मनोहर श्याम जोशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Manohar Shyam Joshi
जन्म 9 August 1933
Ajmer, Rajasthan, India
मृत्युः ३० २००६(२००६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-३०) (आयुः ७२)
New Delhi, India
वृत्तिः Writer, essayist, columnist, journalist
भार्या(ः) Dr. Bhagwati Joshi
अपत्यानि Anupam Joshi Edit this on Wikidata
जालस्थानम् www.csee.umbc.edu/~kjoshi1/msjoshi.html

आङ्ग्लविकिपीडियातः अनूदितम्
मनोहरश्यामजोशी (1933–2006) हिन्दीभाषायाः कश्चित् लेखकः, पत्रकारः, पटकथालेखकश्चासीत्। तस्य महत्तमा ख्यातिः भारतीयदूरदृश्यतन्त्रे प्रथमस्य धारावाहिकस्य हम् लोग् (वयं लोकाः/जनाः) इत्यस्य लेखनात् विद्यते।[१] अन्यास्तस्य कृतयश्च- बुनियाद् (अर्थात् भवनाधारः), कक्काजी कहिन् (कक्का इत्ययं निगदति), उपन्यासेषु क्याप् इति साहित्याकादमीपुरस्कारजयी च।

जीवनम्[सम्पादयतु]

मनोहरश्यामजोशी 9 तमायां अगस्तमासे 1933 क्रि.वर्षे राजस्थाने अजमेरनगरे जातः।[२] स तु कस्यचित् ख्यातस्य शिक्षाशास्त्रिणः सङ्गीतविदः पुत्रः आसीत्। सः अल्मोडानगरस्य कुमायुनिब्राह्मणपरिवारस्य सदस्यः आसीत्।

सः 2006 तमे क्रिस्तवर्षे मार्चमासे भारतस्य दिल्लीनगरे दिवङ्गतः, तदा सः 73 वर्षीयः आसीत्।[३] तस्य निधने तु भारतस्य प्रधानमन्त्री मनमोहनसिंहस्तु तं सद्यः कालस्य सर्वप्रभावशालिलेखकत्वेन प्रभाविसमालोचकत्वेन च स्मृतवान्।[४] .[५]

सन्दर्भाः[सम्पादयतु]

  1. Noted litterateur Manohar Shyam Joshi.. Archived २०१२-०२-१० at the Wayback Machine oneindia, 30 March 2006.
  2. WRITERS AND THEIR WORKS Archived २०१०-०४-०२ at the Wayback Machine Foundation of SAARC Writers.
  3. March 30, 2006 Sothasia at news.bbc.co.
  4. PM condoles passing away of Manohar Shyam Joshi PM Messages, 2006.
  5. PM condoles Manohar Shyam Joshi's death Archived २०१२-०२-२५ at the Wayback Machine indianews, 31 March 2006.

बाह्यसम्पर्कतनुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मनोहर_श्याम_जोशी&oldid=481715" इत्यस्माद् प्रतिप्राप्तम्