भूटान

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भोटाङ्ग इत्यस्मात् पुनर्निर्दिष्टम्)
འབྲུག་རྒྱལ་ཁབ་ (जोङ्खा)
भूटान साम्राज्य
भूटान राष्ट्रध्वजः भूटान राष्ट्रस्य Emblem
ध्वजः Emblem
राष्ट्रगीतम्: द्रुक् सेनधेन्‌
འབྲུག་ཙན་དན
गर्जन अजगर राज्य

Location of भूटान
Location of भूटान

राजधानी थिम्फू
27° 28.0' N 89° 38.5' E
बृहत्तमं नगरम् राजधानी थिम्फू
देशीयता भूटानी
व्यावहारिकभाषा(ः) जोङ्खा
प्रादेशिकभाषा(ः) {{{regional_languages}}}
राष्ट्रीयभाषा(ः) {{{languages_type}}}
सर्वकारः एकात्मक संसदीय संवैधानिक राजतन्त्रम्
 - राजन् जिग्मे खेसर् नाम्ग्येल् वाङ्ग्चुक्
 - प्रधानमन्त्री शेरिङ्ग् तोब्गे
विधानसभा संसद्
 - ज्येष्ठसदनम् National Council
 - कनिष्ठसदनम् National Assembly
निर्माणम् पूर्वः 17वीं शताब्दी 
 - House of Wangchuck 17 दिस्म्बर 1907 
 - भारत-भूटान सन्धिः 8 अगस्त 1949 
 - संवैधानिक राजतन्त्रम् 2007 
विस्तीर्णम्  
 - आविस्तीर्णम् 38,394 कि.मी2  (136वां)
  14,824 मैल्2 
 - जलम् (%) 1.1
जनसङ्ख्या  
 - 2012स्य माकिम् 7,42,737[१] (165वां)
 - 2005aस्य जनगणतिः 6,34,982[२] ({{{population_census_rank}}})
 - सान्द्रता 18.0/कि.मी2(196th)
46.6/मैल्2
राष्ट्रीयः सर्वसमायः (PPP) 2011स्य माकिम्
 - आहत्य $4.287 बिलियन्[३] ()
 - प्रत्येकस्य आयः $6,112[३] ()
राष्ट्रीयः सर्वसमायः (शाब्द) 2011स्य माकिम्
 - आहत्य $1.488 बिलियन्[३] ()
 - प्रत्येकस्य आयः $2,121[३] ()
Gini(2012) 38.7 ()
मानवसंसाधन
सूची
(2013)
0.584 ({{{HDI_category}}})(136वां)
मुद्रा भूटानी ङुलत्रुमb (BTN)
कालमानः BTT (UTC+6:30)
 - ग्रीष्मकालः (DST) न अनुसृयते (UTC+6:30)
वाहनचालनविधम् वामतः
अन्तर्जालस्य TLD .bt
दूरवाणीसङ्केतः ++975

भूटानदेशः (जोङ्खा: འབྲུག་ཡུལ་, द्रुक् युल्; आङ्ग्ल: Bhutan), आधिकारिकरूपेण भूटान साम्राज्य (जोङ्खा: འབྲུག་རྒྱལ་ཁབ་, द्रुक् ग्यल् खप्; आङ्ग्ल: Kingdom of Bhutan), भारतस्य प्रतिवेशी राष्ट्रः अस्ति । तत् देशस्य संस्कृतनाम भोटान्त अस्ति । तत् नामस्य अर्थः 'भोटक्षेत्रस्य (तिब्बतक्षेत्रस्य) अन्तः' । तत् देशस्य अन्य संस्कृतनाम भूत्थान अस्ति । अस्‍य राजधानी थिम्फू वर्तते ।

  1. "Bhutan Population clock". Countrymeters.info. 2012. आह्रियत 22 October 2012. 
  2. "Population and Housing Census of Bhutan — 2005" (PPT). UN. 2005. आह्रियत 5 January 2010. 
  3. ३.० ३.१ ३.२ ३.३ "Bhutan". International Monetary Fund. आह्रियत 17 April 2012. 
"https://sa.wikipedia.org/w/index.php?title=भूटान&oldid=480732" इत्यस्माद् प्रतिप्राप्तम्