माङ्गस्य मूल्यलोचना तस्य निर्धारकाः च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

माङ्गनियमे उक्तं यत् वस्तुनः मूल्ये पतनेन आग्रहस्य परिमाणं वर्धते । माङ्गल्याः मूल्यलोचना मापयति यत् माङ्गं कृतं परिमाणं वस्तुनः मूल्यमागधायां परिवर्तनं प्रति कियत् प्रतिक्रियां ददाति तथा च यदि आग्रहितं परिमाणं मूल्ये परिवर्तनं प्रति पर्याप्तरूपेण प्रतिक्रियां ददाति तर्हि लोचना इति कथ्यते मूल्ये परिवर्तनस्य किञ्चित् एव प्रतिक्रियां ददाति चेत् आग्रहः अलोचना इति उच्यते । मूल्यलोचना माङ्गल्याः कस्यापि उत्तमस्य मापस्य कियत् इच्छुक उपभोगः। यथा यथा मूल्यं वर्धते तथा तथा ईआस् न्यूनं क्रेतव्यम्। यतो हि माङ्गवक्रः अनेकानाम् आर्थिकसामाजिकसार्वत्रिकनियमानां प्रतिबिम्बं करोति यः माङ्गवक्रस्य लोचं निर्धारयति, अनुभवस्य आधारेण तथापि वयं माङ्गल्याः मूल्यलोचनं किं प्रभावितं करोति इति विषये केचन नियमाः वक्तुं शक्नुमः निकटविकल्पानां उपलब्धता निकटविकल्पयुक्तानां वस्तूनाम् अधिका लोचनामागधा भवति यतोहि उपभोक्तृभ्यः तस्मात् मालात् अन्येभ्यः परिवर्तनं सुकरं भवति यथा घृतं मार्जरिन् च सहजतया प्रतिस्थापनीयौ भवतः । मार्जरीनस्य मूल्यं नियतं धारयति इति कल्पयित्वा घृतस्य मूल्ये अल्पवृद्ध्या विक्रीतस्य घृतस्य परिमाणस्य महती न्यूनता भवति तदपेक्षया अण्डानि निकटविकल्परहितं भोजनस्य भागत्वेन अण्डानां मागः घृतस्य माङ्गल्यापेक्षया न्यूना लोचना भवति अण्डानां मूल्ये अल्पवृद्ध्या अण्डानां विक्रयणस्य परिमाणे महती न्यूनता न भवति ।आवश्यकताः बनाम विलासिताः आवश्यकतानां अलोचनाः आग्रहाः भवन्ति, विलासितायाः तु लोचनाः आग्रहाः भवन्ति । यदा वैद्यस्य भ्रमणस्य मूल्यं वर्धते तदा जनाः वैद्यस्य समीपं गमनस्य संख्यां नाटकीयरूपेण न न्यूनीकुर्वन्ति, यद्यपि तेकिञ्चित् न्यूनतया गन्तुं शक्नोति। तदपेक्षया यदा पालनौकानां मूल्यं वर्धते तदा आग्रहितानां पालनौकानां संख्या बहुधा पतति । कारणं यत् अधिकांशजना: वैद्यस्य दर्शनं आवश्यकतारूपेण, पाल नौका: विलासरूपेण च पश्यन्ति । वस्तु आवश्यकं विलासः वा इति न मालस्य आन्तरिकगुणेषु अपितु क्रेतुः प्राधान्येषु निर्भरं भवति । स्वास्थ्यस्य विषये अल्पचिन्तायुक्तानां आतुरनाविकानां कृते पालनौकाः अलोचनामागधायुक्ताः आवश्यकता भवितुम् अर्हन्ति तथा च लोचनामागधायुक्तविलासस्य वैद्यस्य भ्रमणं भवति। विपणस्य परिभाषा कस्मिन् अपि विपण्ये माङ्गल्याः लोचः अस्मिन् विषये निर्भरं भवति यत् वयं विपण्यस्य सीमां कथं आकर्षयामः। संकीर्णरूपेण परिभाषितविपण्येषु व्यापकरूपेण परिभाषितविपणानाम् अपेक्षया अधिका लोचदारमागधा भवति यतोहि संकीर्णरूपेण परिभाषितवस्तूनाम् निकटविकल्पान् अन्वेष्टुं सुकरं भवति यथा, अन्नस्य, विस्तृतवर्गस्य, अन्नस्य उत्तमविकल्पाः नास्ति इति कारणेन तुल्यरूपेण अलोचनामागधा भवति । संकीर्णतरवर्गस्य आइसक्रीमस्य अधिका लोचनामागधा भवति यतोहि आइसक्रीमस्य स्थाने अन्येषां मिष्टान्नानां स्थाने अन्यं मिष्टान्नं स्थापयितुं सुलभम् अस्ति । वेनिला आइसक्रीम,एकः अतीव संकीर्णवर्गस्य अतीव लोचदारमागधा अस्ति यतोहि आइसक्रीमस्य अन्ये स्वादाः वेनिलायाः प्रायः सम्यक् विकल्पाः सन्ति । समयक्षितिजस्य मालस्य दीर्घकालक्षितिजेषु अधिका लोचदारमागधा भवति । यदा पेट्रोलस्य मूल्यं वर्धते तदा प्रथमेषु मासेषु पेट्रोलस्य आग्रहस्य परिमाणं किञ्चित् एव पतति ।परन्तु कालान्तरे जनाः अधिकानि इन्धनकुशलकाराः क्रीणन्ति, सार्वजनिकयानयानं प्रति गच्छन्ति, यत्र कार्यं कुर्वन्ति तस्य समीपं गच्छन्ति च । कतिपयवर्षेभ्यः अन्तः पेट्रोलस्य परिमाणं अधिकं पतति । यदि लोचः सम्यक् १ भवति तर्हि परिमाणस्य प्रतिशतपरिवर्तनं मूल्ये प्रतिशतपरिवर्तनस्य बराबरं भवति, तथा च माङ्गल्याः एककलोचना इति कथ्यते यतो हि माङ्गल्याः मूल्यलोचना मूल्ये परिवर्तनस्य प्रतिक्रियारूपेण कियत् परिमाणं माङ्गं भवति इति मापयति, तस्य माङ्गवक्रस्य प्रवणतायाः निकटतया सम्बन्धः भवति, निम्नलिखितनियमः उपयोगी मार्गदर्शकः अस्ति: माङ्गवक्रं यत्किमपि समतलं गच्छति दत्तः बिन्दुः, माङ्गल्याः मूल्यलोचना यथा अधिका भवति । यथा यथा कस्मिंश्चित् बिन्दौ गच्छति सः माङ्गवक्रः यथा यथा तीव्रः भवति तथा तथा माङ्गल्याः मूल्यलोचना लघुः भवति । चित्रे १ पञ्च प्रकरणाः दर्शिताः सन्ति । शून्यलोचनायाम् अत्यन्तं सन्दर्भे, पटले १ दर्शिते, माङ्गल्यं सम्यक् अलोचना, माङ्गवक्रं च लम्बवत् भवति । एवं सति मूल्यं यथापि भवतु, आग्रहितः परिमाणः समानः एव तिष्ठति । यथा यथा लोचः वर्धते तथा तथा माङ्गवक्रः समतलतरः समतलतरः च भवति, यथा पटलेषु २,३, ४ च दर्शितम् अस्ति विपरीतचमभागे, पटल ५ मध्ये दर्शितं, माङ्गलिका सम्यक् लोचना भवति एतत् मूल्यस्य यथा यथा भवति तथा भवति, तथा च माङ्गस्य लोचः अनन्तस्य समीपं गच्छति तथा च माङ्गवक्रः क्षैतिजः भवति, यत् मूल्ये अत्यल्पपरिवर्तनेन माङ्गल्याः परिमाणे महत् परिवर्तनं भवति इति तथ्यं प्रतिबिम्बयति अन्ते, यदि भवतः लोचना-अलोचना-पदान् सीधां स्थापयितुं समस्या अस्ति, तर्हि भवतः कृते स्मृति-युक्तिः अस्ति: अलोचनाः वक्राः, यथा पटल (क) मध्ये, अक्षरस्य इव दृश्यन्ते 1. एतत् गहनं अन्वेषणं नास्ति, परन्तु एतत् सहायकं भवितुम् अर्हति भवतः अग्रिमपरीक्षा। विपण्यां आपूर्तिः वा माङ्गं वा परिवर्तनस्य अध्ययनं कुर्वन् माङ्गस्य राजस्वं मूल्यलोचना च, एकः चरः वयं प्रायः अध्ययनं कर्तुम् इच्छामः कुलराजस्वः, क्रेतृभिः दत्ता राशिः विक्रेतृभिः च प्राप्ता राशिः कस्यचित् वस्तुनः।कस्मिन् अपि विपण्ये कुलराजस्वं भवति प च क च, सद्कालस्य मूल्यं विक्रीतस्य सद्गुणस्य परिमाणम्। वयं कुलराजस्वं चित्रात्मकरूपेण दर्शयितुं शक्नुमः, यथा चित्रे २ । माङ्गवक्रस्य अधः पेटीयाः ऊर्ध्वता पृविस्तारश्च क॰। अस्य पेटीयाः क्षेत्रफलं,पृ च प्र अस्मिन् विपण्यां कुलराजस्वस्य तुल्यम् । चित्रे २, यत्र p=$4 च १००, ९.कुल राजस्व।

माङ्गवक्राणां विविधता अर्थशास्त्रज्ञाः माङ्गवक्राणां लोचनानुसारं वर्गीकरणं कुर्वन्ति । यदा लोचः १ तः न्यूनः भवति तदा आग्रहः अलोचना इति मन्यते, यस्य अर्थः अस्ति यत् परिमाणं मूल्यात् आनुपातिकरूपेण न्यूनं गच्छति ।

सम्बद्धाः लेखाः[सम्पादयतु]