मानवशरीररस्य विभागाः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानवशरीर-विभागे कोष्ठस्य संरचना, प्रकाराः कार्याणि च, ऊतकस्य संरचना, प्रकाराः, कार्याणि च प्राथमिकविषयाः सन्ति । मानवशरीरस्य संरचना कार्याणि च मानवशरीरं परमपित्रा परमेश्वरेण एव निर्मितम्, अस्माकं एतत् स्थूलशरीरं पञ्चभिः तत्त्वैः निर्मितम् अस्ति। अतः मानवशरीरस्य संरचनायाः, तस्य कार्यस्य च अवगमनं जटिलं कठिनं च कार्यम् अस्ति । शरीरस्य मुख्यविभागाः अस्माकं शरीरस्य मूलभूतैककस्य कोशिकासमूहस्य, ऊतकस्य संरचनायाः कार्यस्य च अध्ययनं कर्तव्यं भविष्यति।

मानवशरीरस्य मुख्यविभागाः[सम्पादयतु]

यथा यन्त्रस्य [(Machine)] आधारः बहुभागयुक्तः, तथैव मनुष्यशरीरमपि बहुघटकसंयुक्तरूपम् । यन्त्रस्य मनुष्यस्य च मुख्यः भेदः अस्ति यत्, यन्त्रं निर्जीवं भवति, तस्य कार्यं केवलं मानवस्य उपरि एव भवति इति, यदा तु मनुष्यः जीवति, तस्य अङ्गस्य कार्यं स्वस्य इच्छायाः आधारेण भवति मनुष्यः यन्त्रस्य निर्माता अस्ति, सः स्वस्य इच्छानुसारं यद्रूपम् इच्छति तत् ददाति, परन्तु मानवशरीरस्य निर्माता परमपिता परमेश्वरः, यः न केवलं मनुष्याणां, अपितु सर्वेषां सत्यानां उत्पत्तिं प्रति उत्तरदायी अस्ति। जीवाः पदार्थाः च समग्रे जगति सन्ति, सो हि रचकनियन्त्रकः तेषां नाशकः च। मनुष्य-शरीरस्य मुख्यतया चत्वारः विभागाः सन्ति-

1. शिरः [(Head)] ।

2. गर्भाशय ग्रीवा [(Neck)] ।

3. शरीरम् [(Trunk or Body)] ।

4. शाखाः अर्थात् हस्तपादाः [(Limbs)]

शाखानां द्वौ विभागौ स्तः-

1. ऊर्ध्वाङ्गः हस्तद्वयम् [(Upper Limbs)] इत्यर्थः ।

2. अधोशाखा अर्थात् पादौ [(Lower Limbs)] ।

1. शिरः [(Head )] - [(1)] कपालं [(2)] मुखं च विभक्तुं शक्यते। कपालः - शिरस्य ऊर्ध्वपृष्ठभागस्य अस्थिनां सः कोष्ठकः [(आच्छादनम्)] यस्मिन् 'मस्तिष्कं' [(Brain)] सुरक्षितं तिष्ठति। अयं भागः कपालः [(Cranium)] इति अपि उच्यते। कर्ण-नासिका-नेत्र-ललाट-मुख-हनूनि च मुखस्य अधः [(मुखम्)] गण्यन्ते।

2. गर्भाशयः [( कण्ठः )] - शिरः कूपेन सह संयोजयति अतः शिरः कूर्दनयोः मध्ये भागः अस्ति । तस्य पृष्ठतः मेरुदण्डः अग्रे, टेण्टुआ, मध्ये च अन्ननलिकायां तिष्ठति । एवं प्रकारेण शरीरस्य अस्मिन् लघुभागे श्वसनस्य, आहारस्य च केचन भागाः स्थिताः भवन्ति ।

3. धडः [(Trunk)]- कण्ठस्य अधः भागः 'Trunk' इति कथ्यते । अस्य उपविभागाः सन्ति- 1. ऊर्ध्वभागः 'वक्षस्थलः' अधोभागः 'पेट' इति । एतयोः कूपभागयोः विभज्य स्नायुः अस्ति, या 'डायफ्राम' इति कथ्यते । एषा स्नायुः कूर्चामध्ये एकस्मात् अन्तः परं यावत् विस्तृता भवति । वक्षःस्थलः पृष्ठपार्श्विकाः, फुफ्फुसाः अर्थात् फुफ्फुसाः [(Lungs)] हृदयं च [(Heart)] स्थानस्य अधः मुख्याः सन्ति । उदरं, यकृत्, प्लीहा, वृक्कः, अग्नाशयः, क्षुद्रबृहदान्त्रः, श्रोणिमेखला च उदरस्य मध्ये वर्तन्ते ।

4. शाखाः [(अङ्गाः)] - ऊर्ध्वशाखाः अर्थात् हस्ताः कूर्परे ऊर्ध्वभागे स्कन्धस्य अस्थिषु सज्जाः भवन्ति । अस्य उपविभागद्वयम् अपि अस्ति - दक्षिण [(दक्षिण)] वाम [(वाम)] च । शाखाः अर्थात् पादयोः अपि दक्षिणवामयोः विभागद्वयं भवति । एतौ कूपस्य अधःभागे श्रोणिमेखलायां सज्जौ भवतः ।

शरीरस्य अष्ट मुख्यसंस्थाः[सम्पादयतु]

शरीरस्य ये भागाः कार्यविशेषं कुर्वन्ति ते 'अङ्गाः' अथवा अङ्गाः [(Organ)] इति उच्यन्ते । प्रत्येकं अङ्गस्य भिन्नानि कार्याणि सन्ति [(Function)] । यथा - पादचरणं, हस्तग्रहणं, नेत्रदर्शनं, उदरस्य अन्नस्य पाचनम् इत्यादयः।

यदा बहवः अङ्गाः मिलित्वा कार्यं विशेषं कुर्वन्ति तदा तेषां कार्याणां कार्यसमूहः 'संस्था' [(System)] इति उच्यते

निम्नलिखितानि : संस्थाः [(प्रणाली)] मानवशरीरे मुख्यानि मन्यन्ते-

1. अस्थि - संस्था अथवा कंकाल - प्रणाली [(The Bony or Skeleton System)] - शरीरस्य सर्वाणि लघु-बृहत् अस्थि अस्मिन् संस्थायां समाविष्टानि सन्ति। शरीरस्य नानाङ्गानाम् आकारं, आश्रयं, दृढतां च ददाति ।

2. मांसपेशीतन्त्रम् [(The Muscular System)] - मांसपेशिकाः अस्य अधः आगच्छन्ति । एषा संस्था शरीरस्य विविधान् भागान् वेगं ददाति अर्थात् तान् गतिशीलं करोति ।

3. रक्तवाहिका अथवा परिवहनव्यवस्था [(The Circulatory System)] - अस्मिन् हृदयं रक्तवाहिनीं च समाविष्टम् अस्ति । एषा संस्था शरीरस्य विभिन्नेषु भागेषु रक्तसञ्चारस्य [(Blood Circulation)] कार्यं करोति ।

4. श्वसनतन्त्रम् अथवा श्वसनतन्त्रम् [(The Respiratory System)] - अस्मिन् नासिका, स्पर्शकं, फुफ्फुसाः च सन्ति । एषा संस्था श्वसनकार्यं करोति।

5. पोषणं वा पाचनतन्त्रं वा [(The Digestive System)]- अस्मिन् मुखं, अन्ननलिका, उदरं, लघु-बृहत्-आन्त्रं च अन्तर्भवति । एषा संस्था अन्नं पचयित्वा शरीरस्य पोषणस्य कार्यं करोति ।

6. प्रजननसंस्था वा प्रजननतन्त्रम् [(The Reproductive System)] - अस्मिन् लिंग, वृषण, योनि इत्यादयः प्रजननाङ्गाः समाविष्टाः सन्ति । एषा संस्था प्रजाकार्यं करोति।

7. मूत्रतन्त्रं निर्वहनतन्त्रं च [(The Excretory or The Urinary System)] - अस्मिन् लिंग, गुर्दा, गुदा इत्यादयः अङ्गाः सन्ति । एषा संस्था मलमूत्रादिकं बहिः निष्कास्य शरीरस्य शुद्ध्यर्थं कार्यं करोति ।

8. वतनादी संस्थान अथवा तंत्रिका - तन्त्र [(The Nervous System)] - अस्य अन्तर्गतं मस्तिष्कं, मेरुदण्डः, रज्जुः, तंत्रिकाः च समाविष्टाः भवन्ति । एषा संस्था बाह्यवस्तूनाम् विषये ज्ञानं प्रदाति, शरीरस्य कार्याणि च नियन्त्रयति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मानवशरीररस्य_विभागाः&oldid=475078" इत्यस्माद् प्रतिप्राप्तम्