilitation Office.
  2. "Bhojiwood Losing Its Lustre". Archived from the original on 2017-11-17. 
  3. "Bhojpuri film industry now a Rs 2000 crore industry". 
  4. "Regional pride". 24 June 2010. आह्रियत 22 February 2014. 
"https://sa.wikipedia.org/w/index.php?title=भोजपुरी_सिनेमा&oldid=477315" इत्यस्माद् प्रतिप्राप्तम्