मानवशरीरस्य अस्थिसन्धिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अस्थिसन्धिः मानवशरीरं चालयितुं महत्त्वपूर्णम् अस्ति। तत्र सन्धिप्रकाराः, संरचनायाः आधारेण, सन्धिषु गति-गति-कार्य-आधारेण, मानवशरीरस्य मुख्यसन्धिः अन्तर्भवति । अयं हि अध्ययनं मानवशरीरसंरचनायाः अधः कोशिकानां, ऊतकानाम्, अस्थिनां च संरचनायाः कार्यस्य च विषये क्रियते । तदनन्तरं सन्धिप्रकाराः कार्याणि च अर्थात् भिन्नाः अस्थिः कथं मिलित्वा सन्धिः निर्माति । सन्धिषु कानि कार्याणि भिन्नानि सन्धिषु का गतिः इत्यादयः।

सन्धिप्रकाराः[सम्पादयतु]

शरीरस्य कंकालः अनेकप्रकारस्य अस्थिभिः निर्मितः भवति, लघु-बृहत्, दीर्घ-पतले, समतल-गोल-आदिभिः तथा मांसपेशयः तेभ्यः बलं प्रयच्छन्ति, परन्तु शरीरे गतिशीलसन्धिषु गन्तुं क्षमता प्राप्यते। यत्र तत्र अस्थिद्वयं उपास्थिद्वयं वा मिलति तत्र सन्धिः सन्धिः वा निर्मीयते । सन्धिवर्गीकरणं रचनावेगस्य आधारेण कृतम् अस्ति ।

संरचनायाः आधारेण सन्धिवर्गीकरणम्[सम्पादयतु]

संरचनायाः आधारेण सन्धयः त्रयः वर्गाः भवन्ति; यथा-

1. तन्तुयुक्ताः सन्धिः

2. उपास्थियुक्तसन्धि

3. सिनोवियल सन्धि [(Synovial joints)]

वेगस्य आधारेण सन्धिवर्गीकरणम्[सम्पादयतु]

वेगाधारेण अपि सन्धयः त्रयः वर्गाः भवन्ति। यत्र अस्थिः परस्परं सन्धिं कुर्वन्ति तत्र किञ्चित् गन्तुं शक्नुवन्ति, परन्तु केचन सन्धिः सन्ति येषां गतिक्षमता सर्वथा नास्ति । केषुचित् सन्धिषु स्वतन्त्रतया गन्तुं क्षमता भवति । केषुचित् सन्धिषु केवलं किञ्चित् [(Slightly)] गतिः भवितुम् अर्हति । यथा-

1. अचलसन्धिः वा सिनार्थ्रोसेस्] ।

2. किञ्चित् चलसन्धिः अथवा एम्फीआर्थ्रोसेस्] ।

3. चलसन्धिः अथवा अतिसारः] ।

सामान्यतया रेशेदारसन्धिः सामान्यतया नियतः [(Synarthroses)], आर्टिकुलरसन्धिः सामान्यतया अर्धचलसन्धिः [(Amphiarthroses)], तथा च साइनोवियलसन्धिः सामान्यतया चलसन्धिः [(Diarthroses)] भवति परन्तु अस्य वर्गीकरणस्य अन्तर्गतं सर्वाणि सन्धिः विभक्तुं न शक्यन्ते । यतः केचन सन्धिः सन्ति, ये किञ्चित् गतिशीलाः सन्ति, यथा टिबिया-फाइबुला-अधः सन्धिः । केचन उपसंकरसन्धिः सन्ति, ये दुर्लभाः चलन्ति, यथा सिम्फिसिस् प्युबिस् ।

रेशेदार सन्धि][सम्पादयतु]

तन्तुयुक्तसन्धिषु सन्धिगुहा [(सन्धिगुहा)] अभावः भवति, रेशेदारसंयोजक ऊतकः [(रेशेदारसंयोजक ऊतकः)] अस्थिषु एकत्र बध्नाति । यतो हि ते एकत्र दृढतया समाहिताः भवन्ति, तन्तुयुक्ताः सन्धिः प्रायः प्रौढेषु स्थिराः भवन्ति । सामान्यतया तन्तुयुक्ताः सन्धिः निम्नलिखितत्रिविधाः भवन्ति-

1. सन्धिरेखा वा सिवनी [(Sutures)]

2. सिन्डेस्मोसिस [(सिन्डेस्मोसिस)]।

3. गोम्फोसिस [(गोम्फोसेस)]।

सिवनी [(सिवनी)][सम्पादयतु]

कपालस्य अस्थियोः मध्ये दृश्यमानाः सन्धिरेखाः [(Sutures)] तन्तुयुक्ताः अथवा अचलसन्धिः भवन्ति । प्रौढेषु एतानि अस्थीनि संलयनानन्तरं न चलन्ति, सर्वथा स्थिराः भवन्ति च । संधि-अस्थि-प्रान्तेषु आरा-सदृशाः दन्ताः सन्ति, ये परस्पर-अस्थि-दन्तयोः सङ्गताः, सिवनी-सन्धिं च निर्मान्ति । अस्थि-अस्थियोः मध्ये तन्तुयुक्तस्य ऊतकस्य स्पष्टरेखायाः सह शिशुः जायते यत् अस्थि-धाराः परस्परं किञ्चित् स्खलितुं शक्नुवन्ति, यत् श्रोणिमार्गेण गच्छन् शिशुस्य शिरस्य ऊर्ध्वाधर-अभिमुखीकरणं कथ्यते ।[(Moulding )] सुलभं भवति । भ्रूणबालयोः कपालसीवनानां लचीलतायाः कारणेन एव मस्तिष्कस्य वृद्धिः सम्भवति ।प्रौढेषु अस्थियोः मध्ये स्थितस्य संयोजक ऊतकस्य तन्तुः अस्थिरूपेण परिणमति, अस्थिः स्थायिरूपेण संयोजिताः भवन्ति अस्य प्रकारस्य सन्धिः अस्थिसंलयनम् अथवा सिनोस्टोसिस् [(Synostosis)] इति कथ्यते ।

सिन्डेस्मोसिस [(सिन्डेस्मोसिस)][सम्पादयतु]

एतादृशः स्थिरः सन्धिः अस्ति, यस्मिन् अस्थिः समीपस्थः भवति, परन्तु परस्परं न स्पृशति, कोलेजनतन्तुभिः अथवा अस्थिान्तरस्नायुभिः सम्बद्धाः भवन्ति एतादृशस्य सन्धिस्य गतिः अस्थियोः मध्ये दूरं तन्तुयुक्तस्य संयोजक ऊतकस्य लचीलतायाः च आधारेण भवति । एतादृशः नियतसन्धिः अधो टिबियोफाइबुलरसन्धिस्थे निर्मीयते, यत्र गतिपरिधिः सीमितः भवति, येन सन्धिः बलं ददाति यदा त्रिज्या-उल्ना-योः मध्ये स्थितानां अन्तर-अस्थि-स्नायुबन्धानां बहु गतिः भवति, यस्मिन् अग्रबाहुः [(Profession)] तथा उतानन् [(Supination)] गतिः अपि तत्रैव भवति

गोम्फोसिस [(गोम्फोसिस)][सम्पादयतु]

तन्तुसन्धिः एकः प्रकारः अस्ति, यः नखेन अथवा खूंटेन [(Peg)] तथा च गर्त [(Socket)] इत्यनेन निर्मितः भवति । एषः प्रकारः सन्धिः दन्तगुहायां अस्थिकुण्डे दन्तमूलस्य स्थापनेन निर्मितः भवति ।

उपास्थि सन्धि][सम्पादयतु]

सन्धिसन्धिषु अस्थिषु हाइलाइन उपास्थिस्य प्लेट् अथवा रेशे उपास्थिस्य कुशन [(Disc)] संयोजिताः भवन्ति । एतादृशेषु सन्धिषु सन्धिगुहास्य [(Joint cavity)] अभावः भवति तथा च अतीव किञ्चित् गतिः भवति अथवा सर्वथा गतिः नास्ति । कशेरुकस्य [(Bodies)] कार्याणां मध्ये, मनुब्रियमस्य, उरोस्थिशरीरस्य च मध्ये, सिनोवियल् सन्धिः भवति ।

सिनोवियल जोड़ [(सिनोवियल जोड़)][सम्पादयतु]

शरीरस्य अधिकांशः स्थायीसन्धिः सिनोवियलः भवति । अस्मिन् प्रकारे सन्धिषु अस्थिनां अन्ताः कृशः, स्निग्धः सन्धिः आच्छादितः भवति, उपास्थिम् [(articular hyaline cartilage)] अस्ति .. सन्धिः तन्तुयुक्तेन आर्टिकुलर-कॅप्सूलेन परितः भवति, यस्मिन् साइनोवियल-झिल्ली-स्तरः भवति । अस्थि-उपास्थि-चक्र-अन्तेषु एषः स्तरः नास्ति । तन्तुयुक्तं गुटिका [(तन्तुयुक्तं गुटिका)] कोलेजनतन्तुनां स्थूलस्तरस्य सह संलग्नं भवति, यत् स्नायुबन्धः इति कथ्यते । अन्यप्रकारस्य सन्धिषु अपेक्षया एतादृशसन्धिषु अधिकाः स्वतन्त्रगतिः भवति ।

सन्धिसन्धिषु तेषु घटमानगतिपरिधिः अथवा अस्थिनां आर्टिक्युलेटिंगपृष्ठानां आकारानुसारं भिन्नवर्गेषु विभक्तुं शक्यते-

कोर या काज सन्धि [(Hinge joints)][सम्पादयतु]

एतादृशाः सन्धिः चुलदारसन्धिः इति अपि उच्यते । एतेषु एकमेव दिशि गमनं सम्भवति । अस्मिन् प्रकारे सन्धिषु केवलं संकोचनं [(Flexion)] तथा संचरणं [(extension)] भवितुम् अर्हति । कोणजानुगुल्फौ हनुमङ्गुलीषु च तथैव सन्धिः विद्यते ।

धुरी सन्धि[सम्पादयतु]

अस्मिन् प्रकारे सन्धिषु अक्षस्य परितः केवलं [( rotation)] परिभ्रमणं सम्भवति । कण्ठस्य एटलसकशेरुकस्य अक्षकशेरुकस्य च ओदन्टोइड् प्रजननसन्धिः समानसन्धिः भवति ।

कण्डिलॉइड सन्धि [(कण्डिलॉइड सन्धि)][सम्पादयतु]

एते प्रकाराः सन्धिः Hinge इत्यस्य सदृशाः भवन्ति । एतेषु पार्श्वयोः अग्रे पश्चात् च दिशि द्विदिशि गतिः सम्भवति । एतेषु सन्धिषु संकुचनं [(Flection)], संचरणं [( Extension)], अपवर्तनं [(Abduction)], अपहरणं [(Adduction)] तथा च किञ्चित् परिधिः [(Circumduction)] भवितुं शक्यते। परन्तु परिभ्रमणं न सम्भवति। हस्तस्य अङ्गुष्ठं विहाय अङ्गुलीनां मेटाकार्पोफैलेन्जियलसन्धिः [(Knuckles)], मेटाटार्सोफैलेन्जियलसन्धिः समानसन्धिः भवति ।

स्लाइडिंग या ग्लाइडिंग जोड़ [(Gliding joints)][सम्पादयतु]

एतस्मिन् प्रकारे सन्धिषु अस्थिनां आर्टिकुलरपृष्ठानि समतलं [(Flat)] भवन्ति, यस्य कारणात् एकं अस्थि अन्यस्य अस्थिस्य उपरि स्खलति । कशेरुकाणां आर्टिकुलरप्रक्रियाणां मध्ये सन्धिः एक्रोमियोक्लेविकुलरसन्धिः भवति तथा च कार्पल-टार्सल-अस्थियोः मध्ये सन्धिः एतादृशः भवति

काठी सन्धि [(काठी सन्धि)][सम्पादयतु]

अस्मिन् प्रकारे सन्धिषु एकस्य अस्थिस्य उत्तलशिरः अन्यस्य अस्थिस्य अवतलशिरः सह संयोजयति । तेषु अङ्गस्य परिभ्रमणस्य बहु स्वतन्त्रता अस्ति । एतादृशः सन्धिः प्रथमस्य मेटाकार्पलस्य हस्तस्य ट्रेपेजियम-अस्थिस्य च सन्धिः भवति । अपहरण [(अपहरण)], अपहरण [(अपहरण)], विरोधः [(विरोधः)] पुनर्स्थापनं [(पुनर्स्थापनम्)] च एतेषु सन्धिषु सन्ति।

गेंद एवं सॉकेट संधि [(गोल एवं सॉकेट संधि)][सम्पादयतु]

एतस्मिन् प्रकारे सन्धिषु एकस्य अस्थिस्य गोलान्तः अन्यस्य अस्थिस्य चषकरूपेण कुण्डले [(गुहा)] मध्ये उपयुज्यते । एते सन्धयः अन्येभ्यः सर्वेभ्यः सन्धिभ्यः अधिकतया स्वतन्त्रतया गच्छन्ति । स्कन्धसन्धिः नितम्बसन्धिः च एतादृशः । एतेषु सन्धिषु संकोचनं, विस्तारः, अपवर्तनं, आकर्षणं, परिभ्रमणं [(अन्तः बहिः च)] तथा परिभ्रमणं [(Cirumduction)] भवितुं शक्यते । उत्तानन् [(supination)] अवतानन् [(pronation)] च गतिः एतेषु न सम्भवति।

सन्धिषु भवन्ति गतिः कार्याणि च[सम्पादयतु]

1. संकोचन [(फ्लेक्सन)] । अनेन गतिना अङ्गं परिवर्त्य शरीरस्य मध्यरेखां प्रति आनयितुं क्रिया आगच्छति । अङ्गस्य नमनं [(नमनं )] अपि अस्याः गतिनाधीनः आगच्छति। यथा - कोणं जानु वा नमनम् ।

2. प्रसारणं वा विस्तारः [(Extension)]

अस्मिन् गतौ शरीरस्य मध्यरेखातः दूरं अङ्गस्य प्रसारणं सम्भवति। अङ्गस्य [(Straightening)] इत्यस्य ऋजुकरणस्य क्रिया अस्याः गतिस्य अन्तर्गतं आगच्छति। यथा बाहून् प्रसारयति।

3. अपहरणम् शरीरस्य मध्यरेखातः यत्किमपि भागं हृत्वा अपवर्तनं कथ्यते ।

4. अपहरण [(Adduction)] ।

अङ्गस्य मध्यमरेखायाः समीपं आनयनस्य प्रक्रिया अडक्शन् इति कथ्यते ।

5. परिक्रमा

अस्मिन् गमने अङ्गं शरीरात् किञ्चित् दूरं वृत्तगत्या परिभ्रमणं कर्तव्यं भवति, यथा हस्तं परिभ्रमयित्वा क्रिकेटकन्दुकं क्षिपन्ते सति एतादृशी गतिः भवति। 6. परिभ्रमणम् [(घूर्णन)] । अक्षे परिभ्रमणवेगः परिभ्रमणवेगः इति कथ्यते । एतादृशी गतिः अन्यस्य अस्थिप्रक्रियायाः परितः अस्थिस्य परिभ्रमणेन अन्यस्य अस्थिस्य अन्तः तस्याः परिभ्रमणेन च भवति, यथा एट्लासकशेरुकस्य सन्धिस्य गतिः, अक्षकशेरुकस्य ओदन्तप्रक्रियायाः च

7. व्यावृत्तिः [(विवृत्तिः)] ।

अस्मिन्नन्तरपरिवर्तनकर्म भवति, पञ्चानां तलवः अन्तःकरणम् इव।

8. विपर्ययः [(विपर्ययः)] ।

अस्मिन् गमने पादतलस्य बहिर्निवर्तनं कर्म भवति ।

9. उत्तानन [(सुपिनेशन)]

अग्रभुजस्य घूर्णनगतिः यस्मिन् त्रिज्या उल्नासमानान्तरे परिभ्रमति अथवा तालुकं ऊर्ध्वं कृत्वा वा पादस्य मध्यभागं उत्थापयित्वा वा कटिसमर्थनेन सीधा शयनेन वा।

१०. प्रोनेशन [(Pronation)] .

अग्रभुजस्य घूर्णनगतिः यस्मिन् उल्नायाम् उपरि त्रिज्या तिर्यक् भवति अथवा तालुकं अधः पृष्ठतः वा अधःमुखं शयनेन वा।

11. स्वमुख [(विरोध)]

कोणगतिः, यस्मिन् अङ्गुष्ठः अल्पाङ्गुलीं स्पृशति । एतादृशी गतिः केवलं हस्तस्य अङ्गुष्ठस्य कार्पोमेटाकार्पलसन्धिस्थे एव भवति ।

12. पुनर्स्थापनम् [(पुनर्स्थापनम्)] ।

अङ्गुष्ठः यया वेगेन स्वशरीरस्थानं प्राप्नोति। अयं अग्रवेगस्य विपरीतवेगः ।

13. Protraction [(Protraction)] इति ।

अग्रभागं प्रति गमनम् यथा कण्ठिका [(Mandible)] अग्रे गच्छन्।

14. प्रत्याहार [(प्रत्याहार)] ।

प्रतिकर्षणक्रिया। यथा - कण्ठं पृष्ठतः आकर्षयन्।

15. अवसादः [(Depression)] । शरीरस्य अङ्गस्य अधः वा अन्तः वा विस्थापनम् ।

16. ऊर्ध्वता [(उच्चता)] ।

देहस्य भागस्य उत्थापनं [(उत्थापनम्)] |

मानव शरीर के मुख्य सन्धि[सम्पादयतु]

1. कपालसम्बद्धाः सन्धिः मुखस्य अस्थिषु वर्णितम् अस्ति ।

2. [(अटलाण्टोक्सीपिटल सन्धि)]।

एतत् एट्लासस्य ओक्सिपिटल [(occipital)] अस्थिस्य च सन्धिः अस्ति। तत्र कञ्जसन्धिः अस्ति यस्मिन् शिरः 'आम्' इति शिरः न्यस्य भवति ।

3. [(कशेरुकस्तम्भस्य सन्धिः)] ।

सर्वेषु कशेरुकेषु द्वितीयगर्भाशयकशेरुकाभ्यः आरभ्य त्रिकोणपर्यन्तं सन्धिः भवति । कशेरुकाणां [(Bodies)] कार्याणां मध्ये उपास्थिसन्धिः भवति तथा च कशेरुकतोरणयोः मध्ये सिनोवियलसन्धिः दृश्यन्ते ।

4. [(पसली & उरोस्थिसम्बद्धाः सन्धिः)]

  • costovertebral joints [(कोस्टोवर्टेब्रल जोड़)]।

एते पृष्ठपार्श्वस्य शिरसि स्थितानां आर्टिकुलर-पक्षयोः कन्दयोः च मध्ये सिनोवियल-सन्धिः, वक्षःस्थल-कशेरुकस्य अनुप्रस्थ-प्रक्रियासु च कोस्टल्-पक्षयोः मध्ये भवन्ति एतेषु स्लाइडिंग् [(Gliding)] तथा घूर्णन [(Rotation)] गतिः भवति ।

  • उरोस्थि कोस्टल सन्धि [(उरोस्थल सन्धि)]।

पृष्ठपार्श्वयोः तटीय-उपास्थि-अन्ताः उरोस्थि-पार्श्वयोः अवसादयोः सह संलग्नाः भूत्वा उरोस्थि-सन्धिः निर्मान्ति । प्रथमपृष्ठपार्श्वस्य सन्धिः नियतः भवति । द्वितीयसप्तमपृष्ठपार्श्वयोः सन्धिषु स्खलनगतिः भवति । एते सिनोवियलसन्धिः सन्ति ।

  • अन्तरकोन्ड्रल जोड़ [(Interchondral Joints)]

पञ्चम-नवम-पृष्ठपार्श्वयोः तटीय-उपास्थि-सन्धिः अन्तरकन्दर-सन्धिः इति कथ्यते । एतेषु स्लाइडिंग् गतिः भवति, या श्वसनकाले समायोजनं [(Adjustment)] निर्वाहयति । एते अपि सिनोवियल् सन्धिः सन्ति ।

  • मनुब्रियोअन्तःस्थः सन्धिः

उरोस्थ्यस्य मनुब्रियमस्य तस्य शरीरस्य च सङ्गमः । एषा सन्धिः अस्थायी सन्धिः अस्ति । अस्मिन् प्रकाशवेगः सम्भवति ।

  • Xiphisternal सन्धि

इदं उरोस्थिस्य तस्य शरीरस्य च क्षिफोइड् प्रक्रियायाः उपअस्थिसन्धिः अस्ति । अस्मिन् किञ्चित् वेगः अपि अस्ति ।

5. [(वक्षःस्थलस्य सन्धिः)] ।

  • उरोस्थलीसंधि

हंसस्य स्तम्भान्तेन, उरोस्थलस्य मनुब्रियमेन, प्रथमपृष्ठपार्श्वस्य कोस्टल उपास्थिभिः च निर्मितं भवति । इदं स्लाइडिंग् [( gliding)] सन्धिः अस्ति, यस्मिन् ऊर्ध्वता, अवसादः, उदगमः, प्रत्याहारः च गतिः भवति ।

  • एक्रोमायोक्लेविकुलर सन्धि

हंसस्य अक्रोमियान्तस्य स्कैपुलास्य एक्रोमियनस्य मध्यपृष्ठस्य च सङ्गमः भवति । अयं सिनोवियलसन्धिः अस्ति तथा च अस्य स्खलनगतिः अपि भवति । अनेन स्कन्धसन्धिस्थस्य झुम्र-अस्थिस्य स्वतन्त्रगतिः सहायकः भवति ।

  • कोरकोक्लेविकुलर सन्धि

हंसस्य कोराकोइड् प्रक्रियायाः स्कैपुला च मध्ये तन्तुयुक्तः सङ्गमः भवति । इदं नियतं [(Syndesmoses)] सन्धिः अस्ति, यत् हंसस्य स्कैपुलातः पृथक्त्वं निवारयति ।

6. स्कन्धसन्धि [(स्कन्धसन्धि अथवा Glenohumeral joint)] ।

इदं कन्दुकस्य सॉकेटस्य च [(ball and socket)] प्रकारस्य सन्धिः अस्ति, तथा च शरीरस्य अन्येभ्यः सर्वेभ्यः सन्धिभ्यः अधिकं मुक्तगतिम् अनुमन्यते । ह्युमरसस्य गोलशिरः स्कैपुला-ग्लेनोइड्-गुहायां निवेशनेन निर्मितः भवति । निर्माणपृष्ठानि [(आर्टिकुलरपृष्ठानि)] रेशेदार उपास्थिभिः आच्छादितानि भवन्ति तथा च ग्लेनोइडगुहा [(फाइब्रोकार्टिलेजिनस रिम)] इत्यनेन अधिकं गभीरं भवति यत् ग्लेनोइड् लैब्रम् [(ग्लेनोइड् लैब्रम्)] इति कथ्यते तस्मात् गतिं प्रतिबन्धं विना अतिरिक्तं स्थिरतां प्रदाति तथा च विक्षेपस्य जोखिमं न्यूनीकरोति [(विक्षेपः)] । स्कैपुला, ह्युमरस च द्वौ अपि स्नायुबन्धानां लचीलेन स्कैपुलेन एकत्र धारितौ भवतः, यत् अस्मिन् सन्धिस्थे सामान्यतया सम्भवं मुक्तगतिम् अनुमन्यते, अस्थिषु स्थाने स्थापयितुं दृढस्नायुः सहायकाः भवन्ति द्विपक्षीयस्नायुस्य दीर्घः कण्डरा अन्तर्कॅप्सुलरस्नायुबन्धरूपेण कार्यं करोति । अयं कण्डरा ह्युमरसस्य ट्यूबरोसिटीनां मध्ये द्विशिपिटलखालात् आर्टिकुलरगुहायां गच्छति, यतः सः ग्लेनोइड् गुहाया: उपरि एव स्कैपुलातः उत्पद्यते, तस्मात् आर्टिकुलरपृष्ठान् स्थाने एव स्थापयति

7. कोहनीसन्धि

इदं ट्रोक्लीया [(Trochlea)] तथा कैपिटुलम [(Capitulum)], उल्ना ट्रोक्लीयर नॉच [(Trochlear notch)] तथा त्रिज्याशिरः [(Head)] इत्येतयोः आसक्तिना निर्मितं काजम् अस्ति यत् ह्युमरस अस्थिस्य अधः अन्तम्।सन्धिः [(Hinge joint)] अस्ति। ह्युमरसस्य ट्रोक्लिया उल्ना इत्यस्य ट्रोक्लियर् खांचस्य अन्तः उपयुज्यते तथा च कैपिटलम् त्रिज्यायाः शिखरेन सह संयोजयति । अस्मिन् पूर्ववर्ती, पश्च, मध्यवर्ती, पार्श्वस्नायुबन्धाः अपि सन्ति ये सन्धिकॅप्सूलस्य बहिः [(Extrtacapsular)] बलं प्रदास्यन्ति । संकोचन [(Flaxion)] तथा संचरण [(Extension)] अस्मात् सन्धितः गतिः ।

8. रेडियोउल्नार सन्धि

त्रिज्या-उल्ना-अस्थियोः मध्ये द्वौ चलसन्धिौ स्तः, समीपस्थः [( Proximal)] दूरस्थः [( Distal)] च । समीपस्थः रेडियोउल्नारसन्धिः त्रिज्याशिरः उल्ना-त्रिज्या-खातयोः मध्ये भवति, दूरस्थः रेडियोउल्नार-सन्धिः उल्ना-शिरस्य त्रिज्यायाः कोण-खातस्य च मध्ये भवति उभौ सन्धिौ पिवोट् [(पिवोट्)] सन्धिौ स्तः ।

सन्धिगुटिकायाः ​​बहिः एकः शक्तिशाली कुण्डलाकारः स्नायुबन्धः भवति, यः त्रिज्यायाः शिरः परितः कृत्वा उल्नायाः त्रिज्या खांचस्य सम्पर्कं करोति एतयोः सन्धियोः प्रणाम [(Pronation)] ऊर्ध्वता [(Supination)] गतिः च भवति । अवनतिगतौ तालुः अधः आगच्छति, उत्थापनगते च तालुः ऊर्ध्वम् आगच्छति ।

9. रेडियोकार्पल जोड़ [(Radiocarpal joint)]

इदं त्रिज्या [(तथा आर्टिकुलर डिस्क)] इत्यस्य निम्नस्य अथवा दूरस्थस्य अन्तस्य स्कैफोइड्, लुनेटस्य, ट्रिक्वेट्रॉन् इत्यस्य च कार्पल अस्थियोः मध्ये सन्धिः भवति तथा च समीपस्थपङ्क्तिः [(Proximal row)]

मध्यम-पार्श्व-स्नायुबन्धाः तथा पूर्ववर्ती-पश्च-रेडियोकार्पल-स्नायुबन्धाः संयुक्त-कैप्सूलस्य बहिः, रेडियल-अपहरण [(Abduction)], उल्ना-अडक्शन् [(Adduction)], संकुचनं [(Flexion)], विस्तार इत्यत्र दृश्यन्ते this joint.[(Extension)], hyperextension [(Hyperextension)] तथा वृत्तीय [(Circumduction)] इत्येतयोः गतिः भवति ।

१०. [(हस्तस्य सन्धिः)] ।

  • कार्पल सन्धि [(Carpal joints)]

एते समीपस्थ [(Proximal)] तथा दूरस्थ [(Distal)] पङ्क्तयः कार्पल अस्थियोः मध्ये सन्धिः सन्ति । एतेषु कञ्जसन्धिः भवति । एतानि अस्थीनि परस्परं समीपस्थत्वात् तयोः मध्ये किञ्चित् संकोचनं [(Flexion)] विस्तार [(Extension)] च गतिः भवति ।

  • अङ्गुष्ठस्य कार्पोमेटाकार्पलसन्धिः

प्रथमस्य मेटाकार्पल अस्थिस्य समीपस्थस्य च समीपस्थस्य सन्धिः अस्ति । इदं काठीप्रकारस्य सन्धिः [(Saddle joint)] अस्ति ।

  • मेटाकार्पोफैलेन्जियल सन्धि [(Knuckle)]

Condyloid [(Condyloid)] प्रकारस्य सन्धिः मेटाकार्पल अस्थिनां शिरः समीपस्थस्य फालेन्जस्य आधारयोः च मध्ये निर्मीयते । एतेषु सन्धिषु संकोचनं, विस्तारः, अपवर्तनं, अभिसरणं, प्रतिगमनगतिः च भवन्ति ।

अन्तर-नाली-संधि [(अन्तर-नाली-संधि)][सम्पादयतु]

फालेन्जस्य शिखरस्य समीपस्थस्य फालेन्जस्य अवतलमूलस्य च मध्ये कञ्जप्रकारस्य सन्धिः निर्मीयते । एतेषु सन्धिषु संकोचनविस्तारस्य गतिः भवति ।

11. [(श्रोणिसन्धि)]।

  • Sacroiliac joint [(Sacroiliac joint)].

सेक्रम-इलियम-अस्थियोः मध्ये द्वौ सन्धिौ स्तः, पूर्ववर्ती [(Ag)] तथा पश्च [(पृष्ठतः)] ।सन्धिं लचीलतां प्रदाति, पश्चसन्धिः च रेशेदारः [(Fibrous)] सन्धिः भवति, यस्य किञ्चित् भवति गतिं च सन्धिस्य रक्षणं च ददाति।

  • सिम्फिसिस पुबिस [(Symphysis pubis)] जघनस्थिशरीरयोः मध्ये रेशेः कार्टिलेजसन्धिः भवति, यः प्रायः स्थावरः भवति, परन्तु प्रसवकाले किञ्चित् गतिः भवति
  • कोक्सल वा नितम्बसन्धि] २.

इदं गोल-कुण्डल-सन्धिः अस्ति, यः फीमर-अस्थिस्य गोल-शिरस्य अनाम-अस्थिस्य [(Hipbone) आर्टिकुलेशनपृष्ठानि आर्टिकुलर कार्टिलेजेन आवृतानि भवन्ति । एसिटाबुलमगुहाया: गभीरता एसिटाबुलरलेब्रम [(Acetabular labrum)] इत्यनेन अधिकं वर्धते यत् एसिटाबुलमस्य किनारेषु परितः तन्तुयुक्तं वर्तते, यस्य कारणात् फीमरस्य उपरिभागः सुसमायोजितः भवति

कॅप्सुलर लिगामेण्ट् फीमरस्य अधिकांशं कण्ठं आच्छादयति । फीमरस्य उपरिभागस्य स्नायुबन्धः उपरि लघुरुक्षगर्तात् fovea [(Fovea)] इत्यस्मात् आरभ्य एसिटाबुलमपर्यन्तं गच्छति । सिनोवियल-झिल्ली एसिटाबुलर-लेब्रमस्य उभयतः आच्छादयति, फीमरस्य उपरिभागस्य स्नायुबन्धं परितः एकं शंखं निर्माति । अत्र अनेकाः स्नायुबन्धाः सन्ति ये सन्धिगुटिकाम् परितः कृत्वा सुदृढां कुर्वन्ति, येषु सर्वाधिकं शक्तिशाली इलिओफेमोरल [(Iliofemoral)] स्नायुबन्धः अस्ति, यः सन्धिस्य पुरतः स्थितः भवति, धड़स्य मध्यरेखातः दूरं नितम्बं विस्तारयति।न भवतु । नितम्बसन्धिस्थे संकोचनं, विस्तारः, अपहरणं, आकर्षणं, मध्यपार्श्विकं परिभ्रमणं, परिक्रमणं च सम्भवति ।

12. जानु सन्धि वा सन्धिः [(Knee or Tibio-femoral joint)] ।

जानुसन्धिः शरीरस्य बृहत्तमः जटिलतमः [(Most Complex)] सन्धिः भवति । इदं Hinge structure [( Hinge structure)] इत्यस्य एकः synovial joint अस्ति ।

वास्तवतः जानुसन्धिः त्रयाणां सिनोवियलसन्धिभिः निर्मितः भवति, सन्धिः फीमरस्य टिबिया च मध्यकण्डिलयोः मध्ये भवति, द्वितीयः सन्धिः एतेषां अस्थिनां पार्श्वकण्डिलयोः मध्ये भवति तथा च तृतीयः सन्धिः पटेला फीमरयोः मध्ये भवति आर्टिकुलर-कॅप्सूलस्य पूर्वभागः चतुर्भुज-फेमोरिस्-स्नायुतः कण्डराभिः निर्मितः भवति, यः पट्टिकायाः ​​अपि समर्थनं करोति । आर्टिकुलर-कॅप्सूलः बाह्य-स्नायुबन्धनात्, टिबिया-अथवा मध्य-कोलेटरल-स्नायुबन्धात्, रेशेदार-अथवा पार्श्व-कोलेटरल-स्नायुबन्धात् च बलं प्राप्नोति यत् फीमरस्य पार्श्वेषु धावति

सन्धिस्य अन्तः द्वौ दृढरज्जुरूपौ पूर्वपश्च कूशीस्नायुबन्धौ [(cruciate ligaments)] मध्ये परस्परं लङ्घयौ स्तः, ये फीमरस्य अन्तरकण्डिलर खांचतः टिबियायाः अन्तरकण्डिलप्रधानतां यावत् धावन्ति।प्रसारिताः आच्छादिताः च तिष्ठन्ति सिनोवियल् झिल्ली द्वारा। ते सन्धिस्थिरं स्थापयितुं साहाय्यं कुर्वन्ति, जानुस्य गतिं नियन्त्रयन्ति च ।

सन्धिमध्ये टिबिया-सन्धि-कण्डिल-शिखर-भागे श्वेत-तन्तु-उपास्थि-अर्धचन्द्र-पट्टिकाद्वयं भवति, यत् मेनिस्कि-नामकं भवति एते व्यजनआकाराः [(Wedge - Shaped)] भवन्ति, तेषां बाह्यधारः स्थूलतरः भवितुम् अर्हति । ते अस्थिनां पार्श्वविस्थापनं निवारयित्वा सन्धिं स्थिरीकर्तुं साहाय्यं कुर्वन्ति, ते च फीमरस्य कण्डिलपृष्ठानां टिबियायाः आर्टिकुलरपृष्ठानां उपरि फिट् गभीरं कुर्वन्ति

सन्धिमध्ये अनेकाः बुर्सा [(बुर्सा)] सन्ति, ये कुशनरूपेण कार्यं कुर्वन्ति, ते पटेलायाः उपरि सुप्रोपैटेलर बुर्सा [(Suprapatellar Bursa)] भवन्ति, यत् चतुर्भुजमोरिस् मांसपेशीयाः फीमरस्य च मध्ये स्थितम् अस्ति, द्वितीयः प्रीपैटेलर बुर्सा [(Prepatellar Bursa)] यत् त्वचायाः पटेला च मध्ये भवति तथा च तृतीयः इन्फ्रापैटेलर बर्सा यः त्वचायाः टिबिया ट्यूबरोसिटी च मध्ये स्थितः भवति अस्थि-स्नायु-कण्डरा-योः मध्ये त्वक्-पट्टिकायाः ​​च मध्ये घर्षणं न्यूनीकरोति । जानुसन्धिषु संकुचनस्य विस्तारः, किञ्चित् परिभ्रमणं च सम्भवति ।

  • नूपुरसन्धि [(Ankle or Talocrural joint)] अस्ति .. सन्धिः स्वस्य बलं डिलिड् पूर्ववर्ती, पश्च, मध्यवर्ती, पार्श्वस्नायुबन्धात् प्राप्नोति । संकोचनविस्तारयोः गतिः भवति, परन्तु प्रायः संकोचनं dorsiflexion [(पादं उत्थापयन्)] इति उच्यते, प्रणामं च पादयोः मोचनं [(पार्ष्णिं उत्थापयन्)] इति कथ्यते

13. [(पादस्य सन्धिः)] ।

पादस्य अस्थिः पृष्ठीय-तल-अस्थि-अस्थि-अस्थिभिः संयोजिताः भवन्ति । तेषां मध्ये स्लाइडिंग्-सन्धिः [(Gliding Joints)] इति । टार्सल-अस्थिषु तालु-कल्केनयोः मध्ये पश्चसन्धिः अथवा उपतालसन्धिः [(Subtalar joint)] भवति । अनुप्रस्थतरलसन्धिः तालुसन्धिः घनरूपतालुसनाविकअस्थियोः मध्ये समष्टिः भवति । एते त्रयः सन्धयः एककरूपेण सन्धिं निर्मान्ति । तेषां परिभ्रमण-अक्षः रेखां निर्माति, या उपताल-अक्षः [(Subtalar axis)] इति कथ्यते । एतेषु सन्धिषु [(Inversion)] तथा exversion [(Eversion)] इत्यस्य गतिः सन्ति । पञ्चाभ्यन्तरबाह्यवृत्ता इत्यर्थः।

  • टार्सोमेटाटार्सल सन्धि

एते चतुर्णां पूर्वतर्षास्थीनां मेटाटार्सास्थीनां आधाराणां च सन्धिः भवन्ति । एते स्खलनसन्धिः, येषु किञ्चित् गतिः भवति ।

  • मेटाटार्सोफैलेन्जियल सन्धि

एते पञ्च मेटाटार्सल अस्थिषु शिरः [(Heads)] समीपस्थस्य [(Proximal)] फालेन्जस्य आधारयोः मध्ये कण्डिलौथ प्रकारस्य सन्धिः सन्ति एतेषु सन्धिषु संकोचनं, विस्तारः, अपवर्तनं, आकर्षणगतिः च भवन्ति ।

सन्धिषु वयसः प्रभावः[सम्पादयतु]

वयोवृद्ध्या सन्धिषु विद्यमानः सिनोवियलद्रवः प्रायः न्यूनः भवति तथा च सन्धिषु स्वरूपं कृशं भवति स्नायुबन्धाः लघुतराः न्यूनलचीलाः च भवन्ति । एतेषां परिवर्तनानां फलस्वरूपं गठिया, बर्साइटिस इत्यादयः वातरोगाः उत्पद्यन्ते ।

यत्र यत्र शरीरे अस्थिद्वयं उपास्थिद्वयं वा मिलति तत्र तत्र सन्धिः सन्धिः वा निर्मीयते । एताः सन्धयः मुख्यतया संरचनावेगयोः आधारेण द्वयोः वर्गयोः विभक्ताः सन्ति । पाठकाः, एतेषां सन्धिनां कारणात् एव अस्माकं शरीरं भिन्नप्रकारस्य गतिं कर्तुं समर्थं भवति । एवं शरीरस्य गतिक्षमतां प्रदातुं सन्धिषु महत्त्वपूर्णा भूमिका भवति इति स्पष्टम् ।  

सम्बद्धाः लेखाः[सम्पादयतु]