भ्रान्तभारतम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
भ्रान्तभारतम्  
भारतस्य सम्पूर्णमानचित्रम्
लेखकः गोकुलदास-संस्कृतमहाविद्यालयस्य छात्राः
देशः भारतम्
भाषा संस्कृतम्
प्रकारः रङ्गमञ्चीयाभिनवशैली

भ्रान्तभारतस्य लेखका गोकुलदास-संस्कृतमहाविद्यालयस्य छात्राः सन्ति । छात्राणां विबुधवाग्विलासिनी नामैका सभाप्यस्ति ययास्य नाटकस्य प्रकाशनं विहितम् । नागेशपण्डितः, शालिग्रामद्विवेदी, अच्युतपाध्ये चैतस्य नाटकस्य लेखकाः सन्ति।लेखकानां धारणानुसारं भारतं भ्रष्टं भवदास्ते । यथोक्तं नान्द्याम्

मातस्त्वदीयचरणौ शरणं सदास्तु

भ्रान्तस्य भद्रविमुखोद्यतभारतस्य।

सत्सङ्गतोऽभवदिदं सुरराजपूज्यं

वर्षं विमोहऋषिराजनिवासभूमिः।।

अत्रारम्भे नारदो रङ्गमञ्चमागच्छति । स आधुनिकताप्रवणं भारतमनुशोचति | तच्छिष्यो वस्तुस्थित्या सुपरिचितोऽस्ति । स स्पष्टमेव निगदति -

पर्वतो वाथ पुरुषो दूरादेव हि शोभते।

किंवदन्ती कृतार्थास्मिन् देशे भारतसंज्ञके।।

संस्कृतेः सुरक्षा वैदेशिक-शिक्षा-बलेन विधातुं न शक्यते । नारदः कथयति -

‘मूलमुच्छिद्य चेच्छेत् को विद्वान् वृक्षस्य रक्षणम्।'

ततो विवाहायुरधिकृत्य तर्क-वितका जायन्ते। संवादानां शैली सरला रमणीया चास्ति । भाषा बलवती वर्तते । नाटके विविधा भाषाः प्रयुक्ताः । प्राकृतस्य स्थानं हिन्दीभाषयाधिष्ठितम्।

सम्बद्धाः लेखाः[सम्पादयतु]

उद्धरणानि[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भ्रान्तभारतम्&oldid=435196" इत्यस्माद् प्रतिप्राप्तम्