महाकूटः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महाकूटः

ಮಹಾಕೂಟ

महाकूटः
नगरम्
महाकूटसमूहदेवालयाः
महाकूटसमूहदेवालयाः
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
मण्डलम् बागलकोटेमण्डलम्
भाषाः
 • अधिकृत कन्नडभाषा
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
587201
समीपस्तम् नगरम् बादामि

महाकूटः (Mahakuta) कर्णाटकस्य बागलकोटेमण्डले विद्यमानम् प्राचीनम् शैवक्षेत्रमस्ति । अगस्त्यः महर्षिः अत्र स्थितवान् । सप्तमे शतके निर्मिते अस्मिन् देवालये गर्भगृहे लिङ्गरुपी शिवः अस्ति । पार्श्वे एकं स्वच्छजलपूर्णं सरः अस्ति । अत्र जलं सदा निर्गच्छत् दृश्यते । सरोवरमध्ये पञ्चमुखीशिवस्य शिल्पमस्ति। महाशिवरात्रिपर्वणि अत्र वैभवेन उत्सवः प्रचलति । महाकूटेश्वरस्य दर्शनार्थम् अत्र बहवः अत्र आगच्छन्ति ।

मार्गः[सम्पादयतु]

बादामीतः ८२ कि.मी
महाकूटमन्दिरम्
महाकूटमन्दिरपार्श्ववीक्षणम्

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=महाकूटः&oldid=360991" इत्यस्माद् प्रतिप्राप्तम्