मनोविज्ञाने स्मृतिस्वरूपविवेचनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनोविज्ञाने स्मृतिस्वरूपविवेचनम् अतीव महत्त्वपूर्णं वर्तते, अनेन मनुष्यस्य स्मृतिशक्तिः कथं कार्यं करोति इति ज्ञानं भवति।

स्मृतिलक्षणम्[सम्पादयतु]

अथातो वयं स्मृतिस्वरूपमनुव्याख्यास्यामः । सर्वा एव कल्पनाप्रतिमाः पूर्वानुभव- संस्कारजन्याः; किन्तु कासुचित् कल्पनाप्रतिमासु किञ्चिदभिनवत्वं सन्निविशते, नवीनमेव कल्पनाप्रतिमानां संयोजनमभिनिर्वर्तते। अन्यासु च किमपि कल्पनाप्रतिमासंयोजनासादिता- भिनवत्वं न सङ्घटते। तास्तु पूर्वानुभवसंस्कारजन्याः पूर्वानुभवप्रत्ययानुकृतिरूपाः। प्रथम- प्रकारकल्पनाप्रतिमानां स्वरूपमस्माभिः पूर्वस्मिन्नध्याये व्याख्यातमेव । द्वितीयप्रकारक- कल्पनाप्रतिमाः ‘स्मृति:’ इति व्यपदेशेनाभिधीयन्ते। वर्तमानकाले प्राक्तनानुभवसंस्कारोद्बोधनं स्मरणमिति स्मृतिलक्षणम्। तदुक्तम् अन्नम्भट्टपादैः–“संस्कारमात्रजन्यं ज्ञानं स्मृतिः' [१] इति। वार्त्तिककारोद्योतकराचार्योऽपिं स्मृतिलक्षणमेवं व्याचष्टे - “प्रत्यक्षबुद्धिनिरोधे तदनुसन्धानविषयः स्मृतिः” [२] इति।

योगसूत्रकारैर्महर्षिप्रवरैः स्मृतिलक्षणमेवं व्याकृतम्- “अनुभूतविषयासम्प्रमोषः स्मृतिः” [३] इति। असम्प्रमोषोऽस्तेयमिति; 'मुष् स्तेये' इत्यस्मात् प्रमोषपदव्युत्पत्तेः। कस्माद् ‘असम्प्रमोष:' इत्युक्तं भवति ? सर्वे प्रमाणादयोऽनधिगतमर्थं सामान्यत: प्रकारतो वाऽधिगमयन्ति। स्मृतिः पूर्वानुभवमर्यादां नातिक्रमति । स्मृतिस्तत्समान- विषया, तदूनविषया वा, न तु तदधिकविषया भवति । अनुभवविषयाधिकविषयग्रहणं सम्प्रमोषः। तदूभावश्चासम्प्रमोषः । अत एवासम्प्रमोष इत्युच्यतेऽनुभूतविषयाणामिति । प्राध्यापकपिल्सबरीमहोदयानुसारं प्राक्तनानुभवप्रत्ययानां पुनराधानं स्मरणमिति । श्रीबुडवर्थमहोदयानां मतानुसारं पूर्वशिक्षितज्ञानस्यापरोक्षोपयोगरूपं स्मरणमिति [४]

स्मृतिमन्तरा चैतन्यस्य किमपि स्वरूपमवधारयितुं न सम्भाव्यते । स्मृतिविधुरं वै चैतन्यमनेकानुभवविशेषखण्डानां परस्परमसम्बद्धानां क्षणिकप्रभासन्तानसङ्काशं मध्ये मध्ये मानसिकतमोभिः शबलीकृतमिवावतिष्ठते । चैतन्यखण्डेष्वसम्बद्धेषु व्यतीतश्चैतन्य- खण्डस्तदौत्तरकालिकचैतन्यखण्डेनासंसृष्ट एव भविष्यति। स च साधारणालोचनप्रत्यक्ष- संवेदनप्रयत्नेच्छादीनां विशिष्टानवगाहि रूपमेव बिभर्त्ति। तस्मात् कथमपि सविकल्पक- प्रत्यक्षस्य विशेषावगाहिज्ञानस्य सम्भवो भवितुं नार्हति । स्मृतिव्यापारमन्तरा न स्थायिभावाः, न च संवेगाः, नापि च विचारा एव भविष्यन्त । कल्पनाप्रतिमानामाधानम्, उपयोगश्च स्मरणव्यापारमन्तरेण न सिद्ध्यति । किं बहुना, व्यक्तेः सत्त्वमात्मैक्यस्वरूपमपि स्मृति विहाय नोपपद्यते। अतः स्मृतिव्यापारेण सुष्ठुतरं चैतन्यस्वरूपं साधितं भवति। सा च स्मृतिः क्षणिकचैतन्यवादाभ्युपगमेन न सम्भाव्यते । अत एवाचार्यप्रवरेण हेमचन्द्रेण वैनाशिकक्षणिकवादो भृशं समालोचितः

कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान् ।

उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन्नहो महासाहसिकः परस्ते॥ इति। [५]

आत्मसत्त्वोपपादनाय स्मृतिगौरवमत एवोन्नेतुमर्हम् । अत एव महर्षिगौतमेन

प्रणीतं सूत्रम् -

"स्मरणं त्वात्मनो ज्ञस्वाभाव्यात्' इति । [६]

अस्यानुव्याख्यानं वात्स्यायनाचार्य एवम्प्रकारेण कृतवान्-“आत्मन एव स्मरणम्, न बुद्धिसन्ततिमात्रस्येति। 'तु' शब्दोऽवधारणे। कथम् ? ज्ञस्वभावत्वात्। ‘ज्ञ’ इत्यस्य स्वभावः स्वो धर्मः” [७] इति । आत्मा एव चैतन्यम्, यस्य व्यापारविशेष: स्मृति: । व्यक्तिविशेषस्य स्वात्मप्रत्यभिज्ञानमात्मनित्यत्वापादितस्मृतिस्वरूपाभ्युपगमेनैव सिध्यति । आचार्यवाचस्पतिमिश्रोऽपि आत्मनित्यत्वोपपादनाय स्मृत्युदाहरणन्युद्धरति स्म चतुःसूत्री- भाष्यटीकायाम् । तद्यथा-

"न च 'अहं कृश: स्थूलो गच्छामि' इत्यादिदेहधर्मसामानाधिकरण्यदर्शनाद्देहालम्बनोऽयमहङ्कार इति साम्प्रतम् । तदालम्बनत्वे हि 'योऽहं बाल्ये पितरावन्वभवं स एव स्थविरे प्रणप्तृननुभवामि' इति प्रतिसन्धानं न भवेत् । नहि बालस्थविरयो: - शरीरयोरस्ति मनागपि प्रत्यभिज्ञानगन्ध:, येनैकत्वमध्यवसीयेत” इति ।

एतावता सिद्धं तर्हि स्मृतिरूपमनोव्यापारस्य परमं गौरवम् । स्मृतिरेव विविधानुभवजातं त्रिकालविषयकमेकसूत्रेण निबध्नाति । स्मरणं चेदं चैतन्यस्य स्वभावगतो व्यापारः। नेदमन्यथासिद्धमिति वक्तुं शक्यते ।

सेयं स्मृतिर्मनोव्यापाररूपा । अर्वाचीना मनोवैज्ञानिकाः स्मृतिं मनःशक्ति- विशेषरूपत्वेन नाभ्युपगच्छन्ति । विविधशक्तिघटकेषु मनसः प्रविभाजनमर्वाचीनेभ्यो मनोविज्ञानपारङ्गतेभ्यो न रोचते। प्राच्यप्रतीच्यमनोवैज्ञानिका मनसो विविधशक्तिघटकेषु प्रविभाजनमङ्गीकुर्वन्ति स्म । एवंविधशक्तिवादेन मनस ऐक्यं विशृङ्खलं जायते । अतस्ते स्मृतिं मनोव्यापाररूपत्वेन प्रतिपादयन्ति । मनश्चित्तमित्याख्यायते । चित्रवृत्तिरूपमेव स्मरणमिति सुप्रसिद्धम्। चेतनोऽयं प्राणी विविधव्यापारान् कुर्व्वाणस्तेषु परममैक्यमादधाति ।

नहि विशिष्टं चैतन्यं जीवाख्यम्, यदस्मिन् ग्रन्थे मनोऽभिधानेन प्रथते, विविधस्मृतिप्रभृति- शक्तीनामितरव्यावृत्तरूपाणां समुच्चयमात्रम् । चैतन्यतत्त्वस्यैकस्य मनोऽभिधेयस्य विविधवृत्तिष्वेकः स्मृत्याख्यो वृत्तिविशेषः । एकात्मकं चैतन्यतत्त्वं स्वभावादेव बाल्यकैशोरयौवनवार्धक्याद्यवस्थानुगतज्ञानेषु सङ्गतिमाधत्ते । यदि पूर्वानुभवप्रत्ययसंस्काराणां स्मृतिवृत्तिविशेषापादितानां कालान्तरे क्रियाकारित्वं न भवेत्, समुपयोगो न जायेत; नूनं सर्वं शिक्षणमध्ययनं मानवसदाचारविज्ञानकलाप्रगतिविशेषादिकमसम्भाव्यं भवेत् । सिद्धं तर्हि स्मरणवृत्तेर्महन्मानवव्यवहारोपकारित्वमात्मस्वरूपनिर्णायकत्वं चेति ।

स्मृतिस्वरूपविश्लेषणम्[सम्पादयतु]

सर्वं स्मरणं' प्राक्तनसंस्कारसमुद्बोधनात्मकं भवति । मानसप्रत्यक्षेण जायते यद्धि पूर्वसंस्कारोद्बोधनाख्यं कर्म स्तरविशेषद्वयं बिभर्ति । तद्यथा-

(१) संस्कारोद्बोधनम्।

(२) प्रत्यभिज्ञा, प्रत्यभिज्ञानं वेति ।

संस्कारोद्बोधनम्[सम्पादयतु]

संस्कारोद्बोधनं नाम स्मृतिव्यापारस्य पूर्वावस्था । प्रत्यभिज्ञानं च स्मृतिव्यापारस्य निष्पन्नावस्था, पूर्णावस्था वेति । संस्कारोद्बोधनाख्ये कर्मणि पूर्वानुभवप्रत्यया मन:पटले पुनराधीयन्ते, पुनरुद्बोध्यन्ते । यथा सुप्तः कश्चनः नरः प्रातःकाले भृत्येन मित्रेण बोद्बोध्यते, तथैव सुप्तानतीतान् संस्कारान् पुनर्जागरितान् वयं कुर्मः । यथा - रमेशचन्द्रं कञ्चन पुरुषविशेषं दृष्ट्वा तत्क्षणं वयं चिन्तयामः, ‘को नु खल्वयं पुरुषः ? किमस्य नाम ? कुत्रं वै अस्माभिः पूर्वं दृष्टः ? किमर्थमस्माकं पूर्वं सम्मेलनं सञ्जातम् ? ननु कदा वयमिमं दृष्टवन्त:?” इति ।

नहि दर्शने सञ्जाते तत्क्षणमेव पुरुषनाम स्मर्यते । कियत्कालानन्तरं देशकालसम्मिलनप्रयोजनादिप्रत्ययोत्यसंस्कारान् समुद्बोध्य वयं परिचिनुमः, प्रत्यभिजानीमः-‘सोऽयं रमेशचन्द्रनामा पण्डितवर्यः । पूर्वमस्माभिर्जयपुरनगरे मित्रवर्य- जगदीशप्रसादस्य पाणिग्रहणसंस्कारावसरे एकेन वैयाकरणकेसरिणा सह विवदमानः शास्त्रार्थकाले परिचितः सञ्जात:' इति । एतादृशो देशकालाद्यनुभवविशेषानुसन्धानमयो व्यापारः संस्कारोद्बोधनसंज्ञां भजते । संस्कारोद्बोधनं विना स्मृतिः सम्यक्तया नोत्पद्यते । प्रत्यभिज्ञानं नाम स्मृतिपरिपाकावस्थाविशेष:संस्कारोद्बोधनमन्तरा प्रत्यभिज्ञानं नैव प्रतिफलति। संस्कारोद्बोधनं नाम स्मृतिजननाय संस्कारोद्दीपनमिति ।

प्रत्यभिज्ञानम्, प्रत्यभिज्ञा वा[सम्पादयतु]

प्रागुक्तोदाहरणे पण्डितप्रवररमेशचन्द्रशास्त्रिमहोदयस्य पूर्वदर्शनापादितप्रत्ययानां देशकालपरिस्थितिविशेषसंस्कारसमुद्बोधनं यदा जायते, तदा प्रत्यभिज्ञानं प्रत्यभिज्ञा वा उदेति। यथा-‘सोऽयं रमेशचन्द्र:' इति । पूर्वानुभवप्रत्ययैः सह पूर्णपरिचयनिदर्शकं वै प्रत्यभिज्ञानम्। किञ्च यदा कश्चनास्मान् श्रावयति-

स्नेहं दयां च सौख्यं च यदि वा जानकीमपि ।

आराधनाय लोकानां मुञ्चतो नास्ति मे व्यथा ॥ इति । [८]

तत् श्रुत्वा क्षणं यावद् वयं चिन्तयाम: - 'कुत्र वै एष श्लोकोऽस्माभिः पठित: ' इति। एतस्मिन्नेवान्तराले पुनः पृच्छति, 'ब्रूहि भो: पण्डित ! केन कविना प्रणीतमिमं श्लोकमहं वच्मि ? इति । क्षणं यावद् विचिन्त्य वयं ब्रूमः - परिचिनोम्यहम् । तत्कविप्रणीतोऽयं श्लोकः, येनायं श्लोकोऽपि निम्मितः –

वज्रादपि कठोराणि मृदूनि कुसुमादपि ।

लोकोत्तराणां चेतांसि को हि विज्ञातुमर्हति ॥ इति । [९]

तदनन्तरं निश्चयपूर्वकमस्माभिः स्मर्यते, प्रत्यभिज्ञायते, "महाकविभवभूतिना प्रणीते उत्तररामचरिते राघवेन्द्रोक्तः पूर्वश्लोक इति । उत्तरश्लोकश्च रामचन्द्रविषये वासन्त्या आत्रेयीं प्रत्युक्तिरूपस्तस्यैवं नाटकस्य द्वितीयेऽङ्के वर्णितः” इति । यावत् सादृश्यादि- साहाय्यपूर्वकं तन्मार्गणमभि मानसिकप्रयत्नो वर्तते, संस्कारोद्बोधनं हि तत् ; किन्तु यदा वस्तुस्वरूपावधारणं देशकालविनिश्चयपूर्वकं जायते, तदा 'प्रत्यभिज्ञा' 'प्रत्यभिज्ञानम्' इति वा वयं ब्रूमः। सेयं स्मृतिव्यापारस्य चरमावस्था । प्रत्यभिज्ञायां प्रत्यक्षवस्तुसम्बन्धे प्राक्तनसंस्कारोद्बोधनजन्यं सुनिश्चितं ज्ञानं जायते । स्मरणीयं यत् प्रत्यभिज्ञानेऽस्माकं स्वकीयपूर्वानुभवमधिकृत्य मानसव्यापारः प्रवर्तते । परिस्थितिविशेषे स्मृतिविषये परिचयातिशय एव प्रत्यभिज्ञाया लक्षणमिति ।

प्रत्यभिज्ञानद्वैविध्यम्[सम्पादयतु]

प्रत्यभिज्ञानमपि द्विविधं भवति - निश्चितं प्रत्यभिज्ञानम्, अनिश्चितं प्रत्यभिज्ञानञ्चेति । निश्चिते प्रत्यभिज्ञाने भूतकालिकदेशकालादिप्रत्ययसम्बन्धाः स्फुटतया स्मृतिपटले स्मर्यन्ते । अतस्तज्जनितप्रत्यक्षवस्तुपरिचयरूपं स्मरणमपि प्रगाढं निश्चितमिति यावद् भवति । अनिश्चिते प्रत्यभिज्ञाने उपलभ्यमानवस्तुपरिचयस्तु प्रत्यक्षमिव स्फुटं प्रतीयते, पूर्व- ज्ञातमिवानुभूयते; किन्तु तद्विषये देशकालादिप्रत्ययसंस्कारोद्बोधनाभावे प्रत्यभिज्ञानमनिश्चित- मित्यभिधीयते।

सेयं स्मृति: प्राचीनन्यायाचार्यैः प्रमात्मिका, अप्रमात्मिका चेति भेदाभ्यामप्यनु- व्याख्याता। उपरि वर्णितं निश्चितं प्रत्यभिज्ञानमेव प्रमात्मकमित्यवगन्तव्यम्। अनिश्चितं प्रत्यभिज्ञानं वै अप्रमात्मकं भवतीत्यवसेयम्। प्राचीनानां मते स्वप्नेऽपि स्मृत्यभ्युपगमोऽभिप्रेतः। स्वाप्निकस्मृतिरप्रमात्मिकेति तेषां मतम्, तत्तु नेष्टम् ।

स्वप्नगतकल्पनाप्रतिमा नूनं स्मृतिक्रियाकलापैरेवाभिनिर्वर्तन्ते; तथापि स्वप्नो नाम कल्पनासृष्टिः। तदुक्तं हि बृहदारण्यकोपनिषदि - “अथ रथान् रथयोगान् पथः सृजते, स हि कर्त्ता'"" इति। किन्तु स्मरणाख्यो मानसव्यापारो जागरित एव सम्भवति । स्मरणे मानसप्रत्यक्षेण देशकालादिप्रत्ययसम्बन्धानुसन्धानं सम्यक्तया जायते। प्रत्यक्षवस्तुनो निश्चितपरिचयात्मकं प्रत्यभिज्ञानमनुव्यवसायोपोद्वलितं जागर एव भवितुमर्हति । अत एव प्रमात्मकाप्रमात्मक- स्मृतिभेदावपि जागरित एव सम्भवतः । स्वप्नसृष्ट्यनुगतकल्पनाप्रतिमा नूनमव्यक्त- स्मृतिव्यापारेण संस्कारसमुद्बोधनात्मकेनानुस्यूता भवन्ति तथापि ताः कथमपि स्मृतिसंज्ञया नाभिधातुं शक्यन्ते।

संस्कारोद्बोधनप्रत्यभिज्ञानयोस्तुलना[सम्पादयतु]

प्रायः संस्कारसमुद्बोधनसहकृतमेव प्रत्यभिज्ञानं जायते, परन्तु नैषः सार्वकालिको नियमः। नापि संस्कारसमुद्बोधन एव नियतपूर्ववृत्तिता सर्वदा समुपलभ्यते प्रत्यभिज्ञो - त्पादनाय। सम्भाव्यते खल्विदं यद् वयं संस्कारोद्बोधनानन्तरमपि वस्तुस्वरूपं सम्यक्तया परिचेतुमभिज्ञातुं वा न शक्नुमः। कदाचनैवम्प्रकारकोऽप्यनुभवो दृश्यते यद् वयं प्रत्यभिज्ञानं सन्निकृष्टप्रचुरपरिचयात्मकमात्मीयानुभवत्वमुगतमनुभवाम्:; किन्तु पूर्वानुभवविशेषसम्बन्धि- देशकालप्रत्ययसम्बन्धपुरस्सरं संस्कारमुद्बोधयितुं न शक्नुम इति । उदाहरणतो यदा पूर्वं छात्रा दर्शनार्थमस्माकं सविधे समागच्छन्ति, भवति खल्विदं कदाचन यद् वयं काँश्चन सम्यक्तया परिचिनुमः ।

प्रत्यभिजानीमः, किन्तु कस्मिन् वर्षे ते समुत्तीर्णा जाता इति न वयं निर्देष्टुं शक्नुमः । सन्ति चापरे, येषां प्रत्यभिज्ञानं तत्तद्वर्षीयघटनाविशेष- संस्मरणसंवलितं स्मृतिपथमायाति । अतः संस्कारोद्बोधनप्रत्यभिज्ञानसम्बन्धे वक्ष्यमाणे वयं ब्रूमः– अनिश्चितं प्रत्यभिज्ञानं संस्कारोद्बोधनापेक्षया व्यापकं भवति; किन्तु निश्चितं प्रत्यभिज्ञानं संस्कारोद्बोधनापेक्षया समानक्षेत्रं भवति । नहि देशकालप्रत्ययसम्बन्धनामादि- संस्कारसमुद्बोधनमन्तरा निश्चितं प्रत्यभिज्ञानं सम्भवति । यदा हि खलु वयं किञ्चन मित्रमात्मीयतया परिचिनुमः, किन्तु तस्य नाम न स्मरामः, यद्वा कुत्रत्यः स इति संस्कारोद्बोधनं कर्तुं न प्रभवामः, तदा निश्चितं प्रत्यभिज्ञानं नोदेति; यते हि निश्चितरूपेण प्रत्यभिज्ञातविषयाणां प्रायो देशकालनामादिसंस्कारोद्बोधनमपि जायते । यावन्न तत्तसंस्कारोद्बोधनं भवेत्, प्रत्यभिज्ञानमपि निश्चिततां स्फुटतां वा वैशारद्यं वा नावाप्नोतीति विशेषः ।

स्वस्थस्मृतिलक्षणम्[सम्पादयतु]

ननु स्वस्थस्मृतेः किं लक्षणम् ? स्वस्थस्मृतेश्चत्वारि लक्षणानि भवन्ति ।

(अ) शीघ्रं स्मरणमिति स्वस्थस्मृतेः प्रथमो विशेषः । अनुभूतपदार्थस्य पौनःपुन्येन चिन्तनं विना, वारं वारं चर्वणमन्तरा यत् स्मरणं शीघ्रमभिनिर्वर्तते, तत् 'सुन्दरं स्मरणम्' इत्यभिधीयते। दुष्टस्मृतीनां वारं वारं पिष्टपेषणोद्भवं स्मरणम्, अत एव सुन्दरं स्मरणं तदेव यच्छीघ्रमभिनिर्वर्तते ।

(आ) अभीष्टकाले पूर्वानुभवस्य प्रत्यभिज्ञानमिति स्वस्थस्मृतेर्द्वितीयो विशेषः । पूर्वानुभवदेशकालप्रत्ययसम्बन्धानुद्बोध्य सम्यग्ज्ञानमेव वस्तुनो यदा यथावसरं जायते, तदा 'स्वस्थास्मृति:' इत्याचक्षते । दुष्टस्मृतीनां यथेष्टकाल उपयुक्तपदार्थोपस्थितिर्न जायते । संस्कारोद्बोधनाभावे प्रत्यभिज्ञानमपि निश्चितं नाभिनिर्वर्तते।

(इ) स्मरणं स्थायि भवेदिति स्वस्थस्मृतेस्तृतीयो विशेषः। यद्यद्य शिक्षितं श्वो विस्मृतं भवेत्, किं नाम तत् शिक्षणम् ! किं तेनाध्ययनेन, यस्योपयोगः कालान्तरे न सम्भवेत् ! अत एव स्मरणं न केवलं शीघ्रं स्यात्, अपि तु स्थायि अपि, येनास्य समुपयोगो भाविष्ववसरेष्वपि कर्तुं शक्येत ।

(ई) अनभीष्टपदार्थविस्मरणं स्यादिति स्मृतेस्तुरीयो विशेषः । नहि कश्चन व्यक्तिविशेषः सर्वान् पदार्थानवबोध्य तान् स्मर्तुं सर्वदा प्रभवति । स्मृतेः खल्विदं गौरवाय कल्पते, यदनभीष्टपदार्थविस्मरणं भवेत् । अस्माकं ज्ञानमेकस्यां दिशि प्रौढि- मवाप्नोति, तत्र स्मृति: प्रतिविषयं प्रखरा सुदीप्ता च भवति; किन्तु तद्व्यतिरिक्तविषयाणा- मौदासीन्योपात्तं विस्मरणमापद्यते । स्वस्थस्मृतित्वमनुपयुक्तविस्मरणमन्तरा जीवकोटौ न सम्भवति ।

सन्ति हि केचन पुरुषा ये बहुश्रुताः, बहूनि तत्त्वानि जानन्ति; किन्तु यथावसरं प्रकरणविशेषानुकूलं तेषां स्मरणं नाभिसम्पद्यते । ज्ञानभाण्डारमात्रं सुन्दरस्मृतित्वाय न कल्पते। स्मृतिर्नाम मानसिकक्रियायाः र्वानुभवकोषाच्चयनमपेक्षते । चयनं च समीचीनं तदैव जायते, तदैव स्मृतिरूपतामाधत्ते, यदाध्ययनमपि व्यवस्थितं भवति । येषां शिक्षणमेवाव्यवस्थितं भवति, तेषां स्मरणमदुष्टं नोपलभ्यते । संस्कारोद्बोधनं नाम चयनरूपं कर्म। तेनासङ्ख्यसुप्तसंस्काराणां केचन एव व्यवस्थाविशेषयुक्ता यथाकालं समुद्बोध्यन्ते । अन्यच्च समीचीनप्रकृष्टस्मरणार्थं व्यर्थपदार्थानां विशेषाणां विस्मरणमप्यावश्यकम् । तद् विना शिक्षितज्ञानराशौ व्यवस्था नाभिनिर्वर्तते। व्यवस्थाभावे क्रमराहित्याद् यथेष्टसंस्कारचयनात्मकं प्रत्यभिज्ञानं न समुत्पद्यते । विलियमजेम्स-महोदयानुसारं नहि सा सुन्दरी स्मृतिर्या प्रत्येकं वस्तुजातं स्मरति, प्रत्युत सा यानावश्यकान् महत्त्वहीनान् पदार्थान् विस्मरतीति। अतः परं वयं स्मृतिगुणविशेषोपकारकाणि कारणान्यनुव्याख्यास्यामः ।

स्मृत्युपकारका गुणविशेषाः[सम्पादयतु]

कथं शोभना स्वस्था स्मृतिरवाप्तुं शक्यते ? काँस्कान् वा गुणविशेषानधिकृत्य स्मृतिसौष्ठवमभिसम्पद्यते? एतदर्थमध्ययनसौष्ठवं धारणक्षमत्वं संस्कारसमुद्बोधन- सौष्ठवमिति गुणत्रयसमुपस्थितिं स्मृतिसौष्ठवमपेक्षते । यदि शिक्षणं समीचीनं न भवेत्, व्यवस्थाहीनं वाध्ययनं यदि भवेत्, तर्हि देवगुरुशतमपि स्मृतिप्रखरत्वं जनयितुं न प्रभवति। शिक्षणं वै स्मरणस्य बीजभूमिः । अध्ययनसौष्ठवं स्मरणसौकर्यमावहतीति निःसन्दिग्धम्। अन्यच्च, स्मरणसौष्ठवाय धारणापि कल्पते ।

धारणा नाम मनसः सङ्ग्राहिका शक्तिः, या तत्तदनुभवजन्यप्रत्यसंस्कारानाधते । धारणाव्यपेक्षया कालान्तरे पूर्वज्ञानोपयोगः क्रियते। येषां धारणशक्तिर्दुर्बला भवति, तेषां विस्मरणं शीघ्रं जायते । स्मृतिरपि स्थायिनी नैव दृश्यते । एवम्प्रकारेण संस्कारसमुद्बोधनमपि काँश्चन विशेषा- नाधत्ते। तद्विहीनं स्मरणं निश्चितरूपतां स्फुटतां वा न लभते । अतो वयमग्रेऽस्य सोपानत्रयस्य स्मृत्युपकारकान् विशेषान् प्रतिपदमनुव्याख्यास्यामः । तत्रैते विशेषा उल्लेखनीया भवन्ति-

(१) पूर्वानुभवस्य समुज्ज्वलत्वम्।

(२) पूर्वानुभवस्य सान्निध्यम् ।

(३) पूर्वानुभवस्य पुनरावृत्ति:।

(४) शिक्षितसामग्रीक्रमव्यवस्था।

(५) विषयाभिरुचि:, ध्यानान्वितत्वं चेति ।

(१) पूर्वानुभवस्य समुज्ज्वलत्वम्[सम्पादयतु]

बहुषूत्तेजकेषु विषयेषु कश्चन एक एवास्माकं ध्यानं समाक्रष्टुं प्रभवति, यद्यपि ते सर्व एव सक्रिया भवन्ति; तथापि तेषां युगपदुपलब्धिर्न जायते। किं कारणम्? बहुषूत्तेजकेषु यः कश्चन समुज्ज्वलतम उत्कटतमस्तीव्रतमो वा विषयो भवति, स एवोपलभ्यतेऽस्माभिः; यतो हि स एवास्माकं ध्यानविषयत्वमापद्यते। इतरे विषया उत्तेजका गौणीभूताः प्रत्यक्षपृष्ठभूमित्वमापद्यन्ते । समुज्ज्वलतम उत्तेजको विषय: प्रत्यक्षानुगताकारविशेषो भवति । एष सामान्यनियमोऽवधारणीयो यद्धि यावदधिकं कश्चन विषयोऽस्माकं ध्यानं समाक्रष्टुमर्हति तावदधिकमेव तदनन्तरं तत्स्मरणस्य सम्भावनापि भविष्यतीति । न केवलं प्रत्यक्षविषयानधिकृत्यैवास्य नियमस्यावितथ्यं सिद्धं भवति, प्रत्युत अनुमित्यादिस्थलेष्वप्यस्य सत्यत्वमुपपद्यते। मौलिकानुभवप्रत्ययानां ध्यानविषयीभूतत्वं भावितत्प्रत्ययसंस्कारोद्बोधनं सुकरं करोति । विषयतीव्रत्वं ध्यानोप- कारकत्वात् स्मृत्युपोद्बलकमिति तावत् सिद्धम्।

ननु कदाचनेत्थं भवति यद्वै प्रारम्भिकानुभववेलायां ध्यानानन्विता अपि प्रत्यया विचाराश्च समर्थ्यन्ते, यथा दिवास्वप्नेषून्मुक्तकल्पनासु च स्मृतिप्रवाहो भवति। ये कदापि ध्यानस्य केन्द्रीभूता विषया नाभवन्, तेऽपि तदा स्वत एव स्मृतिपटल आविर्भवन्ति। दिवास्वप्नोन्मुक्तकल्पनादिविवेचनं कल्पनाप्रकरणे व्याख्यातचरम्। यदृच्छया स्मृतिविषयीभूताः प्रत्ययकल्पनाप्रतिमादयो यथा दिवास्वप्नादिषूपलभ्यन्ते, नहि स्मृतिरूपतां भजन्ते; कल्पनासृष्टित्वात्। उन्मुक्तकल्पनादिस्वप्नादिकल्पनाप्रतिमाप्रत्ययादयस्तु स्वच्छन्द- प्रत्ययसम्बन्धा इव भवन्ति, येषु प्राक्तनानुभवसम्बन्धनिर्देशाभावो विद्यते ; तथाप्येवम्भूतानां यदृच्छयासादितानां प्रत्ययानां कल्पनाप्रतिमानां च स्मरणं पूर्वसञ्चितवासनाना- मवदमितेच्छानामदम्यप्रभावापादितमिति विज्ञेयम्। अथवा, अनुभवसौक्ष्म्यादभिरुचिप्रकर्षाच्च ध्यानापेतमिव प्रतीयमानमप्युत्तेजकं वस्तु नूनमतिशीघ्रसञ्चारिध्यानविषयतां भजते ।

(२) पूर्वानुभवस्य सान्निध्यम्[सम्पादयतु]

मूलानुभवस्य सन्निकृष्टं स्मरणं सुकरं भवति । अनुभूतपदार्थानां कालविप्रकर्षे विस्मरणं जायते । वयं प्रातःकालेऽधीतपाठविषयं सायङ्काले स्मर्तुं शक्नुमः; किन्त्वेकवर्षानन्तरं तत्पाठस्मरणं तादृशं सौकर्य्यं नाधत्ते । कालरूपेयं यवनिका स्मृतिपटलात् पूर्वानुभवसंस्कारान् तिरोहितान् करोति । एतस्मादेव कारणात् सन्निष्कृष्टानुभवविषये स्मरणं सुकरम्, विप्रकृष्टानुभवविषयस्मरणं दुष्करमपूर्णमनिश्चितं च भवतीति सर्वमवदातम् ।

एबिनघॉसप्रभृतिभिर्मनोवैज्ञानिकैर्बहुभिः प्रयोगः साधितं खल्विदं तथ्यं यद्धि मूलानुभवानन्तरं विस्मरणं शीघ्रं जायते । कियत्कालानन्तरं विस्मरणं तथाविधद्रुतगत्या न जायते। वयमग्रे विस्मरणगतिक्रममनुव्याख्यास्यामः ।

(३) पूर्वानुभवस्य पुनरावृत्तिः[सम्पादयतु]

पूर्वानुभवस्य पूर्वाधीतपाठस्य वा पुनरावृत्तिः पौनःपुन्येन पठनं स्मृतेः परमोपकारकं भवति। वारं वारं पठनेन तदनुभवसंस्काराः सुदृढा भवन्ति। प्राचीनैराचार्य्यैः पिष्टपेषणं चर्वितचर्वणं वा परमं साधनं बहुमानितं चासीत्। फारसीभाषायां सुप्रथितम् “आमोख्तः” इति पदं पाठपुनरावृत्तेर्महद् गौरव- मभिव्यञ्जयति। पाठपुनरावृत्त्या पूर्वानुभवसान्निध्यमप्येकेन प्रकारेणावाप्यते । पौनःपुन्येन पठनं तद्विषयसान्निध्यमावहति ।

ननु पुनरावृत्तिः कथं स्मृतिसंस्कारान् द्रढयति ? ये स्मृतिस्वरूपं नाडीद्रव्यानुगत- संस्कारगर्भितं मन्यन्ते, तेषां मते यथा प्रतिवारं शकटचालनेन पौर्वकालिकी चक्ररेखा सुस्पष्टा, सुस्थिरा, सुदृढा च जायते, एवम्प्रकारेणानुभवविशेषपुनरावर्तनमपि तदनुभव- संस्कारान् मृदुनाडीद्रव्ये मस्तुलुङ्गीये सुविनिहितरूपान् विधत्ते । अनुभवपुनरावर्तनं तदनुभवसम्बन्धिनाडीस्रोतांसि विशदीकरोति । कालान्तरे प्रत्यभिज्ञानार्थं यदा संस्कारोद्बोधनं क्रियते, तदा मृदुनाडीद्रव्याहितनाडीस्रोतसां कर्षरूपसंस्कारसमुद्बोधनमेवाभिसम्पद्यते । यस्यानुभवस्य पुनरावृत्तिर्जायते स गभीरकर्षो भवति । गभीरकर्षस्यानुभवस्य संस्कार- समुद्बोधनक्षमत्वं प्रत्यभिज्ञायै कल्पत इत्यवसेयम् ।

इदं मतं सोपपत्तिकं न प्रतिभाति ? बाढं स्मरणाख्यमानसिकव्यापारस्य मृदुनाडीगतद्रव्येण सह सम्बन्धो भवतु नाम, किन्तु स्मरणं नाम चेतनव्यापारः । तदनुव्याख्यानं निष्क्रियमृदुमृत्तिकाकर्षादिभिरिव नाडीद्रव्याहितकर्षरूपैः संस्कारैः कथमपि कर्तुं न सम्भाव्यते । स्मरणाख्ये कर्मणि प्रत्ययसम्बन्धानां चयनमभिनिर्वतते । कस्य संस्कारविशेषस्योद्बोधनं जायते ? कस्य न वा ? इति निष्क्रियनाडीद्रव्यकर्षजातेन व्याख्यातुं न शक्यते । स्मरणीयं यन्नीरसं पिष्टपेषणं चर्वितचर्वणं वा स्मृतिदाय नैव कल्पते । प्रथमानुभवस्य समुज्ज्वलत्वं स्पष्टत्वं स्मरणोपोद्बलकमिति तु व्याख्यातपूर्वम्। यन्त्रवद् नीरसरटनेन चर्वितचर्वणेन वा प्रथमानुभवस्य सौष्ठवं समुज्ज्वलत्वं च ह्रासं नीयते ।

एतावता पुनरावृत्तिर्निरस्ताभिरुचि: सामग्रीव्यवस्थाविहीना स्थयिनीं विषयस्मृतिं नैव जनयति। बहुशः पठितमपि आङ्गलराज्याधिकारिणां गवर्नरजनरल 'वायसराय' इत्युपाह्वानां भारतीयशासकानां तदानीन्तनमितिवृत्तम्, यस्मिन् स्वातन्त्र्यप्रेरणानु-प्राणितार्य्याणां क्रान्तिकारिसेनानीनां चरितं नोपवर्णितं लभ्यते, मयाधुनापि न स्मर्यते । एको ‘वायसराय’इत्यभिधः शासको गतः, द्वितीय आयातः । मया नीरसपुनरावर्तनेन पांठेन स्मृतिपटले तेषां कापि कालक्रमपूर्विका स्थायिनी स्मृतिर्न सम्प्राप्ता । सुतरां तर्हि स्मरणं रुचिसंवर्धनेन ध्यानप्रकर्षेण पूर्वज्ञानराशिना सह कालदेशसम्बन्धव्यवस्था- सम्पादनेनोपयुक्तप्रत्ययसम्बन्धावचयेन चाभिनिर्वर्तते। पुनरावृत्तिः नूनमाश्रयणीया; किन्तु तस्या नीरसं यन्त्रवदाश्रयणं मनोवैज्ञानिका नातिरमणीयमनुमन्यन्ते।

(४) शिक्षितसामग्रीक्रमव्यवस्था[सम्पादयतु]

केवलं पुनरावृत्तिरूपं स्मरणमभ्यासमयं. भवति। उपर्युक्तमेवास्माभिर्यद्धि पूर्वानुभवसामग्र्या क्रमव्यवस्था पुनरावृत्तिगौरवादतिरिच्यते। प्रत्ययसम्बन्धा विचारप्रकरणे व्याख्यातचराः । प्रत्ययसम्बन्धाः प्रस्तुतानुभवसामग्र्यां शिक्षणकाल एव योजनीयाः । सान्निध्यसम्बन्धः, तारतम्यसम्बन्धश्च पूर्वापरदेशकाल- सम्बन्धरूपावनुभवनसामग्रीघटकेषु प्रत्ययसम्बन्धस्थापनेन बुद्धिपूर्वकं संयोजनं सम्पाद्येते। अयं सामग्रीव्यवस्थाक्रमः कालान्तरे संस्कारसमुद्बोधनाय कल्पते । एवमेव सादृश्यसम्बन्धो वैषम्यसम्बन्धश्चापि स्थापनीयौ । प्रत्यभिज्ञानाय संस्कारसमुद्बोधनावसरे प्रस्तुतं वस्तु पूर्वं स्वसदृशमनुभवप्रत्ययं स्वविसदृशं वा पूर्वानुभवप्रत्ययं स्मारयति । बुद्धिपूर्विका यदि शिक्षणसामग्रीव्यवस्था वर्गीकरणसम्बन्धस्थापनविचारक्रमादिभिरभिनिर्वर्तेत, तर्हि न केवलं संस्कारोद्बोधनं प्रत्यभिज्ञानं च सुकरं शीघ्रं च सञ्जायते, प्रत्युत पुनरावृत्तिरूपो महान् आयासोऽपि निराकर्तुं शक्यते । स्मृतिश्चैवम्प्रकारेण स्थायिनी जायते। बुद्धिपूर्वकं कर्म ध्यानोपेतं भवति। अत एव सुव्यवस्थितानुभवसामग्री स्मृतिसौष्ठवाय कल्पत इत्यवधार्यम्।

=== (५) विषयाभिरुचिर्थ्यानान्वितत्वञ्च === स्मृतिसंवर्धनाय परमावश्यकं मानसिकं कारणद्वयम्। “यादृशी भावना यस्य सिद्धिर्भवति तादृशी" इति न्याय: स्मरणप्रकरणे नूनमुपपद्यते । यस्मिन् विषयेऽस्माकमभिरुचिर्भवति, तत्प्रतिपादकमप्यस्माकं कण्ठाग्रे वर्तते। एतावता लोकदृष्टमिदं वृत्तं यत् प्राड्विवाको हत्याभियोगवृत्तं प्रतिपदं प्रत्यभिजानाति; किन्तु स प्राणिविज्ञानपुस्तकं स्वपुत्रस्य वारं वारं पठित्वापि स्मर्तुं न शक्नोति, यतो हि प्राड्विवाकस्य प्राणिविज्ञानेऽभिरुचिर्न लक्ष्यते । ध्यानप्रकरणेऽस्माभिर्विशदतया व्याख्यातं यत् कथं रुचिप्रकर्षेण ध्यानप्रकर्षोऽभिसम्पद्यते ? इति । यत्र प्रमातुरभिरुचिर्वर्तते, विषयानुभवनं ध्यानान्वितं भवति। ध्यानोपेतस्यानुभवप्रत्ययस्य स्मरणमनायासेनाभिनिर्वर्तते, संस्कारवैशारद्यादित्यवगन्तव्यम्।

महर्षिगौतममतम्[सम्पादयतु]

स्मृतिहेतुविवेचनावरे महर्षिगौतममतोपन्यासोऽप्यत्रोपपद्यते। अथ केभ्यो हेतुभ्यः स्मृतिरुत्पद्यते? इति सम्प्राप्तायामाशङ्कायां भगवान् सूत्रकार इदं सूत्रमवतारयति-

प्रणिधाननिबन्धाभ्यासलिङ्गलक्षणसादृश्यपरिग्रहाश्रयाश्रितसम्बन्धानन्तर्यवियोगैक- कार्यविरोधातिशयप्राप्तिव्यवधानसुखदुःखेच्छाद्वेषभयार्थित्वक्रियारागधर्माधर्मनिमित्तेभ्यः” [१०] इति। उपरिलिखिते सूत्रे महर्षिः पञ्चविंशते: स्मृतिहेतूनामुल्लेखं कृतवान्। वयमत्रैतान् प्रतिपदं भाष्यकारोक्तरीत्याऽनुव्याख्यास्यामः-

(१) प्रणिधानम् - सुस्मूर्षया मनसो धारणं प्रणिधानम् । तच्च सुस्मूर्षितलिङ्गानु-

चिन्तनरूपत्वेन स्मृतिकारणम् ।

(२) निबन्धः - अर्थानामेकग्रन्थोपयमो निबन्धः । एकग्रन्थोपयताः खल्वर्था

अन्योऽन्यस्मृतिहेतव आनुपूर्व्येणेतरथा वा भवन्तीति । एकग्रन्थोपयता अनुभवरूपैकग्रन्थिबद्धाः, एकानुभवारूढा इति यावत् ।

(३) अभ्यास:- समाने विषये ज्ञानानामभ्यावृत्तिः । अभ्यासजनितः संस्कार

आत्मगुणोऽभ्यासशब्देनोच्यते ।

(४) लिङ्गम् - तच्च चतुर्धा भवति - संयोगि, समवायि, एकार्थसमवायि, विरोधि चेति । उदाहरणत: - धूमोऽग्नेर्लिङ्गम्। लिङ्गत्वात् स्मृतिहेतुश्च भवति । गोर्विषाणम्। पाणिः पादस्य । रूपं स्पर्शस्य । अभूतं भूतस्य चेति ।

(५) लक्षणम्-पश्ववयवस्थं गोत्रस्य स्मृतिहेतुः । यथा - विदानामिदम्, गर्गाणामिदमिति। ‘यथा' इत्यनन्तरं 'वा' इति देयम्, अस्य वाक्यस्य पूर्ववाक्येनासम्बद्धत्वात्।

(६) सादृश्यम् - चित्रगतं प्रतिरूपकं देवदत्तस्येत्येवमादिः । (७) परिग्रहात् - स्वेन वा स्वामी स्वामिना वा स्वयं स्मर्यते।

(८) आश्रयात् - ग्रामण्या तदधीनं संस्मरति ।

(९) आश्रितात्-तदधीनेन ग्रामण्यमिति । तदधीनेन ग्रामेणेत्यूह्यम् ।

(१०) सम्बन्धात्-अन्तेवासिना गुरुं स्मरति, ऋत्विजा याज्यमिति ।

(११) आनन्तर्यात् - करणीयेष्वर्थेषु । पूर्वस्मिन् कार्ये कृतेऽनन्तरस्य कार्यस्य स्मृतिरिति ।

(१२) वियोगात्-येन विप्रयुज्यते, तद्वियोगप्रतिसंवेदो भृशं स्मरति ।

(१३) एककार्यात्-कर्त्रनन्तरदर्शनात् कर्त्रन्तरे स्मृतिः ।

(१४) विरोधात्-विजिगीषमाणयोरन्यतरदर्शनादन्यतरः स्मर्यते ।

(१५) अतिशयात् - येनातिशय उत्कर्ष उत्पादितः स स्मर्यते ।

(१६) प्राप्त: - यतो येन किञ्चित्प्राप्तमाप्तव्यं वा भवति तमभीक्ष्णं स्मरति ।

(१७) व्यवधानात् - कोशादिभिरसिप्रभृतीनि स्मर्यन्ते ।

(१८ - १९) सुखदुःखाभ्याम् - तद्धेतुः स्मर्यते ।

(२०-२१) इच्छाद्वेषाभ्याम् - यमिच्छति यं च द्वेष्टि तं स्मरति ।

(२२) भयात् यतो बिभेति ।

(२३) अर्थित्वात् - येनार्थी भोजनेनाच्छादनेन वा ।

(२४) क्रियायाः - रथेन रथकारं स्मरति ।

(२५) सगात् - यस्यां स्त्रियां रक्तो भवति, तामभीक्ष्णं स्मरति ।

(२६) धर्मात् - जात्यन्तरस्मरणमिह चाधीतश्रुतावधारणमिति । जातिस्मरणं जन्मान्तरस्मरणं धर्माप्रकर्षाद् भवति । इह जन्मनि अधीतस्य श्रुतस्य च निःसन्दिग्धं ज्ञानं जायते ।

(२७) अधर्मात् - प्रागनुभूतदुःखाधनं स्मरति ।

उपर्युक्तं स्मृतिहेतूनां वर्णनं निदर्शनमात्रम्, न तु स्मृतिहेतूनामशेषेण परिसङ्ख्यान- मिति भाष्यकाराचार्यवात्स्यायनमुनीनां मतम्। प्रागुक्ते स्मृत्युपकारके नियमपञ्चकेऽर्वाचीन- मनोविज्ञानाभिमते नूनमेतेषां पञ्चविंशतिहेतूनामन्येषाञ्चावशिष्टानामन्तर्भावः कर्तुं शक्यत इति तु वयं मन्यामहे। पूर्वोक्तविषयसमुज्ज्वलत्वमधिकृत्येदमपि स्मर्तव्यं यद् रागद्वेषादि- भावविशेषैः सह सम्बद्धत्वादिविषये कश्चिदतिशयः सन्निविशते, येन स्फुटीभूतो विषय: कालान्तरे सौकर्येण स्मर्तुं शक्यते । अतोऽध्ययनकाले यदि पाठ्यविषयसामग्री भावविशेषैरनुषिक्ता क्रियेत, तर्हि तस्याः स्मृतिर्नूनं स्थायित्वं प्राप्स्यति ।

स्मरणानुगतनाडीक्रिया[सम्पादयतु]

जर्मनदेशीयशारीरविज्ञानवेत्तारो हेरिङ्गमहोदयाः प्रतिपादितवन्तो यद्धि स्मरणाख्यमानसिकक्रियाया आधारभूताः शारीरिकक्रिया नाड़ीतन्त्रीयाः क्रियाश्च भवन्ति । किमपि प्रत्यक्षं कमपि नाडीस्रोतसां क्रियाविशेषं जनयति, येन संज्ञावाहिनाडीकन्दाणुकविशेषाणां क्रियाकारित्वं आपरिसरीयनाडीमण्डला-न्मस्तुलुङ्गीयसंज्ञायतनपर्यन्तं जायते । एकदा प्रत्यक्षविशेषे येन नाडीस्रोतसा नाडीवेगा धावन्ति, तेनैव नाडीस्रोतसा तदनन्तरमपि तत्प्रत्यक्षे नाडीवेगानामभीक्ष्णं तदभिमुखं धावनं सँल्लक्ष्यते। स्मरणाख्ये कर्मणि पूर्वसिद्धनाडीस्रोतसां समुद्बोधनं सम्पद्यते । विषयानुभवपुनरावृत्त्या नाडीस्रोतसां परिष्कारो गभीरत्वं वा वर्धते। अत एव पुनरावृत्तिः पाठ्यविषयस्य पौनःपुन्येन पठनं स्मृत्युपकारकमित्यवसेयम् । पूर्वमस्माभिः स्मरणं सचेतनकर्म इति प्रतिपादितम् ।

स्मरणे कस्य प्राक्तनप्रत्ययसम्बन्धस्य समुद्बोधनं कदा भविष्यति कदा च न भविष्यतीति सर्वं बौद्धिकव्यवस्थायत्तम्, यस्मिन् चैतन्याहितकर्मणि मृदुनाडीद्रव्यानुगतकर्षानुव्याख्यानेन स्वतो निष्क्रियत्वात् सर्वः स्मृतिजटिलव्यापारो व्याख्यातुं नार्हति । स्मरणं मानसिकं कर्म, बौद्धिको व्यापारः । तस्य प्रागुक्तरीत्या शकटचक्ररेखाया सादृश्यं ग्राम्योपमनिदर्शनम् । दाष्टन्तिके यज्जाटिल्यं बुद्ध्याहितं प्रत्ययसम्बन्धचयनात्मकम्, तद् दृष्टान्ते नोपलभ्यते । अतो नाडीस्रोतसां वैशारद्य- मनिराकृत्यापि स्मरणमिति विशेषेण बौद्धिको मानसिको वा व्यापार इति वयं मन्यामहे ।

स्मरणविषये प्रयोगाः[सम्पादयतु]

१९४२ वैक्रमाब्दे जर्मनदेशीयाः प्रतिभाशालिमनोवैज्ञानिकवरेण्या एबिनघॉस- महाभागाः' स्वकीयं ग्रन्थरत्नम्, ‘स्मृति:’२ इत्यभिधं प्रणीतवन्तः। पञ्चवर्षाणि यावत्स्वकीय- मनुसन्धानं स्वमनोव्यापारानधिकृत्य ते सम्पादितवन्तः । तादृशमौलिकगवेषणापूर्णनिबन्धः स्मृत्तिमधिकृत्य कदाचित् केनापि विदुषा पूर्वं न लिखितः, नापि तदनन्तरम्। सर्वासामेव स्मरणविषयकसमस्यानां प्रायः प्रयोगात्मकमनुसन्धानं तत्रोपलभ्यते। एबिनघॉसप्रयोगाणां निष्कर्षास्तदौत्तरकालिकानुसन्धानजातेनापि समर्थिताः । वयमत्र काँश्चन स्मृतिसमस्या- विशेषानधिकृत्य केषाञ्चन प्रयोगाणां निरूपणं करिष्यामः ।

स्मरणमधिकृत्य प्रश्नत्रयं विचारास्पदीभवति, यथा-

१. पाठ्यसामग्रीविस्तारस्य स्मरणे कः प्रभावो भवति ? किं पाठदैर्घ्यं

तत्स्मरणं चिरेणावहति ?

२. पुनरावृत्तिसंख्यायाः पठितविषयस्य धारणायां प्रभावः कीदृशो भवति ?

३. कालापेक्षया विस्मरणं कथं जायते ? अत्र विस्मरणगतिरन्वेष्टव्या ।

वयमत्रैतान् प्रश्नान् प्रतिपदमनुव्याख्यास्यामः ।

पाठविस्तारस्य स्मरणे प्रभावः[सम्पादयतु]

किन्नु स्मर्यमाणविषयदैर्ध्यानुपातेन कालोऽपि वर्धते ? किं कस्यचित् काव्यस्य विंशतिपङ्क्तिस्मरणार्थं यावान् कालोऽपेक्ष्यते, किन्नु खलु चत्वारिंशत्पङ्क्तिस्मरणार्थं तद्विगुणः कालोऽपेक्षितो भविष्यति ? एबिनघॉसमहोदयः प्राक्तनसंस्कारप्रभावं निराकर्तुं निरर्थकवर्णानामुपयोगं स्वकीयस्मरणप्रयोगेषु कृतवान्। स इमं निष्कर्षमवाप्तवान् यत् सप्ताष्टौ वा यावन्निरर्थकवर्णान् एकदा पठित्वैव शिक्षितुं प्रभवति; किन्तु दश वर्णान् निरर्थकान् स्मर्तुं त्रयोदशवारं पठनमावश्यकं प्रतिभातीति । तदुपर्येकैकवर्णवृद्ध्या सह कालोऽपि वर्धते। तेषां निष्कर्षसूची निम्नलिखिता [११] -

वर्णसङ्ख्या पाठसङ्ख्या समयः प्रतिवर्णं कालपरिमाणम्
३ सेकण्ड-आख्यविकलाः
१३ ५२ ५.२
१२ १७ ८२ ६.८
१६ ३० १९६ १२.०
२४ ४४ ४२२ १७.६
३० ५५ ७९२ २२.०


अत्रेदं स्पष्टं यत् कोऽप्यनुपातविशेषान्वितो वर्णसङ्ख्या सह कालवृद्धिनियमो निर्देष्टुं न शक्यते। तथापि यदि स्मर्यमाणसामग्री पूर्वपरिचिता भवेत्, अथवा लयविशेषण- गर्भिता भवेत्तर्हि समयपरिवृद्धिसङ्कोचोऽपि जायते। द्वादशवर्णस्मरणाय, यावान् कालोऽपेक्ष्यते, चतुर्विशतिवर्णस्मरणाय तस्य सार्धद्विगुणः कालोऽपेक्ष्यत इति । अतो वर्णसङ्ख्यावृद्ध्या सह कालवृद्धिरप्यपेक्षत इति सर्वमवदातम् ।

पाठसङ्ख्याया धारणायां प्रभाव:[सम्पादयतु]

मनोवैज्ञानिकप्रयोगैरभीक्ष्णं साधितं यद्धि बहुवारं पठनमपि तादृशी स्थायिनीं स्मृतिं जनयितुं न प्रभवति, यादृशी बौद्धिकसम्बन्धस्थापनेन पाठसाग्र्यामवाप्तुं शक्यते । किञ्च, पाठपुनरावृत्तिर्यदि व्यवधानेन भवेत्, तर्हि पाठ्यविषयस्य धारणा चिरस्थायिनी जायते। अविरलमध्ययनं विषयधारणापेक्षया प्रशस्तं न भवति; किन्तु यदि पठने मध्ये मध्ये विश्रामो जायेत, मनोरञ्जनं वावाप्तुं शक्येत्, तर्हि पठनस्य चिरस्थायिनी स्मृति - र्भविष्यति । यद्यनवरतं पाठाध्ययनं भवेत्, तर्हि कालोऽप्यधिकोऽपेक्षितो भविष्यति; किन्तु तदपेक्षया मनोरञ्जनविश्रामशबलीकृतेनाध्ययनेन लघुतरकालापेक्षा भवतीति मनोविज्ञान- विशारदानामालोडितं तथ्यम्। तद्रहस्यं चेदमस्ति यत् पूर्वपाठानां संस्काररूपप्रभावास्ता- वदात्मसात्कृता जायन्ते, यावदवान्तरकालिकपाठानां समुपयोगावसर आयाति । विलियम- जेम्समहोदया व्यङ्ग्यात्मकरीत्या तदनुवदन्ति - "वयं शरत्काले तरणमधीमहे, ग्रीष्मे च तुषारविसृमरक्रीडाम्” इति । अत एकदा बहुवारं पठनापेक्षयेयं योजना प्रशस्ता भवति, यद् द्वित्रिवारं समग्रं पाठं पठित्वा तदनन्तरं विश्रम्य पुनस्तदध्ययनं सम्पाद्यते। साइकिलसंज्ञकयानचालकाः सुष्ठुतरं जानन्ति यद् विश्रम्य विश्रम्य तच्छिक्षणं कथं सुकरं जायते, अविरलञ्च तच्छिक्षणं कियद् दुष्करं भवतीति । विश्रामकाले संज्ञावाहिनाडी- कन्दाणुकानि नाडीस्रोतांसि च पुनः स्वास्थ्यलाभं कृत्वा तदधिकज्ञानोपार्जनाय कृतपरिकरा भवन्तीति विशेषः ।

विस्मरणम्[सम्पादयतु]

कथं कियच्चिरेण वाधीतसामग्रीविस्मरणं सञ्जायते ? एबिनघॉसमहोदयेनैका निरर्थकवर्णसूची कण्ठाग्रीकृता । कियच्चिरं प्रतीक्ष्य स सञ्चितविधिना स्वकीयधारणा- क्षमतां परीक्षितवान्। सञ्चितविधिस्तस्य प्रतिभाया विलक्षण आविष्कारः । अनेन विधिना पूर्वाधीतविषयस्य कियान् अंशः सञ्चितोऽवशिष्यते, सुरक्षितोऽवशिष्यते, तस्य च व्यतीतेन कालेन साकं केनानुपातेन सम्बन्ध: ? इति सर्वमवधार्यते । एकेनोदाहरणेन वयमिमं विधिं स्पष्टीकरिष्यामः । षोडशवर्णसूचीं चतुर्विंशतिकलाभि: ( मिनटाभिधामिः ) अधीत्य, स घटिकैकानन्तरं सार्धत्रयोदश (१३.५ मिनट) कलाभिरेव तत्पाठं पठति स्म, स्मरति स्म । समयहसानुपातं वयमेवम्प्रकारेण ४४% प्रतिशतं लभामहे। काल- मितव्ययितैषावगन्तव्या ।

उपरिलिखितेन रेखाचित्रेणेदं स्फुटं भवति यद्धि पाठानन्तरं प्रथमघटिकास्वेव विस्मरणमधिकतमं जायते । तदनन्तरं विस्मरणं क्रमशो ह्रासमवाप्नोति । एकघटिकानन्तरं तेनाऽधीतविषयस्य ५६% प्रतिशतं विस्मृतम् । नवघटिकानन्तरं ६४% दिनद्वयानन्तरं ७२% एकत्रिंशद्दिनानन्तरम् ७९% प्रतिशतमेव विस्मृतम् । विस्मृतिवक्ररेखा- चित्रमुपरिनिर्दिष्टं धारणावक्ररेखाचित्रमपीत्यवसेयम्। अवान्तरकालिकैः प्रयोगैः एबिनघॉसनिष्कर्षाः प्रमाणिता जाता: । अस्माकं विस्मरणं नूनं प्रथमदिने प्रथमदिनद्वये वाधिकतमांशे जायत इत्यभीक्ष्णं प्रयोगैः साधितम्।

स्मरणं खण्डशः समग्रतो वा ?[सम्पादयतु]

किन्नु खलु स्मर्यमाणं पद्यं श्लोकखण्डेषु विभज्य पठनीयम्, येन स्मरणं सुकरं भवेत् ? अथवा समग्रं पद्यं द्वित्रिवारं पठनीयम् ? अत्र विचारणीयोऽयं प्रश्नो मनोवैज्ञानिकैर्भृशं परीक्षणैः प्रयोगैश्च समाहितः । कालापेक्षयाः यथाशीघ्रमवबोधो भवेत्, पठितमधीतं वा पद्यं स्थायिनीं स्मृतिं जनयेदिति च पक्षद्वयं विचार्य्यास्य प्रश्नस्य समाधानमन्वेष्टव्यम्। प्रायो जनाश्छन्दोखण्डेषु प्रविभक्तस्य पद्यस्याध्ययनं स्मृत्यर्थं सुखावहं मन्यन्ते; किन्तु प्रयोगैस्तु यन्निगर्लितं तथ्यं प्रतिफलति तत्तु समग्रं पद्यमाद्योपान्तं पठित्वा तत्स्मरणं सुकरं भवतीति । एकेन प्रयोगेण साधितं यत् समग्रपाठेन खण्डपाठापेक्षया १२% प्रतिशतं न्यूनः कालात्ययो जायते । अपरेण प्रयोगेण साधितं यद्धि समग्रपाठेन पठनं खण्डशः पठनापेक्षया १५% प्रतिशतं स्मरणसौकर्य्यमावहतीति ।

मनोवैज्ञानिकप्रवरा बुडवर्थमहोदया अभिमन्यन्ते यद्धि पाठकः खण्डशोऽध्ययनं ग्राह्यं मन्यते, तत्र साफल्यमवाप्यान्यत्र तत्समस्या (पाठा)वयवानां स्मरणेऽपि सौकर्य्यमनुभवति। तथापि तेन ते पाठांशा नूनमेकीभावेन परस्परं योजनीयाः । यदि स समग्रपाठानुकूलमध्ययनं कर्तुं शक्नोति, तर्हि जटिलसमस्यानामध्ययनेऽपि तस्येवम्प्रकारक- मध्ययनं साहाय्यं प्रदास्यति। बुडवर्थमहाभागा विषयोपसंहाररूपेणेमं निष्कर्षमालोडितवन्तो यद्धि समग्रपाठविधिना पाठाध्ययनमारभ्य यथेच्छं मध्ये मध्ये तत्खण्डेषु ध्यानैकाग्र्यीकरणं श्लाघनीयमिति ।

श्रीमैकगोचमहोदयाः 'मानवशिक्षणस्य मनोविज्ञानम्" इत्याख्ये ग्रन्थे प्रतिपादयन्ति यद्धिं समग्रतः पाठविधिरुन्नतमानसिकशक्तीनां पुरुषाणां हिताय परमोपयोगी । यदा अभ्यासकालोऽविरलो भवति, खण्डशोऽध्ययनं नूनं सम्पादनीयम् । यदा चाभ्यासकालो विकीर्णो भवति, अर्थात् पाठशिक्षणं यदा बहुदिनानि यावत् करणीयं भवति, मध्ये मध्ये वा पर्याप्तविश्रामावसरो भवति, तदा समग्रतः पाठविधिर्नूनमाश्रयणीयः ।

अत्रेदं स्मर्तव्यं यद्धि पाठसामग्र्यामतिदीर्घायां सत्यां तस्याः खण्डशः प्रविभाजनं कर्त्तव्यम्, अन्यथा समग्रतः पठनीयम्। कलात्मिकायां रचनायाम्, बौद्धिके वा प्रबन्धे तात्पर्यासादितमैक्यं मुख्यं भवति । समग्रतः पठने काव्यस्य गद्यस्य वा तत्केन्द्रीभूतमभिलक्ष्य सर्वमध्ययनं तदनुबन्धित्वेन प्रचलति । विचारपूर्वकं च तद् भवति । अतः समग्रतः पठने बौद्धिकक्रियाबाहुल्यं वर्तते । खण्डशः पठनं तद्विपरीतं यन्त्रवद् रटने पुनरावृत्तिसर्वस्वे कण्ठाग्रीकरणे बहुधा पर्यवस्यति । खण्डशः पठने द्विविध आयासो जायते, यथा-- प्रथमं त्वेकैकः श्लोकः कण्ठाग्रीक्रियते, तदनन्तरञ्च श्लोकानां परस्परमन्वितानां स्मरणं सम्पाद्यते। यदि कदाचन पाठकैः पाठावयवानां परस्परं सम्बन्धो विस्मर्यते, तर्हि पथभ्रष्टः स जायते । प्रयत्नं कृत्वापि संस्कारोद्बोधनं दुष्करं भवति । यदि च स्मर्यमाणा सामग्री बृहदाकारा भवेत्तर्हि समग्रतः पठनविधिः, खण्डशः पठनविधिश्च द्वावेव मिश्रीकृत्य प्रयोक्तव्यौ। प्रथमं समग्रं पाठं बहुवारमधीत्य तदनन्तरं खण्डशः पठित्वा, मध्ये मध्ये च खण्डानां परस्परं विचारसम्बन्धं ध्यात्वा, पाठस्मरणं सौकर्येण नरः सम्पादयति । पाठावयवानां सम्बन्धो मध्ये यदा कदा समग्रपाठेन दृढीभवतीति बोद्धव्यम् ।

स्मृत्या भावैः सह सम्बन्धः[सम्पादयतु]

भावानां संवेगाभिधानां रागद्वेषमोहादीनामपरिमितः प्रभावोऽध्ययने शिक्षणे दृश्यते । साक्षिणां साक्ष्येषु ये भेदा जायन्ते, ते प्रायो भावविशेषनिरूढा भवन्ति । भावविशेषेण घटनाविशेषस्यैकः पक्षस्तिरोहितो भवति, पक्षान्तरञ्च सातिशयं वर्ण्यते ।

स्वनामधन्यानां मनोवैज्ञानिकवरेण्यानां फ्रायडमहाभागानां मतानुसारं भावानां स्मृत्यां प्रभावो नूनं सञ्जायते । विस्मरणं खलु भावाऽवदमनापादितमिति फ्रायडमहाशयानां सुसाधितं मतम् । दुःखवेदनीया घटनास्तत्सम्बद्धा: पुरुषाश्च विस्मृता भवन्ति । येषां पुरुषाणां चरित्राणि कार्याणि चास्माकमनभीष्टानि भवन्ति तेषां नामानि विस्मृतानि जायन्ते। विस्मरणं चेदमवदमनक्रिययाभिनिर्वर्तते । बहूनामवाञ्छनीयचरित्राणां पुरुषाणां विस्मरणोदाहरणानि स्वमतसाधनायोद्धृतानि फ्रायडमहाभागैः । [१२]

अन्यैर्मनोवैज्ञानिकैरपि फ्रायडमतमभीक्ष्णं परीक्षितम् । तेषां मते सुखवेदनीया घटना दुःखवेदनीयघटनानामपेक्षया अधिकस्थायिनीं स्मृतिं जनयन्ति । अन्येषां मनोवैज्ञानिकानां मते दुःखवेदनीयाः सुखवेदनीयाश्चानुभवा द्विविधा एव भावविशेषयुक्ता भावविशेषविरहितानामनुभवानां व्यपेक्षया स्मरणार्हा भवन्तीति ।

धारणा[सम्पादयतु]

अनुभवाहितसंस्काराणा धारणं सञ्चयो वा मनसा सम्पाद्यते । शिक्षणानन्तरावस्थेयं स्मृतिसौष्टवाय परमोपयोगिनी । धारणां विनावधृतोऽपि विषयः कालान्तरेऽकिञ्चत्करो भवति। धारणा नाम मनोरूपचैतन्यस्य शक्तिविशेषः, यया पूर्वानुभवसंस्कारा धार्यन्ते, परिपाकं नीयन्ते, संरक्षिताश्च भवन्ति । सम्यक्तया शिक्षितोऽपि विषयो धारणादौर्बल्यान्नहि भाविस्मरणाय कल्पते। सेयं धारणाशक्तिर्नहि सर्वेषु पुरुषेषु समानरूपेण विद्यते । इयं वैवंशपारम्पर्यगुणायत्ता विशेषेण भवतीति प्रायेण मनोवैज्ञानिका मन्यन्ते । निसर्गतः प्रतिपुरुषं भिद्यमानापि धारणाशक्तिरुपयोगानुपयोगसद्भावे स्वाभिव्यक्तिं न्यूनाधिकमात्रायां लभते। अर्थादपेक्षाकृतदुर्बलधारणाशक्तिसम्पन्नोऽपि मानवः सम्यगुपयोगेनोत्कृष्टधारणा- युक्तस्य निष्क्रियस्य पुरुषस्यापेक्षया महनीयं बौद्धिकसाफल्यमवाप्तुमर्हति । सेयं धारणा ‘मेधा' इत्यपि व्यपदिश्यते संस्कृतवङ्मये ।

धारणाशक्त्यभिव्यक्तिः मस्तुलुङ्गरचनास्वास्थ्यरुचिप्रकर्षचिन्तनादिकं व्यपाश्रित्य जायते । दुर्बलमस्तिष्को मानवः शिक्षणकार्यं सम्यक्तया न कर्तुं शक्नोति, अत एव तस्य धारणापि दुर्बला भवति । धारणावतः स्मृति स्थायिनी भवति । येषां मस्तुलुङ्ग पूर्णतो विकसितं स्वस्थञ्च भवति, तेषामनुभवसंस्कारधारणा चिरेणापि संस्कारोद्बोधनक्षमतां बिभर्त्ति । मस्तुलुङ्गविकासश्च सांसिद्धिकः शेवधिः । अपि च, रुग्णदशायां शारीरिक- शक्तिह्रासेन साकं कार्यक्षमताहासोऽप्यासाद्यते । शारीरिकमानसिकक्रियाह्रासाद्धारणाशक्तिरपि नैसर्गिक कार्यक्षमतां न बिभर्ति । अन्यच्च धारणाशक्ती रुचिध्यानैकाग्र्यायत्तापि भवति । यदि स्मर्यमाणे विषये पाठकस्य रुचिर्न भवेत्तर्हि ध्यानैकाग्र्यं न जायते । ध्यानैकाग्र्याभावे धारणाशक्तिप्रकर्षोऽपि स्मृतिसौष्ठवं न लभते । ध्यानैकाग्र्यञ्च सत्त्वगुणोद्रेकात्, युक्ताहारविहारात्, ब्रह्मचर्यसेवनाच्चाभिनिर्वर्तते । तथा हि श्रुति:-

'आहारशुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ ध्रुवा स्मृतिः " इति ।

सात्त्विकाहारात् सत्त्वस्य बुद्धेः विशुद्धिर्जायते, बुद्धिप्रसादे च ध्रुवा स्थायिनी स्मृतिर्जायते। स्मृतिर्धारणोत्यत्रावसेयम्। पवित्रभोजनब्रह्मचर्य्यादिसेवनेन ध्यानैकाग्र्यं सौकर्येण जायते । ध्यानावहितस्य धारणा बलवती भवतीति निःसन्दिग्धम् ।

स्मृतिविकासोपायाः[सम्पादयतु]

किन्नु खलु स्मृतिविकासः कर्तुं शक्यते ? अथवा किं स्मृतिर्विविधौषधविशेष- सेवनेन संवर्धते ? अथवास्ति कोऽपि मनोवैज्ञानिको विधिविशेष:, येन स्मृतिसंवर्धन- . मापादयितुं शक्यते ? नहि रोगिणः कार्यविशेषे चित्तैकतानतां लभन्ते । औषधविशेषेण स्वास्थ्य वर्धते, ततश्चासाद्यते कार्यक्षमतावृद्धिः । स्मृतिविकासस्तु पूर्वोक्तमनोविज्ञानाभिमत- नियमानामनुपालनेन सञ्जायत इति वयं मन्यामहे । विषयसामग्र्याः सार्थकत्वम्, पठनातिशयः विश्रामशबलीकृतपठनकालः, पाठावयवेषु परस्परं प्रत्ययसम्बन्धानां विचारपूर्वकं स्थापनञ्चेति स्मरणसौकर्य्यमावहन्ति । यद्यपि धारणाशक्तिं निसर्गजन्यां वयं संवर्धयितुं न शक्नुमः; तथापि शिक्षणवेलायां ध्यानैकाग्र्यमभिरुचिप्रकर्षश्च पाठ्यविषये स्मृतिसंवर्धनाय कल्पेते।

निद्रा, मनोरञ्जनम्, विश्रामः शिक्षणानन्तरं क्रियाक्षेत्रपरिवर्तनं चैते धारणासहाया भवन्ति । स्मर्यमाणविषयस्य स्वगतात्मपरीक्षणेन' पठनानन्तरं विषयावगमः परिपाकं नेनीयते। स्वगतात्मपरीक्षणविधिश्चैवम्प्रकारको भवति । पाठको वारं वारं पाठमधीयानो मध्ये मध्ये आत्मपरीक्षणमुपक्रमते; यथा - कियान् पाठांशोऽधीतः सम्यक्तया, कियान् भागश्चावशिष्ट इति । एवंविधात्मपरीक्षणेन प्रत्ययसम्बन्धावधारणं ध्यानसक्रियत्वं चानायासेन सम्पाद्येते। पूर्वसाफल्येनोत्साहवृद्धिर्जायते। उत्साहसद्भावे दुर्बोधोऽपि पाठः सुकरो जायते। किञ्च, आत्मपरीक्षणेन पूर्वाधीतस्खलितानां निवारणमचिरेणाभिसम्पद्यते। प्रतिवारमनुभवजन्याः स्थायिसंस्कारा जायन्त इति तु निःसन्दिग्धम् । तेषां संस्काराणा- मसम्प्रमोषेयत्तावधारणं नहि सर्वदा संस्कारोद्बोधनेन प्रत्यभिज्ञानेन वा सम्पाद्यते । पूर्वपाठस्य पुनरध्ययनेनात्मपरीक्षणेन सञ्चयविधिना वा तदवधारणं सुकरं भवतीति बोद्धव्यम् ।

सञ्चयविधिश्चायं एबिनघॉसमहोदयोद्भावितो विस्मृतिविवेचनावसरे व्याख्यातचरः । पुनरध्ययनं नाम पाठपुनरावृत्तिः । पठनातिशयोऽत्र यावदध्ययनं स्मरणार्थं पर्याप्तं सम्भावितं भवेत्, तस्मादप्यधिकं बहुवारं पठनम्; यतो हि तेन पाठ्यविषयः पूर्णतयात्मसात्कृत: सञ्जायत इति ।

स्मृतिविकाराः[सम्पादयतु]

स्मृतिस्वरूपं सपरिकरमनुव्याख्यातम् । सम्प्रति विकाराणां विवेचनमपि महत्त्वपूर्ण- मस्मान् प्रतिभाति; यतो हि तेषामपरिमित: प्रभाव इतरमानसिकव्यापारेषु प्रत्यक्षानुमान- विचारकल्पनाप्रभृतिष्वनुदिनं सँल्लक्ष्यते । प्रायः सामान्यपुरुषाणामसामान्यपुरुषेभ्यो भेदप्रयोजकं दुरवगमं भवति । यतो हि सामान्यविस्मरणसामान्यस्मृतिभ्रंशाद् भिद्यमानमपि दुर्बोधं भवति। तथापि मनोवैज्ञानिकानां रमणीयं प्रतिपाद्यं हि खलु स्मृतिविकाराणां विवेचनम्, तेषां दैनन्दिनं सामाजिकक्षेत्रेषु यत्र तत्रोपलभ्यमानत्वात्।

स्मृतिविकारास्त्रिविधा भवन्ति - स्मृतिभ्रंशः, स्मृतिव्यतिरेकः', स्मृतिविपर्यासश्चेति। वयमेतान् स्मृतिविकारान् प्रतिपदं सङ्क्षेपतोऽनुव्याख्यास्यामः | अत्रेदं स्मर्तव्यं यद्धि स्मृतिसहायानां तदङ्गानामसामान्यव्यापारेण तत्तद्विकारा आविर्भवन्तीति ।

स्मृतिभ्रंशः[सम्पादयतु]

स्मृतिभ्रंशो नामासामान्यं विस्मरणं स्मृत्यभावो वा । स्मृतिभ्रंशोऽपि द्विविधो भवति-साधारणस्मृतिभ्रंशः ४, आंशिकस्मृतिभ्रंशश्चेति । साधारणस्मृतिभ्रंशे निखिल - विचाराणामभ्यस्तक्रियाणाञ्चापि विस्मरणं जायते । आंशिकस्मृतिभ्रंशे सङ्ख्याविशेषस्य, नामविशेषस्य, घटनाविशेषस्य, इन्द्रियविशेषजन्यानुभवस्य वा विस्मरणं जायते ।

साधारणस्मृतिभ्रंशः समेषामेवैतेषां जायते यदा कतिपयवर्षपर्यन्तं निखिलपूर्वानुभवस्य विस्मरणं जायते। उदाहरणस्वरूपमेकस्य पुरुषविशेषस्य सप्तवर्षानुभवजातं सर्वथा विस्मृतिं गतम् । स तत्पूर्वानुभवान् स्मरति स्म । स तदवान्तरकालिकानुभवानपि स्मरति स्म; किन्तु तदन्तराले परिचितपुरुषाणाम्, सङ्घटितघटनानां किमपि स्मरणं स कर्तुं न प्राभवत्। कदाचन स्मृतिभ्रंश आत्मविस्मरणरूपतां बिभर्ति | आत्मविस्मृतिकः पुरुष आत्मानं न विजानाति, यथा - कुत्रत्यः सः ? किं च तस्य नाम ? कश्च तस्य व्यवसायो वा? इति। एतादृशपुरुषाणामात्मविस्मृतिग्रस्तानां वृत्तान्ता अनुदिनं समाचारपत्रेषु प्रकाश्यन्ते। सामाजिकहितापेक्षया स्मृतिभ्रंशकारणानुसन्धानं परमावश्यकम्।

स्मृतिभ्रंशकारणम्[सम्पादयतु]

किन्नु खलु स्मृतिभ्रंशस्य कारणम् ? सन्ति हि बहूनि तत्कारणानि । प्रथमं तावत् स्मृतिभ्रंशस्य कारणमनुभवकाले स्मर्यमाणं वस्तु प्रति ध्यानाभावः । अवहितो भूत्वा यदनुभवनं पुरुषः करोति, तत् कालान्तरे स्मर्तुं शक्यत इति तु वयं पूर्वभवोचाम । अनवहितस्यानुभवनं स्मृतिभ्रंशमासादयति। शिक्षणवैकल्याद् ध्यानदोषाद् वा स्मृतिभ्रंशो जायते। अन्यच्च, मस्तुलुङ्गप्रतिघातान्मस्तुलुङ्गीयनाडीतन्तु (tissue) दौर्बल्याच्चापि स्मृतिभ्रंश आपद्यते । द्विविधो हि स्मृतिभ्रंशो भवति - धारणात्मकः स्मृतिभ्रंश: 3, संस्कारोद्बोधनात्मकः स्मृतिभ्रंशश्चेति । धारणात्मके स्मृतिभ्रंशे मृदुनाडीद्रव्यस्थसूक्ष्मकर्षाणां दुर्घटनाप्रतिघातेन विपरिलोपो जायते । कदाचन तु रोगी दुर्घटनायाः पूर्वं घटिताया वर्ष य़ावद्, दिनानि यावद्, घटिका यावद् वा तथ्यानां स्मरणं न कर्तुं प्रभवति । कदाचन तदुत्तरं कासाञ्चिद् घटनानां पुरुषाणां वा स्मृतिः पुनरावर्तते ।

संस्कारोद्बोधनात्मके स्मृतिभ्रंशेऽसामान्यमानसिकदशायां प्रत्ययानामभ्यस्तपूर्वाणां क्रियाणां वा अवदमनक्रियासादितसंस्कारोद्बोधनं न जायते । एतादृश: स्मृतिभ्रंश शारीरिक- विकारजन्यो नास्ति, प्रत्युत मानसिकसङ्घर्षेणावदमनेन च व्यक्तित्वद्वैविध्यं जायते । ये ये प्रत्यया भावा विचाराश्चावदमनविषया भवन्ति, अहङ्कारेण जाग्रच्चैतन्यक्षेत्रात्तिरोहिताः क्रियन्ते, ते ते नूनं विस्मृता जायन्ते । फ्रायडमहाभागैः खल्वेतादृशस्मृतिभ्रंशरूपमाविष्कृतं सपरिकरमनुव्याख्यातं चापि । सम्मोहनविधिना मनोविश्लेषणविधिना च परिस्थितिविशेषे तद्विधानां प्रत्ययानां भावानां विचाराणाञ्च रोगिणां पुन: स्मरणं सम्भाव्यते । अतो वयं मन्यामहे, संस्कारोद्बोधनात्मकः स्मृतिभ्रंशो मस्तुलुङ्गावयवविकारजन्यो नास्तीति ।

सोऽयं संस्कारोद्बोधनात्मकः स्मृतिभ्रंशः सामान्यविस्मरणरूपो निष्क्रियो व्यापारो नास्ति। अयं वै सक्रियो व्यापारः योऽस्माकं चित्तेषु ज्ञानाविषयीभूतः सन्नपि प्रवर्तते । नहि दुःखप्रदघटनानां स्मरणमस्मभ्यं रोचते । मनस्तर्हि तासां घटनानामनुभवानामवदमनं करोति। कारणचैतन्यासादितं तिरोधानं तेषामनुभवानां तदा सञ्जायते । अनेनैव कारणेन वयं स्वकीयान्यृणानि विस्मर्तुं यतेमहि; यतो हि ऋणं प्रायेण कष्टप्रदमनुभूयते जनै: । आदेयानि द्रव्याणि भृशमस्माभिः स्मृतिपथं नेनीयन्ते । आशामयानि ह्यादेयानि द्रव्याणि भवन्ति। ये ये विचाराः स्मृतिभ्रंशेन विलुप्तास्तिरोहिता विस्मृता वा, ते सर्वे भावग्रन्थिसन्नद्धा अवदमनविषयीभूतस्थायिभावान्विता वासन् । यत् प्रत्ययजातं विचारजातं वा विस्मृति नेनीयते, तद्बलवत्तरभावग्रन्थिप्रभावविरोधात्तिरोधीयत इति मनोविश्लेषणपारङ्गतानां युक्तिबलान्वितं मतं युज्यते ।

स्मृतिव्यतिरेकः[सम्पादयतु]

स्मृतिव्यतिरेको नाम स्मृत्याधिक्यम्, यत्रासाधारणं वर्णोज्ज्वलत्वं स्मरणं बिभर्त्ति । पूर्वानुभवस्य संस्कारोद्बोधनमतीव स्फुटमत्र जायते । अनेकाः पूर्वविस्मृताः प्रत्ययाः स्मृतिपटले विस्पष्टं समागच्छति । अयं स्मृतिव्यतिरेकस्तीव्रज्वरे प्राणान्तकदुर्घटनायां भावगर्भितायां वा सङ्घटते । स्मृतिव्यतिरेको नाडीस्रोतसामतिशयक्रियाकारित्वेन नाडी- सम्बन्धानामसामान्यप्रतिरोधाभावे वाभिनिर्वर्तते ।

प्राध्यापकजेम्समहोदयेनैकस्या बालिकायाः स्मृतिव्यतिरेकोदाहरणमुद्धृतम्। अशिक्षितैका बालिका अकस्माद् हिब्रू भाषाद्वारा वार्तालापमारब्धवती । तया कदापि हिब्रूभाषा नैवाधीता आसीत् । प्रायशो जना एतादृशव्यक्तीः दैवशक्तिसम्पन्ना मन्यन्ते। अनुसन्धानेन तद्बालिकापूर्ववृत्तान्तस्याविष्कृतं खल्विदं तथ्यं यत् सा पूर्वमेकदा हिब्रू भाषा- पण्डितस्य भृत्या आसीदिति । तस्या बालिकायाः स्मृतवाक्यानि धर्माचार्य्यवाक्य- सदृशान्यासन्। अतस्तदानीन्तनशाब्दसंस्कारधारणावशात्तदनन्तरमपि तदभिव्यञ्जनं भाषा- द्वारेण सुकरं सुस्पष्टं च सञ्जातम् । एतावता प्रतिफलतीदं यद्धि परिस्थितिविशेषे यावन्तो विषया स्मर्यन्ते, तेभ्योऽप्यधिका अनुभवसंस्कारा बुद्ध्या आधीयन्ते, तेषां धारणा च संरक्षिता जायते ।

स्मृतिविपर्यासो नाम अननभूतविषयाणां स्मरणमिति । स्मृतिभ्रमो हि ‘स्मृतिविपर्यास:’ इति व्यपदिश्यते । स्मृतिविपर्यासोऽपि सर्वांशतो मिथ्यास्मृतिर्न भवति । स्मृतिमिथ्यात्वं नाम पूर्वस्मृतेर्भिन्नदेशकालसम्बन्धिप्रत्ययसंस्कारोद्बोधनमिति। वस्तुस्मरणं धारणामुखेन संस्कारोद्बोधनमुखेन वा स्वतो वितथं न भवति, किन्तु देशकालप्रत्ययसम्बन्धाः स्थानभ्रष्टा जायन्ते। अथवा, कल्पनोद्भावितानां प्रत्ययानामभिनवं विचित्रं वा प्रघट्टनं संयोजनं निर्माणं' वा यदा वास्तविकपूर्वानुभवव्याजेन स्मर्यते स्मृतिरूपतयोद्धोष्यते च, तदा ‘स्मृतिवपर्यासः' इति निगद्यते । कदाचन पुस्तकाधीतविचाराः स्वकीयानुभवसंस्कार- रूपेणानुभूयन्ते। अघटितनामपि घटनानां स्मरणं स्मर्ता करोति । स्मृतिविपर्यासः काल्पनिकसृष्टेश्चरमं रूपं सन्दिशति ।

अर्वाचीना मनोवैज्ञानिका मन्यन्ते यद्धि अनवबुद्धाभिलाषासादिता: स्मृतिविपर्यासा भवन्ति। एवंविधः पुरुषस्तदेव स्मरति यत्स यथार्थभूतमिवाभिवाञ्छति। स्मर्यमाणप्रत्ययाना- मन्तराले कल्पनासृष्टिः प्राचुर्येण संन्निवशते। अत्र रोगी यथार्थभूताया घटनाया: काल्पनिकोद्भाविताद् घटनाविशेषात् पृथङ्गिर्देशं बुद्धिसम्भ्रमेण कर्तुं न शक्नोतीत्यवसेयम्॥

सन्दर्भाः[सम्पादयतु]

  1. तर्कसङ्ग्रहः
  2. न्यायसूत्रभाष्यवार्तिकम्
  3. योगसूत्रम् १/११
  4. R.S.Woodworth-psychology, A study of mental life, page 324
  5. अ० यो० व्य०, श्लो० १८
  6. न्यायसूत्रम्, ३।२।४०
  7. न्या० सू० भा०, ३।२।४०
  8. उत्तररामचरितम् १।१२
  9. उत्तररामचरितम् २/७
  10. न्यायसूत्रभाष्यम् ३।२।४१
  11. Garret Henry E, Great Experiments in Psychology, 1941 Page 262.
  12. Sigmund frend, "Psychopathology of Everyday life" chap. I


सम्बद्धाः लेखाः[सम्पादयतु]