मानवशरीरस्य कोशिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कोशिकायाः ​​संरचना, प्रकारः, कार्यं च कोशिका : जीवनस्य मूलभूतैककम् [(कोशिका: जीवनस्य मूलभूतैककम्)] मानवशरीरं असंख्यसूक्ष्मदृष्टिकोणैककैः निर्मितं भवति, येषां कोशिका [(कोशिका)] इति कथ्यते कोशिका शरीरस्य लघुतमं रूपम् अस्ति । शरीरस्य मौलिकं सृजनात्मकं कार्यात्मकं च एककं भवति, यस्य जीवनस्य कार्याणि स्वतन्त्रतया चालयितुं क्षमता भवति । शरीरस्य भिन्न-भिन्न-अङ्ग-कोशिकासु भेदाः सन्ति, परन्तु सर्वेषां कोशिकानां मूल-संरचना समाना एव । ते एतावन्तः सूक्ष्माः सन्ति यत् सूक्ष्मदर्शकं विना द्रष्टुं न शक्यते । कलङ्कनस्य अनन्तरं स्लाइड्-उपरि स्थापयित्वा एव ते दृश्यन्ते । दागकारणात् कोष्ठस्य विभिन्नाः भागाः भिन्नवर्णान् प्राप्नुवन्ति तथा च सर्वे भागाः स्पष्टतया परस्परं भिन्नाः च दृश्यन्ते । कोशिकासंरचनायाः अन्तर्गतं बहु-एकीकृताङ्गाः सन्ति, एतेषां अङ्गानाम् [(Bodies)] सामूहिकरूपं कोशिका [(Cell)] इति उच्यते कार्याणां विविधतायाः कारणात् कोशिकानां आकारे आकारे च भेदः भवति, परन्तु तेषु सर्वेषु केचन संरचनात्मकविशिष्टगुणाः समानाः एव तिष्ठन्ति

कोशिकायाः संरचना [(कोशिकायाः संरचना)][सम्पादयतु]

प्रत्येकस्य कोष्ठस्य मुख्यतया त्रयः भागाः सन्ति- १.

1. कोशिका झिल्ली अथवा कोशिका भित्ति

2. कोशिका द्रव्य

3. नाभिकम्

कोशिका कला [(कोशिका झिल्ली)][सम्पादयतु]

इयं कृशः झिल्ली अस्ति या कोशिकायाः ​​बाह्यतमं [(Outermost)] स्तरं निर्माति, एतत् प्लाज्मा झिल्ली अपि कथ्यते । इदं मेदः [(Lipid)], प्रोटीन्, लवणं च इत्येतयोः द्विस्तरस्य झिल्ली अस्ति । अस्य उत्पत्तिः कोशिकाद्रव्यात् [(Cytoplasm)] भवति । कोशिका एव अन्येभ्यः सर्वेभ्यः कोष्ठेभ्यः पृथक् तिष्ठति । परन्तु कोष्ठभित्तिः एतावता सूक्ष्मा, समीपस्थस्य कोष्ठस्य भित्तिसमीपे च भवति यत् द्वयोः कोष्ठयोः मध्ये एकः एव भित्तिः दृश्यते । पारदर्शकं अर्धपारगम्यं च भवति ।

कोशिका कला का कार्य- .

1. कोशिकायाः ​​मृदुसंरचनानां रक्षणं करोति ।

2. बाह्य उत्तेजनाः प्रतीयते।

3. अनेन माध्यमेन कोशिका रक्तात् पोषकाणि प्राणवायुः च प्राप्नोति ।

अपशिष्टं च कार्बनडाय-आक्साइड् बहिः निष्कासयति।

4. एतेन कोशिकाशरीरात् विकारनिष्कासनं निरन्तरं भवति । वस्तुतः कोशिकाकलायां कोशिकायाम् अन्तः आगच्छन्तः गच्छन्तः च पदार्थाः, यथा जलं, आक्सीजनं, कार्बनडाय-आक्साइड्, ग्लूकोजम् इत्यादयः, पूर्णं नियन्त्रणं भवति तथा च सा आद्यद्रव्यस्य रासायनिकसंरचनायाः निर्वाहने सहायकं भवति।इदं भवति

कोशिकाद्रव्यम् [(कोशिका द्रव्य)][सम्पादयतु]

नाभिकस्य [(Nucleus)] इत्यस्य अतिरिक्तं कोशिकायाः ​​सम्पूर्णः आन्तरिकः भागः कोशिकाद्रव्यम् [(Cytoplasm)] इति कथ्यते । कोशिकायाः ​​जीवनं अस्मिन् कोशिकाद्रव्ये आधारितं भवति, तथा च कोशिकायाः ​​सर्वाणि मूलभूतजीवनक्रियाः - वृद्धिः, श्वसनं, गतिशीलता, पाचनं, उत्सर्जनं, चयापचयम्, उत्तेजना, प्रजननम् इत्यादयः तस्मिन् आश्रिताः सन्ति जीवितस्य समये कोशिकाद्रव्ये बहवः रासायनिकविक्रियाः अतीव शीघ्रं भवन्ति, यस्य परिणामेण कोशिका: जीविताः एव तिष्ठन्ति । जीवावस्थायां कोशिकाद्रव्यस्य रचना द्रष्टुं न शक्यते । अतः तस्य निर्माणविषये किमपि न ज्ञायते । यदि तस्य विश्लेषणस्य प्रयासः क्रियते तर्हि तस्य नाशः भवति, तस्मिन् केचन रासायनिकपरिवर्तनानि च भवन्ति । यदा तस्य विनाशः भवति तदा सर्वाणि जैविकानि कार्याणि निवर्तन्ते, यस्य परिणामेण सः प्राणी म्रियते । तस्य अवस्थां परिवर्तयितुं क्षमता कोशिकाद्रव्ये दृश्यते । अस्य कारणात् तस्य रचनायां भिन्न-भिन्न-पदेषु विविधता उत्पद्यते । अतः विभिन्नैः वैज्ञानिकैः तस्य रचना भिन्नभिन्नरूपेण कथिता अस्ति । केषाञ्चन वैज्ञानिकानां मते एतत् वर्णहीनं अर्धपारदर्शकं, चिपचिपं, स्थूलं द्रवम् अस्ति । क्वचिद् समरूपं दृश्यते, क्वचित् निराकारं च दृश्यते । कदाचित् सूत्रजालवत् दृश्यते, यस्य मध्ये द्रवः, निराकारः पदार्थः पूरितः भवति । कदाचित् फेनयुक्तः अपि दृश्यते, कदाचित् तस्मिन् प्लवमानाः द्रवस्य बृहत् गोलकणाः दृश्यन्ते । अधिकांशः वैज्ञानिकाः अस्य रचनां जालसमृद्धं इति वर्णितवन्तः । तस्य मते तस्मिन् स्रोतजालं प्रसृतं भवति, यस्य कोशिकानां [(vacuoles)] अन्तः स्वच्छः सजातीयः पदार्थः पूरितः भवति । जालस्य निर्माणं कुर्वन् पदार्थः जालम् [(Spongiplasm)] इति कथ्यते, कोशिकासु दृश्यमानं पदार्थं स्वच्छं पदार्थं [(Hyaloplasm)] इति कथ्यते अस्य अत्यल्पाः कणाः [(लघुकणाः)] समानेन ब्राउनियनगत्या [(ब्राउनियन् गतिः)] गच्छन्ति ।

कोशिका के कोशिकाद्रव्ये कार्बनिक पदार्थ [(जैविक पदार्थ)] - प्रोटीन, कार्बोहाइड्रेट्, ये द्विविधाः भवन्ति - [(i)] घुलनशीलकार्बोहाइड्रेट् - ग्लूकोज, माल्टोज, सुक्रोज इत्यादयः, [(ii)] अघुलनशीलकार्बोहाइड्रेट् स्टार्चः , यथा ग्लाइकोजनः सेल्युलोजः च वर्तन्ते । मेदः [(मेदः)] अपि तस्मिन् लभ्यते । अस्मिन् फॉस्फेट्, क्लोराइड्, कैल्शियम, सोडियम, पोटेशियम इत्यादयः अकार्बनिकाः पदार्थाः [(अकार्बनिकाः पदार्थाः)] अपि निवसन्ति । अस्मिन् विभिन्नाः प्रकाराः विटामिनाः, पेप्सिन्, ट्रिप्सिन् इत्यादयः एन्जाइमाः अपि दृश्यन्ते । उपर्युक्ताः सर्वे पदार्थाः कोशिकाद्रव्यस्य अजीवाः भागाः सन्ति, ये कोशिकाद्रव्यसमावेशाः इति उच्यन्ते । कोशिकाद्रव्ये काश्चन सक्रियसंरचना अपि सन्ति, ये सक्रिय-अङ्गाः [(Cytoplasmic organelles)] इति उच्यन्ते, येषां उपस्थितिः सर्वेषु कोशिकासु अनिवार्यम् अस्ति? ये यथा- १.

[(I)] झिल्लीयुक्त अवयव]—

प्लाज्मा झिल्ली [(प्लाज्मा झिल्ली)]।

अन्तःप्लाज्मिक जाली

गोल्गी यंत्र [(Golgi apparatus or complex)] ।

• माइटोकॉन्ड्रिया [(माइटोकॉन्ड्रिया)] ।

• लाइसोसोम [( लाइसोसोम)] ।

[(II)] कोशिका द्रव्य राइबोन्यूक्लिक अम्ल / राइबोसोम [(कोशिका द्रव्य राइबोन्यूक्लिक अम्ल [(आरएनए)]/राइबोसोम )]।

[(III)] सेन्ट्रोसोम [(Centrosomes)] ।

[(IV)] विभिन्न तन्तु [(Fibrils)], तन्तु [(Filaments)] तथा सूक्ष्म नली [(Tubules)] [Plasmosin [(Plasmosin)], Vacuoles [(Vacuoles)], Granules [(Granules)] ]

[(I)] झिल्लीयुक्ताः अवयवः] - प्लाज्मा झिल्ली - पूर्वं वर्णितं कोशिकाकला पश्यन्तु । अन्तःप्लाज्मिक जाली

इदं कोशिकाद्रव्ये उपस्थितानां झिल्लीनहरानाम् [(Membranous canals)] जालसदृशी संरचना अस्ति । द्विविधः, एकः रूक्षः अथवा रूक्षः [(रूक्षः)] पृष्ठः अपरः स्निग्धः [(Smooth)] पृष्ठः । अन्तःप्लाज्मिकजालस्य रूक्षपृष्ठे राइबोसोमाः पङ्क्तौ व्यवस्थिताः भवन्ति । लिपिड्स् [(लिपिड्स्)] तथा स्टेरॉयड् हार्मोन्स् चिकने अन्तःप्लाज्मिक जालपुटे संश्लेषिताः अथवा निर्मिताः भवन्ति तथा च केषाञ्चन औषधानां विषहरणेन [(Detoxification)] इत्यनेन सह अपि सम्बद्धम् अस्ति

ते मांसपेशीकोशिकासु आवेगं [( आवेगम्)] चालयन्ति, यकृतकोशिकासु प्रोटीनस्य कार्बोहाइड्रेट् च संश्लेषणं कुर्वन्ति, उदरे हाइड्रोक्लोरिक अम्लस्य स्रावं कुर्वन्ति।

गोल्गी यंत्र [(Golgi apparatus)] - 1 .

इदं कोशिकाद्रव्ये स्थितः कलासमूहः [(Membranes)] अस्ति, यः भौतिकरूपेण [(शारीरिकरूपेण)] कार्यात्मकरूपेण च अन्तःप्लाज्मिकजालस्य सह सम्बद्धः अस्ति एते प्रायः कोशिकानां नाभिकस्य [(नाभिकस्य)] समीपे एव भवन्ति । तेषां रासायनिकसंरचने लिपोप्रोटीन् अधिकं भवति ।

गोल्गी-यन्त्रं कोशिकायाः ​​रासायनिककार्यैः विशेषतः स्रावकार्यैः सह सम्बद्धं भवति । ग्लाइकोप्रोटीनस्रावस्य बहुपर्णभागस्य संश्लेषणमपि करोति । समग्रकोशिकायाः ​​क्रियाकलापस्य अनुसारं तस्य आकारः, आकारः, स्थितिः च परिवर्तमानाः भवन्ति ।

कोशिकायां उत्पन्नाः स्रावात्मकाः उत्पादाः अस्मिन् गोल्गी-यन्त्रे एकत्रिताः भवन्ति, तेषां कोशिकाद्रव्यं प्रति नेतुम् अनन्तरं बहिः त्यक्ताः भवन्ति

• माइटोकॉन्ड्रिया [(माइटोकॉन्ड्रिया)] -

कोशिकाप्लाज्मे भिन्नप्रमाणस्य बहवः लघुसंरचनाः - अण्डाकाराः अथवा दण्डसदृशाः संरचनाः सर्वत्र प्रकीर्णाः सन्ति, येषां माइटोकॉन्ड्रिया इति कथ्यते ते जीवितकोष्ठे परिभ्रमन्ति। तेषां संख्या परिमाणं च परिवर्तमानं भवति तथा च ते अपि विभक्ताः भवन्ति। कदाचित् समूहरूपेण एकत्र वसन्ति कदाचित् विकीर्णाः च वसन्ति।

माइटोकॉन्ड्रिया कोशिकायाः ​​ऊर्जागृहं [(Power House)] इति उच्यन्ते, यतः ते पचितं भोजनं कोशिकायाः ​​अन्तः आक्सीकरणं कृत्वा तस्याः संगृहीतशक्तिं मुक्तं कृत्वा एटीपी मध्ये संग्रहयन्ति, येन कोशिका 'कोशिका- Respiration is responsible for [( कोशिका श्वसन)]। ते प्रोटीनसंश्लेषणेन, लिपिड् चयापचयेन च सह सम्बद्धाः सन्ति ।

• लाइसोसोम [(लाइसोसोम)] - .

लाइसोसोम् कोशिकाद्रव्ये स्थिताः झिल्लीयुक्ताः पुटिकाः [(झिल्लीयुक्ताः पुटिकाः)] सन्ति, ये अण्डाकारं वा गोलाकारं एन्जाइमं उत्पादयन्ति, ये कोशिकायाः ​​अन्तः प्रोटीनस्य, कार्बोहाइड्रेट्, वसा, न्यूक्लिक अम्लस्य च बृहत् अणुषु [(RNA, DNA)] लघु ​​अणुषु विभजन्ति .लघु अणुषु विभक्ताः, येषां ततः माइटोकॉन्ड्रियाद्वारा आक्सीकरणं भवति । कतिपयपरिस्थितौ लाइसोसोमाः स्वस्य सामग्रीं अपि पचन्ति, अतः ते 'आत्महत्यापुटम्' [(आत्महत्यापुटम्)] इति अपि उच्यन्ते । तेषां मुख्यं कार्यं 'अन्तर्कोशिकीयपाचनात्' [(अन्तर्कोशिकीयपाचनम्)], अत एव ते 'पाचनयन्त्रम्' [(Digestive apparatus)] इति अपि उच्यन्ते क्षतिग्रस्तकोशिका लाइसोसोम [(Cell necrosis)] इत्यनेन अपि पच्यते । श्वेतकोशिकासु एतादृशान् एन्जाइमान् उत्पादयति, ये सूक्ष्मजीवैः पच्यन्ते । जीवाणुभोजनं [(Phagocytosis)] लाइसोसोमस्य अद्भुतं अद्वितीयं च कार्यम् अस्ति ।

[(II)] राइबोसोम [( राइबोसोम)]-

राइबोसोम प्रकृतौ राइबोन्यूक्लिओप्रोटीन भवन्ति तथा च ते सम्पूर्णे कोशिकाद्रव्ये एकैकं वा समूहरूपेण वा विकीर्णाः तिष्ठन्ति। राइबोसोम्स् राइबोन्यूक्लिक् अम्लेन [(RNA)] समृद्धाः सन्ति, तेषु सर्वेषां कोशिकाप्रोटीनानां ६० प्रतिशतं भागः निवसति । राइबोसोम् प्रोटीनसंश्लेषणेन [(Protein synthesis)] इत्यनेन सह सम्बद्धाः सन्ति, अतः एव तेषां नाम 'Protein Factory' इति कथ्यते ।

[(III)] सेन्ट्रोसोम [(Centrosome)] - .

सेन्टोसोमः नाभिकस्य समीपे दण्डाकारः संरचना अस्ति । सूत्रसदृशैः निर्माणैः परितः अस्ति । अस्मिन् केनचित् कृष्णवर्णस्य द्वौ अपि वृत्ताकारौ स्तः, यौ सेन्ट्रिओल्स् [(Centrioles)] इति उच्यते । एतेषां केन्द्रकोशिकानां कोशिकाविभाजने केन्द्रकोशः महत्त्वपूर्णं भागं गृह्णाति । न्यूरॉन् कोशिकासु केन्द्रोसोमः, केन्द्रकोशः च नास्ति, अतः ते तान् उत्पादयितुं असमर्थाः भवन्ति ।

[(IV)] विविध संरचना :

१. • प्लाज्मोसिन [(प्लाज्मोसिन)] - .

प्लाज्मोसिन कोशिकाद्रव्यस्य नित्यं वर्तमानं विशेषसङ्गठनम् अस्ति ।

• वैकुओल [(Vacuoles)]

२. कोशिकाद्रव्ये तत्र तत्र लघु रिक्तस्थानानि दृश्यन्ते ये रिक्तस्थानानि [(Vacuoles)] इति उच्यन्ते । ते परिवर्तनशीलाः सन्ति। तेषां परितः किञ्चित् लिपिड्-सामग्री संगृहीतं दृश्यते ।

कनिलास [(कणिका)]।

कोशिकाप्लाज्मे उपर्युक्तरचनानां अतिरिक्तं कोशिकानां कस्यापि शारीरिकस्थितौ, यथा सूर्ये तापनानन्तरं, त्वचायाः उपकलाकोशिकासु वर्णककणाः दृश्यन्ते

अन्तरकोशिकीय तन्तुः]- २.

अस्मिन् लम्बाकारस्य प्रोटीनकणाः सन्ति, येषु डिऑक्सीराइबोन्यूक्लिओ प्रोटीनम् अत्यधिकमात्रायां तिष्ठति । एते कणाः दीर्घतया एकत्र लसन्तः 'अन्तरकोशिकीयरेशः' निर्मान्ति । अस्य उदाहरणानि उपकलाकोशिकानां टोनोफाइब्रिल्स् [(Tonofibril)], मांसपेशीकोशिकानां मांसपेशीतन्तुः [(Myofibrils)], तंत्रिकाकोशिकानां तंत्रिकातन्तुः [(Nerve fibrils)] च सन्ति

नाभिकः [(नाभिक )][सम्पादयतु]

रक्तकोशिकानां [(Erythrocytes)] विहाय शरीरस्य सर्वेषां कोशिकानां केन्द्रे गोलाकारसंरचना भवति, या नाभिकं [(Nucleus)] इति कथ्यते अस्थिस्नायुः [(Skeletal Muscle)] अन्येषां च केषाञ्चन कोशिकानां एकादशाधिकं नाभिकं भवति । नाभिकः कोशिकायाः ​​बृहत्तमः अवयवः [(Organelle)] अस्ति तथा च सः कोशिकाभित्तिः अथवा प्लाज्मा झिल्ली इत्यस्य सदृशेन नाभिकीयझिल्ली [(Nuclear membrane)] इति द्विस्तरीयेन झिल्लीना परितः भवति, यस्मात् नाभिकं परितः भवति कोशिकाद्रव्यम्।तः पृथक् तिष्ठति नाभिकीयझिल्लीयां लघुछिद्राः [(लघुछिद्राः)] सन्ति येषां माध्यमेन केवलं केचन पदार्थाः तस्य कोशिकाद्रव्यस्य च मध्ये आगत्य गन्तुं शक्नुवन्ति तथा च एतान् पदार्थान् नियन्त्रयन्ति

नाभिकस्य अन्तः वर्तमानः द्रवः न्यूक्लिओप्लाज्म अथवा नाभिक इति कथ्यते, यः आद्यप्लाज्मस्य भागः भवति । एतत् कोशिकावृद्ध्यर्थं कोशिकाविभाजनाय च आवश्यकानि सूचनानि द्वयोः पुत्रीकोशिकायोः [(Daughter Cells)] संगृह्णाति ।

नाभिकस्य अन्तः नाभिकस्य अन्तः सूत्रसदृशाः संरचनाः दृश्यन्ते, येषां गुणसूत्रं [(Chromosomes)] इति उच्यते । एते डिऑक्सीराइबोन्यूक्लिक् अम्लेन [(DNA)] तथा हिस्टोन् [(Histones)] इत्यनेन निर्मिताः भवन्ति येन क्रोमैटिन् [(Chromatin)] इति प्रोटीनानां समूहाः निर्मान्ति प्रत्येकं धूमकेतुषु अनेकाः गुणसूत्राः सन्ति । एतेषु गुणसूत्रेषु सूत्ररूपेण बहवः सूक्ष्मसंरचनाः सन्ति, ये एतेषां जीनानां माध्यमेन जीनाः [(Gene)] इति उच्यन्ते, गुणसूत्राः आनुवंशिकगुणान् [(Hereditary Characters)] एकस्मात् पीढीतः अन्यां पीढीं वा प्रसारयितुं कार्यं कुर्वन्ति। प्रायः गुणसूत्राणि केवलं सूक्ष्मदर्शकेन एव दृश्यन्ते, तदपि यदा कोशिका विभक्तुं सज्जा भवति ।

नाभिकस्य अन्तः एकः लघुः स्थूलः, गोलः संरचना भवति, यस्याः नाम उपनाभिकं वा नाभिकम् [(Nucleoles)] इति कथ्यते यत् केषाञ्चन प्रकाराणां प्रोटीनानां संश्लेषणं करोति [(Synthesis)

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मानवशरीरस्य_कोशिका&oldid=474741" इत्यस्माद् प्रतिप्राप्तम्