माध्यमम् (संचारः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

माध्यमं संचारस्य साधनम्, चैनल च अस्ति। एषः संचारः रेडियो, दूरदर्शन, वृत्तपत्र, पत्रिका, अन्तर्जालद्वारा च भवति, ये जनान् व्यापकरूपेण प्राप्नुवन्ति वा प्रभावितयन्ति वा। "माध्यम" इति पदं सामान्यतया जनमाध्यमसञ्चार-उद्योगस्य घटकान् निर्दिशति, यथा मुद्रितमाध्यमाः, प्रकाशनं, समाचारमाध्यमाः, छायाचित्रणं, सिनेमा, प्रसारणं (रेडियो दूरदर्शनं च), अङ्कीयमाध्यमाः, विज्ञापनं च।

माध्यमम् (संचारः)

माध्यमानां प्रारम्भिकरूपेषु गुहाचित्रणं, प्रारम्भिकलेखनं च अन्तर्भवति स्म । धूमसंकेताः, पन्थाचिह्नानि, शिल्पकला च अपि उपयुज्यन्ते स्म ।

संचारमार्गैः सम्बद्धे आधुनिकप्रयोगे मीडिया इति पदस्य प्रथमवारं कनाडादेशस्य संचारसिद्धान्तकारः मार्शल मेक्लुहानः उपयोगं कृतवान् ।

मीडियायाः कार्याणि बहुपक्षिणः सन्ति, सूचनाप्रदं मनोरञ्जनं च प्रयोजनं सेवन्ते। माध्यमाः बहुविधकार्यं सेवन्ते। संस्थानां कार्याणां उत्तरदायित्वं अपि करोति, सावधानीपूर्वकं अवलोकनद्वारा । तदतिरिक्तं मीडिया सांस्कृतिकव्यञ्जनस्य मञ्चरूपेण कार्यं करोति, समुदायस्य भावः, साझीकृतपरिचयः च सृजति । कथाकथनस्य, प्रतिवेदनस्य च माध्यमेन मीडिया जनमतस्य निर्माणे, सुविज्ञस्य नागरिकस्य विकासे च परिवर्तनं करोति ।

प्रौद्योगिक्या सह मीडियायां बहु परिवर्तनं जातम्। पारम्परिकमाध्यमाः, यथा वृत्तपत्राणि, पत्रिकाः, रेडियो, टीवी च, जनाः यत् वदन्ति तस्य आकारं दातुं बहुकालात् महत्त्वपूर्णाः सन्ति । परन्तु अधुना अङ्कीययुगेन सह ब्लोग्, पोड्कास्ट्, सामाजिकमाध्यमाः, स्ट्रीमिंग् सेवाः इत्यादीनि नूतनानि वस्तूनि सन्ति। एते वयं सूचनां कथं साझां कुर्मः, स्वसंस्कृतेः अभिव्यक्तिं च कथं कुर्मः इति बृहत् भागाः अभवन् । न केवलं वार्ता प्राप्तुं अधिकाः उपायाः, अपितु सर्वेषां कृते वार्तालापस्य भागः भवितुं, तेषां कृते महत्त्वपूर्णं साझां कर्तुं च अधिकाः उपायाः सन्ति।

सामाजिकमाध्यमाः अद्यत्वे संचारस्य मौलिकः पक्षः अभवत् । वृत्तपत्राणि अथवा दूरदर्शनम् इत्यादीनां पारम्परिकमाध्यमचैनलानां विपरीतम् फेसबुक, इन्स्टाग्राम, ट्विटर (अधुना ‘X’) इत्यादीनां सामाजिकमाध्यममञ्चानां सहभागिताप्रकृत्या विशिष्टाः सन्ति, येन उपयोक्तारः सामग्रीनिर्माणे साझेदारीयां च सक्रियरूपेण संलग्नाः भवितुम् अर्हन्ति । परन्तु सामाजिकमाध्यमानां सावधानीपूर्वकं उपयोगः अनुशंसितः अस्ति ।

संचारमाध्यमानां उपयोगः विश्वस्य व्यापारे, विपणने, विज्ञापने, प्रकाशने, पत्रकारितायां, विज्ञाने, करियरे, शिक्षाकार्यक्रमे वा पाठ्यक्रमेषु, प्रौद्योगिक्यां, माध्यमेषु, उत्पादनेषु, अन्येषु च अनेकेषु क्षेत्रेषु भवति । यदा सूचना शब्दद्वारा प्रसारिता भवति तदा सा वाचिकसञ्चारः इति ज्ञायते । वाचिकसञ्चारः अग्रे द्वयोः प्रकारयोः विभक्तः भवति यत् मौखिकः लिखितः च संचारः । अवाचिकसञ्चारः शब्दानां आदानप्रदानं विना भवति । अवाचिकमञ्चद्वारा सन्देशः प्रसारितः भवति । अवाचिकसञ्चारस्य प्रकाराः मुखस्य भावः, हावभावः, शरीरभाषा, सामीप्यम्, स्पर्शः, व्यक्तिगतरूपं, मौनम् च सन्ति।अमौखिकसञ्चारस्य साधनैः बहु किमपि संप्रेषितुं शक्यते। परन्तु प्रायः दुर्सञ्चारः अथवा दुर्बोधः भवितुम् अर्हति । अतः सम्भवे सदा केनचित् प्रकारेण वाचिकसञ्चारेण तस्य समर्थनं कर्तव्यम्।

संचारस्य सिद्धान्ताः[सम्पादयतु]

संचारस्य अनेके सिद्धान्ताः सन्ति –

"हाइपोडर्मिक नीडल थिओरी (मेजिक बुलेट मोडेल्)": हाइपोडर्मिक नीडल सिद्धान्त, इति अपि ज्ञायते, तस्य सुझावः अस्ति यत् मीडिया निष्क्रियदर्शकानां उपरि प्रत्यक्षं शक्तिशाली च प्रभावं करोति, यथा तेषां मनसि प्रत्यक्षतया सन्देशान् प्रविशति । अयं सिद्धान्तः प्रेक्षकाः समरूपाः, मीडियासन्देशैः सहजतया प्रभाविताः च इति कल्पयति, तान् प्रत्ययप्रदाः प्रभावशालिनः च इति गृह्णन्ति ।

"कल्टिवेशन थिओरी"- जार्ज गेर्ब्नर् इत्यनेन विकसितः संवर्धनसिद्धान्तः दर्शकानां उपरि दूरदर्शनस्य संचयी दीर्घकालीनप्रभावेषु केन्द्रितः अस्ति । अस्मिन् उल्लेखः अस्ति यत् विशिष्टमाध्यमसामग्रीणां विशेषतः दूरदर्शनस्य दीर्घकालं यावत् संपर्कः व्यक्तिनां वास्तविकतायाः धारणानां आकारे योगदानं ददाति, कालान्तरेण तेषां विश्वासान्, मनोवृत्तिः, मूल्यानि च प्रभावितं करोति ।

"अजेण्डा-सेटिंग्-थिओरी"- मैक्स-मैककॉम्ब्स्-डोनाल्ड-शौ-योः एजेण्डा-सेटिंग्-सिद्धान्तः प्रतिपादयति यत् जनस्य मनसि मुद्देषु प्रमुखतां महत्त्वं च निर्धारयित्वा जनमतस्य आकारं दातुं मीडिया महत्त्वपूर्णां भूमिकां निर्वहति। एतत् बोधयति यत् मीडिया एजेण्डा सार्वजनिककार्यक्रमं प्रभावितं करोति, विशिष्टमतं निर्धारयितुं न अपितु जनाः किं चिन्तयन्ति इति प्रभावितं करोति ।

"मीडिया डिपेन्डेन्सी थिओरी"- सान्द्रा बाल्-रोकेच् तथा मेलविन् डिफ्लेर् इत्यनेन विकसितः मीडियानिर्भरता सिद्धान्तः मीडिया-समाजयोः परस्परनिर्भरतायाः परीक्षणं करोति, यत्र व्यक्तिः समुदायश्च सूचनायै मीडिया-उपरि कथं निर्भरतां करोति इति प्रकाशयति । सिद्धान्तः प्रतिपादयति यत् मीडियानिर्भरता जनानां दृष्टिकोणं, विश्वासं, व्यवहारं च प्रभावितं करोति, व्यक्तिषु समुदायेषु च भिन्नस्तरस्य आश्रयः भवति ।

“यौसेस एन्ड ग्राटिफ़िकेशन थिओरी“- सामग्रीनिर्माणं, वितरणं, उपभोगं च मार्गदर्शयन्ति इति सिद्धान्तानां श्रेणीं समावेशयन्ति । पत्रकारितायाः अखण्डता, सटीकता, निष्पक्षता च सर्वोपरि सन्ति, यत्र सूचनां सत्यं पूर्वाग्रहं विना च प्रस्तुतुं दायित्वं भवति । गोपनीयता तथा व्यक्तिगत अधिकारानां सम्मानः महत्त्वपूर्णः अस्ति, सामग्रीनिर्मातृभ्यः सहमतिम् प्राप्तुं संवेदनशीलसूचनाः उत्तरदायित्वपूर्वकं नियन्त्रयितुं च आग्रहं करोति। तदतिरिक्तं सम्भाव्यहितविग्रहाणां प्रकटीकरणे पारदर्शिता विश्वसनीयतां वर्धयति । यथा यथा प्रौद्योगिक्याः विकासः भवति तथा तथा नैतिकचिन्ता गलतसूचनायाः विरुद्धं युद्धं, सनसनीखेजतां परिहरणं, विविधं समावेशी च प्रतिनिधित्वं प्रवर्धयितुं इत्यादीनां विषयेषु विस्तारं प्राप्नोति ।

संचारस्य नियमाः विनियमाः च[सम्पादयतु]

नियमाः संचारमाध्यमेषु व्यवस्थां निर्वाहयितुम्, जनहितस्य रक्षणाय च रूपरेखारूपेण कार्यं कुर्वन्ति । सर्वकाराः नियामकसंस्थाः च निष्पक्षप्रतिस्पर्धां सुनिश्चित्य, एकाधिकारं निवारयितुं, हानिकारकसामग्रीविरुद्धं रक्षणार्थं च मार्गदर्शिकाः स्थापयन्ति । प्रसारणमानकाः दूरदर्शने रेडियोमध्ये च किं प्रसारयितुं शक्यन्ते इति नियन्त्रयन्ति, यदा तु ऑनलाइन-मञ्चाः सामग्री-संचालन-नीतीनां पालनम् कर्तुं शक्नुवन्ति । बौद्धिकसम्पत्त्याः कानूनाः निर्मातृणां अधिकारानां रक्षणं कुर्वन्ति, तथा च आँकडासंरक्षणविनियमाः उपयोक्तृगोपनीयतायाः रक्षणं कुर्वन्ति । भेदभावविरोधीकायदानानां उद्देश्यं पक्षपातपूर्णसामग्रीनिवारणं, समावेशीत्वं पोषयितुं च भवति ।

अङ्कीययुगे अन्तर्जालस्य वैश्विकप्रकृतेः, प्रौद्योगिकीप्रगतेः तीव्रगतेः च कारणेन आव्हानानि उत्पद्यन्ते । ऑनलाइन-उत्पीडनम्, नकली-वार्ता, आँकडा-उल्लङ्घनम् इत्यादीनां विषयाणां निवारणाय नियामकानाम्, उद्योग-क्रीडकानां, जनस्य च मध्ये निरन्तरं सहकार्यस्य आवश्यकता वर्तते । अभिव्यक्तिस्वतन्त्रतायाः हानिनिवारणस्य च मध्ये सन्तुलनं स्थापयितुं जटिला आव्हानं भवति, येन नियमानाम् निरन्तरं पुनर्मूल्यांकनं भवति । मीडियापारिस्थितिकीतन्त्राणां परिवर्तनेन नैतिकविचाराः अपि विकसिताः भवन्ति, येन अनुकूलतायाः प्रतिक्रियाशीलतायाः च आवश्यकतायाः उपरि बलं दत्तम् अस्ति ।

मीडिया साक्षरता[सम्पादयतु]

नैतिकचिन्तानां सम्बोधनस्य नियामकपरिदृश्यानां मार्गदर्शनस्य च मीडियासाक्षरतायाः प्रचारः महत्त्वपूर्णः घटकः अस्ति । उपभोक्तृभ्यः सूचनास्रोतानां समीक्षात्मकरूपेण मूल्याङ्कनं, पूर्वाग्रहं अवगन्तुं, डिजिटलस्थानेषु सम्भाव्यजालानां ज्ञापनं च विषये शिक्षितं कृत्वा व्यक्तिः सूचितविकल्पं कर्तुं सशक्तः भवति । तदतिरिक्तं, मीडियासङ्गठनानि मञ्चानि च डिजिटलसाक्षरता पोषयितुं भूमिकां निर्वहन्ति, येन उपयोक्तारः उत्तरदायित्वपूर्वकं ऑनलाइन-स्थानानि नेविगेट् कर्तुं शक्नुवन्ति इति सुनिश्चितं कुर्वन्ति ।

माध्यमानां पारम्परिकाः स्रोताः[सम्पादयतु]

अद्यतनजगति अङ्कीयमाध्यमाः, माध्यमानां नूतनरूपाः च दूरदर्शन, वृत्तपत्र, रेडियो, पत्रिका इत्यादीनां माध्यमानां पारम्परिकस्रोतान् स्वीकृतवन्तः । एतेषु नूतनेषु माध्यमेषु ब्लोग्, विकि, ऑनलाइन सामाजिकसंजालम्, आभासीजगत्, अन्ये सामाजिकमाध्यममञ्चाः च सन्ति । एतेषां कारणात् पारम्परिकमाध्यमस्रोतानां उपयोगः बहु न्यूनीकृतः अस्ति । पारम्परिकमाध्यमस्रोताः विश्वसनीयतायाः विश्वसनीयतायाः च कृते प्रसिद्धाः सन्ति । अत एव बहवः जनाः तेभ्यः महत्त्वपूर्णानि सूचनानि प्राप्नुवन्ति स्म । इदानीं एतत् परिवर्तमानं वर्तते, यतः अधिकाधिकाः जनाः नूतनानां माध्यमानां रूपाणां उपयोगं कर्तुं चयनं कुर्वन्ति ।

तथापि, दूरदर्शनम्, वृत्तपत्राणि, रेडियो, पत्रिकाः इत्यादयः पारम्परिकाः माध्यमस्रोताः अङ्कीयमञ्चानां विस्तारेऽपि समकालीनसञ्चारस्य महत्त्वपूर्णाः सन्ति । प्रत्येकं माध्यमं विशिष्टानि कार्याणि सेवते, तस्य विशिष्टानि लक्षणानि च सन्ति ये तस्य स्थायिसान्दर्भिकतायां योगदानं ददति ।

दूरदर्शनम् प्रेक्षकाणां कृते दृश्यश्रवणसामग्रीवितरति, यत्र वार्ताप्रसारणात् आरभ्य मनोरञ्जनप्रदर्शनपर्यन्तं विस्तृतकार्यक्रमाः सन्ति । इदं चित्राणां माध्यमेन सूचनां प्रसारयति तथा च ध्वनिं दर्शकान् संलग्नं करोति तथा च वार्तानां, मनोरञ्जनस्य, शैक्षिकसामग्रीणां च सामूहिकसञ्चारं कर्तुं साहाय्यं करोति ।

समाचारपत्राणि मुद्रितप्रकाशनानि सन्ति, येषु समाचारलेखाः, सम्पादकीयाः, विज्ञापनाः, इत्यादयः सन्ति, वर्तमानघटनानां, राजनीतिः, संस्कृतिः, अन्यविषयाणां च गहनं कवरेजं विश्लेषणं च प्रददति । ते स्वस्य विश्वसनीयतायाः व्यापकप्रतिवेदनस्य च कृते प्रसिद्धाः सन्ति, तथा च विविधपाठकानां कृते सूचनायाः महत्त्वपूर्णस्रोतरूपेण कार्यं कुर्वन्ति, येन सार्वजनिकभाषणे लोकतान्त्रिकजवाबदेही च योगदानं भवति ।

रेडियो श्रव्यप्रसारणद्वारा कार्यं करोति, तथा च वार्ता अद्यतनं, वार्तालापप्रदर्शनं, संगीतं, लाइवकार्यक्रमं च प्रेक्षकान् प्राप्नोति । अस्य सुलभता, पोर्टेबिलिटी च अन्यकार्यं कुर्वन्तः अपि श्रोतृणां कृते सूचितं मनोरञ्जनं च कर्तुं सुलभं माध्यमं करोति । आपत्काले रेडियो अपि महत्त्वपूर्णां भूमिकां निर्वहति, समुदायानाम् कृते वास्तविकसमयसूचनाः निर्देशाः च प्रदाति ।

पत्रिकाः विशिष्टरुचिं, आलापदर्शकान् च पूरयन्तः आवधिकप्रकाशनानि सन्ति । तेषु लेखाः, साक्षात्काराः, समीक्षाः, दृग्गोचराः बिम्बाः च दृश्यन्ते । ते फैशन-जीवनशैल्याः आरभ्य विज्ञानं शौकं च विषयान् आच्छादयन्ति, उच्चगुणवत्तायुक्तानि दृश्यानि, संगठित सम्पादकीयसामग्री च सह मिलित्वा विषयाणां गहनं अन्वेषणं च प्रददति ।

अङ्कीयमाध्यममञ्चानां आगमनस्य अभावेऽपि पारम्परिकमाध्यमस्रोताः आवश्यकसञ्चारकार्यं निरन्तरं कुर्वन्ति । दूरदर्शनं दृश्यकथाकथनस्य माध्यमेन दर्शकान् संलग्नं करोति, वृत्तपत्राणि व्यापकवार्ताकवरेजं विश्लेषणं च प्रदास्यन्ति, रेडियो समये सूचनां मनोरञ्जनं च प्रदाति, पत्रिकाः च विविधरुचिं पूरयन् विशेषसामग्री प्रदाति । एते पारम्परिकमाध्यमाः मिलित्वा मीडियापरिदृश्यस्य अभिन्नघटकाः एव तिष्ठन्ति, ये सूचनायाः, सांस्कृतिकव्यञ्जनस्य, जनसङ्गतिस्य च प्रसारणे योगदानं ददति । ते सर्वे अतीव महत्त्वपूर्णाः उपयोगिनो च सन्ति। एतेषां प्रत्येकं पारम्परिकमाध्यमानां स्रोतः प्रदत्तानां विशेषतानां विचारः महत्त्वपूर्णः अस्ति।

सन्दर्भाः[सम्पादयतु]

[१]

[२]

  1. "Media Communication". 
  2. "Types of Communication". 
"https://sa.wikipedia.org/w/index.php?title=माध्यमम्_(संचारः)&oldid=485344" इत्यस्माद् प्रतिप्राप्तम्