मञ्जीरा नदी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मञ्जीरा इति गोदावर्याः उपनदी भवति। महाराष्ट्रे माञ्जरा, माञ्ज्रा इति नाम्ना व्यवहरन्ति। इयं नदी महाराष्ट्र-कर्णटक-तेलङ्गाण राज्येभ्यः प्रवहति। महाराष्ट्र राज्ये बीढ् जिल्लायां पटोडा तालुकायां बालघाट् पर्वतश्रेण्याः उत्तरशिखरेषु ८२३ मीटर उपरि जन्म प्राप्य, गोदावर्यां मिलति। अस्यां नद्यां परिवारिक प्रान्तः ३०८४४ किलोमिटर अस्ति।

मञ्जीरा नदी सादरणतया पूर्वदिशा, आग्नेयात् महाराष्ट्रे उस्मानाबाद्, कर्णाटकप्रदेशस्य बीदर तथा तेलङ्गाणराज्यस्य मेदकजिल्लातः ५१२किलोमाटर् प्रवत्य, सङ्गारेड्ड्या दिशीं परीवर्त्य उत्तरदिशां प्रविशति। दिशेऽस्मिन् पुनश्च ७५ किलोमाटर प्रवहत्य निजामाबाद् जिल्लयां प्रवहति। १०२ किलोमीटर अधस्तात् महाराष्ट्रतेलङ्गाण राज्ययोः सीमा इव भवति। नदी जन्मस्थानात् आरभ्यः गोदावर्या मेलनपर्यन्त ७२४ किलोमीटर् प्रवहति। ८२३ मीटर् उपरितः ३२३ मीटर अधगच्छति। मञ्जीरानद्या प्रधान उपनदयः तिर्ना नदि, घर्नी, देवान् नदि, तवर्णा, कारञ्ज नदि, हलयि, लेण्डि एवं मनर्नदि।

सहायकनदीः- इयं मंजैरानदी उख्यनदीत्वेन गण्यते| या मूलबीडजिल्लायाः गोखदीग्रामस्य समीपे वर्तते| इयं नदी भिन्ननद्या साकं बालघाटपठारप्रदेशे बहति| तेरना, तावरजा एवं घर्नी इत्यादि मंजिरानदेः उपनदीत्वेन परिगण्यन्ते| एवं अनाद, तेरु एवं लांडी इत्यादि उत्तर्भागे बहन्ति| तेरनानदी: एषा नदी मजिंरायाः मुख्य-उपनदीत्वेन परिगण्यते| या औसातालुकायाः दक्षिणिसीमायां वबहति| कईियाद: इयं नदी नबीडजिल्लयाः धर्मपुर्यां सोत्पत्ति जाता| एवं अह्मदपुररतालुकस्य मध्यमस्थाने नांदेडजिल्लायां बहति| लन्दी: इयं नदी उद्गम-उग्गीरतालुकायाम् अवस्थितः| अहम्दपुरतालुकायाः माध्यमस्थले बहति यत् नांदेडजिल्लायाः तिरुनद्या सह मिलति| घर्नी: नद्यः उद्गमः वाडवलप्रदेशस्य निकटे अवस्थितः एवं चकुरतालुकायाः मध्यमस्थलात् बहति| तावरजा: लावतुरतालुकायाः निकटस्थ स्थले तावराजस्त उद्गमः एवं लातुर-औसयोः सीमास्थले शिवानीनद्यामपि मांजरानदी अवस्थिता अस्ति|

निजामसागर, भारतस्य तेलांगानाराज्यस्य निजामाबादजिल्लायाः अचेंपेटा एवं बांजापालग्रामयोः मध्ये निर्मितमस्ति| परियोजनायः सर्वोत्कृष्टा विशेषता अस्ति यत् ३ किलोमीटारदूरात् १४फीटपर्यन्तं उत्कट मोटरमारगेण सह नदेः अपरेऽस्मिन् बृहत् बन्ध अस्ति। मेदकजिल्लायां मञ्जीरा नद्यामुपरि सिङ्गूर जलाशयः मेदकनिजामाबाद मण्डलयोः सह हौदाराबाद्सिकिन्दाराबादनगरयोः कृतेऽपि पानीयजलस्रोतः भवति। तथा च मञ्जीरानदी बीदर नगरस्य कृतेऽपि जलसेवा करोति।

विंशति-एकविंशतिशताब्द्ये अन्तिमे महाराष्ट्रस्य मञ्जरीरयाः उपरिभागे पर्यवरणपतनस्य प्रभावः दृष्टमासीत्, यत् भूजलपुनर्भरणे विरोधानां वृद्धिः संजाता एवं तदनन्तरं क्षरण्सिलिंगप्रदेशयोः मध्ये तस्य वर्धनं संजातम्|

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मञ्जीरा_नदी&oldid=474783" इत्यस्माद् प्रतिप्राप्तम्