मानवशरीरस्य तन्त्रिकातन्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

परिधीयतंत्रिकातन्त्रं शरीरस्य महत्त्वपूर्णः भागः अस्ति । शरीरस्य सर्वेषु संस्थासु महत्त्वपूर्णा केन्द्रीयतंत्रिकातन्त्रम् अस्ति । अस्य अन्तर्गतं मस्तिष्कस्य मेरुदण्डस्य च संरचना कार्याणि च समाविष्टानि सन्ति । तदनन्तरं परिधीयतंत्रिकातन्त्रस्य विषये ज्ञातुं आवश्यकं भवति (Peripheral Nervous System) । परिधीयतंत्रिकातन्त्रे मस्तिष्कात् उत्पद्यमानानां कपाल-तंत्रिकाणां १२ युग्मानां, मेरुदण्डात् उत्पद्यमानानां मेरुदण्ड-तंत्रिकाणां ३१ युग्मानां च भवति एतेभ्यः तंत्रिकाभ्यः निर्गच्छन्तः शाखाः शरीरस्य विभिन्नान् भागान् प्राप्नुवन्ति ।

परिधीय-तंत्रिका-तंत्रम् (परिधीय तंत्रिका तंत्र)[सम्पादयतु]

तंत्रिकातन्त्रस्य अस्मिन् भागे मस्तिष्कात् बहिः आगच्छन्तः १२ कपाल-तंत्रिकाः (Cranial nerves) तथा मेरुदण्डात् (Spinal nerves) तः बहिः आगच्छन्तः ३१ युग्माः मेरुदण्डस्य तंत्रिकाः सन्ति, यस्मात् शाखाः बहिः आगच्छन्ति शरीरस्य विभिन्नभागेभ्यः।अङ्गं ऊतकं च प्राप्नोति। Nerve (Nerve) - तंत्रिका, तंत्रिकातन्तुनां गुच्छः (Nerve fibers ) मस्तिष्कं मेरुदण्डं च केन्द्रीयतंत्रिकातन्त्रात् बहिः शरीरस्य विभिन्नभागैः सह संयोजयति (bundle) अथवा पुटस्य तत्र इति समूहः-  

1. संवेदी अथवा आकर्षक तंत्रिका - एताः प्रकाराः तंत्रिकाः शरीरस्य परिसरात् ( परिधि ) आवेगान् मेरुदण्डं प्रति ततः मस्तिष्कं प्रति वहन्ति। त्वक्यां ते मायलिनरहिताः (Non- myelinated) अत्यन्तं सूक्ष्मसूत्रेषु (Filaments) इति विभक्ताः भवन्ति । एते सूत्राः अपि अनेकशाखासु विभक्ताः भवन्ति, ये इन्द्रियतंत्रिकान्ताः सन्ति। आवेगः (Impulse) उत्तेजकं प्राप्तुं उत्पद्यते, यत् मस्तिष्कं प्रति प्रसारितं भवति यत्र संज्ञानस्य ज्ञानं भवति ।

2. पेराक् अथवा निर्वाहक तंत्रिका [(Motor or Efferent nerves) - एतादृशाः तंत्रिकाः मस्तिष्के, मेरुदण्डे, स्वायत्तगण्डिकायां च [(Autonomic ganglia) उत्पद्यन्ते एताः तंत्रिकाः मस्तिष्कं मेरुदण्डं च प्रति आवेगं वहन्ति । एते द्विविधाः-  

(i) दैहिकतंत्रिका

(ii) स्वायत्ततंत्रिका

दैहिक तंत्रिकाः स्वैच्छिकं तथा प्रतिबिम्बकं कंकालमांसपेशी (Relfex skeletal muscle ) संकुचनं कर्तुं भूमिकां निर्वहन्ति। हृदयस्य चिकनी मांसपेशीनां संकोचनं ग्रन्थिस्रावं च उत्पादयितुं स्वायत्ततंत्रिकाः भूमिकां निर्वहन्ति ।

3. मिश्रित तंत्रिका (मिश्रिततंत्रिका) - मेरुदण्डे संवेदी तथा मोटर तंत्रिका अलग-अलग खण्डेषु (समूह) अथवा मार्गेषु (Tracts) व्यवस्थिताः भवन्ति यदा मेरुदण्डस्य बहिः इन्द्रिय-चालक-तंत्रिकाः संयोजक-उपस्थस्य एकस्मिन् एव आवरणे (संयोजक-उपस्थस्य समान-वाष्पः) निमीलिताः तिष्ठन्ति तदा ताः मिश्रित-तंत्रिकाः इति उच्यन्ते

कपालतंत्रिका (कपाल तंत्रिका)[सम्पादयतु]

मस्तिष्कस्य अधमपृष्ठे स्थितेभ्यः नाभिकेभ्यः १२ कपाल-तंत्रिका-युग्मानि उत्पद्यन्ते । येषु केचन इन्द्रियाः (Sensory), केचन मोटर (Motor) तथा केचन मिश्रिताः (Mixed) तंत्रिकाः सन्ति।

तेषां नाम संख्या च क्रमेण-

घ्राण (घ्राण)।

ऑप्टिक (ऑप्टिक)।

नेत्रगति (नेत्रगति)

Trochlear (Trochlear) इति ।

त्रिज्या (त्रिज)।

अपहृत (अपहरण)।

मुख (मुख)।

वेस्टिबुलकोक्लीयर (वेस्टिबुलकोक्लीयर या श्रवण)

ग्लोसोफैरिन्जियल (Glossopharyngeal)

वागुस (वागुस)

सहायक (सहायक)

हाइपोग्लोसल (Hypoglossal)।

एतेषु १, २, ८ च तंत्रिकाः इन्द्रियाः सन्ति, ये केवलं इन्द्रिय-आवेगं (Sensory impulses) मस्तिष्कं प्रति प्रसारयन्ति । ३, ४, ६, ११, १२ क्रमाङ्काः तंत्रिकाः केवलं मोटर आवेगं (Motor impulses) मस्तिष्कं प्रति प्रसारयन्ति । ५, ७, ९, १० च तंत्रिकासु मोटर-इन्द्रिय-तन्तुद्वयं भवति । एताः मिश्राः तंत्रिकाः इति तात्पर्यम् ।

1 घ्राण-तंत्रिका (Olfactory nerve) - एषा तंत्रिका नासिकाद्वारा मस्तिष्कस्य घ्राणकेन्द्रं प्रति घ्राण-इन्द्रियं प्रसारयति, यस्मात् कारणात् वयं सुगन्धस्य अथवा दुर्गन्धस्य ज्ञानं प्राप्नुमः । अस्याः तंत्रिकायाः ​​कोशिका: नासिकागुहाया: उपरिभागस्य श्लेष्मझिल्लीयां (Olfactory mucosa) स्थिताः भवन्ति। यस्मात् उत्पन्नाः तंत्रिकातन्तुः एथमोइड-अस्थिस्य छिद्रित-प्लेट् (Cribriform plate) मार्गेण घ्राण-बल्बं (घ्राण-बल्ब) यावत् प्राप्नुवन्ति । घ्राणबल्बस्य तंत्रिकातन्तुनां गुच्छाः घ्राणमार्गं (घ्राणमार्ग) निर्मान्ति, यत् पश्चात् गत्वा मस्तिष्कस्य प्रत्येकस्मिन् गोलार्धे मस्तिष्कप्रकोष्ठस्य कालपल्लवे स्थितं घ्राणप्रदेशं प्राप्नोति, यत्र गन्धस्य आवेगाः सन्ति विश्लेषितम् ।

2 ऑप्टिक नर्व (Optic nerve) - ऑप्टिक अथवा vision nerve इति प्रकाशसंवेदकस्य द्वौ तंत्रिकाः यस्य माध्यमेन प्रकाशस्य संवेदना प्रसारिता भवति । दृष्टतन्तुनां उत्पत्तिः नेत्रयोः रेटिनायां भवति । सर्वे तन्तुः मकुला लुरियातः नासिकाच्छिद्रं (Converge) प्रति अभिसृत्य परस्परं संयोजयित्वा दृक्तंत्रिकां निर्मान्ति । रेटिनायां स्थिताः दण्डाः शङ्कुः च प्राथमिकसंवेदी न्यूरॉन्साः सन्ति, ये प्रकाशसंवेदनस्य उत्तरदायी भवन्ति ।

एते प्रकाश-आवेगं रेटिना-स्थले अन्यस्मिन् न्यूरॉन्-इत्यत्र प्रसारयन्ति, यत् आवेगं तृतीय-न्यूरोन्-इत्यत्र प्रसारयति, यस्य तन्तुभिः दृष्टि-तंत्रिका निर्मीयते । एते द्वौ तंत्रिकाः कक्षीयगुहाभ्यां (Orbital cavities) उभयतः निर्गत्य प्रकाशीयचियास्मा (Optic chiasma) इत्यत्र किञ्चित् दूरं मिलित्वा, ततः प्रकाशमार्गरूपेण (Optic tracts) रूपेण पृथक् भवन्ति, ये परितः... मध्यमस्तिष्कं पार्श्वजननशरीरं प्रति गच्छन्ति (Lateral geniculate body) ।

उत्तेजयति मांसपेशिकाश्च संकुचन्ति, यस्य परिणामेण नेत्रगोलकं नेत्रगुहायां गन्तुं आरभते। इदं मध्यस्थं, अवरं, श्रेष्ठं च गुदास्नायुषु, अवरतिर्यक् तथा लिवेटर पल्पेब्रे मांसपेशीषु, नेत्रेषु परासहानुभूति तन्तुषु तंत्रिका आपूर्तिं प्रयच्छति। परितारिका, सिलिअरी मांसपेशी च आपूर्तिं करोति ।

4 Trochlear nerve (Trochlear nerve) - अस्याः तंत्रिकायाः ​​तन्तुः नेत्रगोलकस्य श्रेष्ठस्य तिर्यक् मांसपेशीयाः तंत्रिकां आपूर्तिं कुर्वन्ति ।

5 त्रिजन्य तंत्रिका (Trigeminal nerve) - एषा तंत्रिका कपाल-तंत्रिकासु बृहत्तमा तंत्रिका अस्ति, अस्मिन् इन्द्रिय-चल-तंत्रिका-तन्तुद्वयं भवति अर्थात् मिश्रित-तंत्रिका अस्ति

अस्य प्राथमिकसंवेदी न्यूरॉन्सस्य कोशिकाः कपालगुहायां स्थिते विशाले त्रिजन्तुनालिका (Trigeminal ganglion) इत्यस्मिन् स्थिताः भवन्ति । यतः सः त्रयः प्रमुखाः शाखाः विभजति, एताः नेत्ररोगः, मेक्सिलरी, मेन्डिबुलर च तंत्रिकाः सन्ति । नेत्र-तंत्रिका (नेत्र-तंत्रिका) इन्द्रिय-तन्तुभिः निर्मितं भवति, ये कक्ष-गुहा (कक्ष-गुहा) च नेत्र-स्तरात् उपरि त्वचां च आपूर्तिं कुर्वन्ति ।

मक्षिकातंत्रिका (Maxillary nerve) नासिकागुहा (Nasal cavity), मुखस्य नेत्रस्य च मध्ये भागं (मुखस्य) त्वचा च उपरितनदन्तानाम् इन्द्रियतन्तुनां आपूर्तिं करोति । Mandibular nerve (Mandibular nerve) निम्नजङ्घायाः, मुखस्य तलस्य (Floor of mouth), जिह्वाया: अग्रभागस्य २/३ भागस्य, निम्नदन्तस्य च संवेदीतन्तुं आपूर्तिं करोति । त्रिजन्तु तंत्रिका (Motor root) इत्यस्य मोटरमूलं स्वतन्त्रतया कपालगुहातः निर्गत्य कण्ठविभागं सम्मिलितं कृत्वा निम्नलिखित अष्टस्नायुषु आपूर्तिं करोति-

चबनस्य ४ मांसपेशी (Mylohyoid), तथा द्विजठरस्य पूर्ववर्ती उदर (द्विजठरस्य पूर्ववर्ती उदर) ।

6 Abducent nerve (Abducent nerve ) - एषा मोटर तंत्रिका अस्ति या नेत्रगोलकस्य पार्श्वगुदास्नायुः आपूर्तिं करोति ।

7 मुखस्य तंत्रिका (Facial nerve ) - इयं संवेदी तथा चालकतन्तुनां मिश्रिता तंत्रिका अस्ति।मस्तिष्कस्य काण्डात् बहिः आगत्य अष्टमस्य तंत्रिकायाः ​​सह आन्तरिककर्णनहरद्वारा गच्छति (Internal auditory neatus), ततः मुखस्य नहरं गत्वा कपालं प्रविशति K इत्यस्य समाप्तिः स्टाइलोमास्टोइड् छिद्रे (stylomastoid) इत्यत्र भवति, यत्र स्टाइलोहायोइड् मांसपेशी, द्विजठरस्य पृष्ठोदरः, कर्णस्य परितः उपरितनस्नायुः च कृते शाखाः मुक्ताः भवन्ति । ततः इदं पारोटिड् ग्रन्थिद्वारा गच्छन्तीनां अन्तशाखानां रूपेण विभज्यते, ये मुखस्य भावस्य मांसपेशिनां आपूर्तिं कुर्वन्ति । अस्य Chorda Tympani ( Chorda tympani) जिह्वाया: अग्रिमस्य 2/3 भागस्य भागः मस्तिष्कं प्रति रससंवेदनां प्रसारयति।

८ वेस्टिबुलकोक्लीयर अथवा श्रवण तंत्रिका (वेस्टिबुलोकोक्लीयर अथवा श्रवण तंत्रिका)- इयं संवेदी तंत्रिका अस्ति, या आन्तरिककर्णस्य आपूर्तिं करोति । अस्य तंत्रिकाकोशिकाः स्थानद्वये स्थिताः सन्ति । कर्णिकाभागस्य कोशिका: कोक्लीया: सर्पिलनालिकायां स्थिता: भवन्ति। कोर्ति (कोर्टि) कोक्लीया स्थिता ध्वनिसम्बद्ध आवेग मस्तिष्क को प्रसारित करता है। वेस्टिबुलर भागस्य तंत्रिकाकोशिका वेस्टिबुलर नाडीग्रन्थे स्थिताः भवन्ति, ये शरीरस्य संतुलनं निर्वाहयन् अन्तःकर्णात् मस्तिष्कं प्रति आवेगं प्रसारयन्ति ।

9 Glossopharyngeal nerve (Glossopharyngeal nerve) - इयं संवेदी-मोटर-तन्तुनां मिश्रित-तंत्रिका अस्ति । जिह्वां ग्रसनीं च (Pharynx) आपूर्तिं करोति । इन्द्रियतन्तुः जिह्वाया: पश्च तृतीयभागात्, टॉन्सिलतः, ग्रसनीतः रससंवेदनं प्राप्य मस्तिष्कं प्रति प्रसारयन्ति। मोटरतन्तुः ग्रसनी (Stylopharyngeus muscle ) इत्यस्य मांसपेशीं तथा च पैरोटिड् ग्रंथीनां स्रावकोशिकानां उत्तेजनं कुर्वन्ति। 10 Vagus nerve (Vagus nerve) - अन्येभ्यः कपाल-तंत्रिकाभ्यः सर्वाधिकं प्रसारितानां संवेदी-मोटर-तन्तुनां मिश्रित-तंत्रिका अस्ति ।

अस्य संवेदी तन्तुः फुफ्फुसः, हृदयः तथा बृहत् नाडीः (प्रमुख नाडीः), स्वरयंत्रः (Larynx), ग्रसनी (Pharynx), अन्ननलिका (Aesophagus), उदरः (Stomach) सन्ति । तथा मुखस्य पृष्ठभागे स्थिताः क्षुद्रान्त्राः, पित्ताशयः (पित्तमूत्राशयः), तथा च केचन रसगुल्यः (स्वादकलिकाः) आवेगान् प्राप्य मस्तिष्कं प्रति तथा च मोटरतन्तुभ्यः स्वरतन्त्रेभ्यः, ग्रसनीभ्यः च प्रसारयन्ति , अन्ननलिका, श्वासनली (Bronchi), पाचनरसं उत्पादयन्तः उदरं, क्षुद्रान्त्रं, हृदयस्य मांसपेशिनां, ग्रन्थिनां च आपूर्तिं करोति ।

11 सहायक तंत्रिका (Accessory nerve ) - एषा मस्तिष्ककाण्डात् मेरुदण्डस्य उपरिभागात् च उत्पद्यमाना मोटरतंत्रिका अस्ति । अस्य द्वौ भागौ स्तः। एकः भागः वैगस-तंत्रिकाभिः सह ग्रसनी-स्वरयंत्रयोः गच्छति अपरः भागः प्रथमशाखारूपेण ट्रेपेजियम-स्टेर्नोक्लेइडोमास्टोइड्-स्नायुषु आपूर्तिं करोति

12 Hypoglossal nerve (Hypoglossal nerve) - अस्याः तंत्रिकायाः ​​केवलं मोटरतन्तुः एव भवति, ये मज्जातस्य लम्बवत् उत्पद्यन्ते । इदं जिह्वाया: आन्तरिकबाह्य (Intrinsic & Ectrinsic) मांसपेशिनां तथा ह्योइड् अस्थिस्य परितः मांसपेशिनां आपूर्तिं करोति तथा च निगलने वक्तुं च सहायकं भवति।

मेरुदण्डतंत्रिका (मेरुदण्ड तंत्रिका)-[सम्पादयतु]

मेरुदण्डस्य मेरुदण्डस्य ३१ युग्मानि मेरुदण्डस्य तंत्रिकाः भवन्ति, ये समीपस्थकशेरुकैः निर्मितस्य अन्तरकशेरुकच्छिद्रस्य (foramina) मार्गेण कशेरुकनहरात् निर्गच्छन्ति । तेषां नामकरणं वर्गीकरणं च येषु कशेरुकेषु तेषां सम्बन्धः भवति तदनुसारं क्रियते। एताः तंत्रिकाः यथा-

1. ८ युग्म गर्भाशय ग्रीवा (Cervical nerves) ।

2. १२ युग्मानि वक्षःस्थल-तंत्रिकाः (Thoracic nerves) ।

3. ५ युग्मं काठिनं (Lumbar nerves) ।

4. ५ युग्मानि तक्षिकाः

5. १ युग्मं कोक्सीजियल तंत्रिका

प्रथमं गर्भाशयस्य तंत्रिकायुगलं पश्चकशेरुकस्य एटलसकशेरुकस्य च अधः शेषं च प्रत्येकस्य गर्भाशयस्य कशेरुकस्य अधः उत्पद्यते। प्रत्येकं वक्षस्थलस्य कशेरुकस्य आधारात् प्रत्येकं वक्षःस्थलस्य तंत्रिकायुगलं उत्पद्यते । काठः, स्थूलः, कोक्सीजियलः च तंत्रिकाः प्रथमकाष्ठकशेरुकस्य स्तरस्य मेरुदण्डस्य अन्ते समीपे उत्पद्यन्ते, उपअराक्नोइड्-अन्तरिक्षे कशेरुक-नहरस्य अन्तः अधः गच्छन्ति च। ) Cauda Equina (Cauda equine) एताः तंत्रिकाः गन्तव्यस्थानानुसारं कशेरुकनहरात् समुचिते काटि-कटि-कोष्ठ-स्तरेन निर्गच्छन्ति । मेरुदण्डस्य तंत्रिकाः मेरुदण्डस्य उभयतः उत्पद्यन्ते, अन्तरकशेरुकच्छिद्रेण (Foramina) मार्गेण निर्गच्छन्ति । प्रत्येकं तंत्रिका एकस्य मोटरस्य इन्द्रियतंत्रिकामूलस्य च संयोगेन (Nerve root) ( Union) इत्यस्य निर्माणं भवति, अतः सा मिश्रिता तंत्रिका अस्ति ।

तंत्रिकामूलम्[सम्पादयतु]

अग्रतंत्रिकामूले (Motor nerve fibers) ये ग्रे पदार्थस्य पूर्वस्तम्भे (Gray matter) मेरुदण्डे स्थिताः, वक्षःस्थल-काठप्रदेशेषु स्थिताः तंत्रिकाकोशिकानां अक्षतंतुः ( अक्षतंतुः), तथा सहानुभूति तंत्रिका तन्तुः (सहानुभूति तंत्रिका तन्तुः ) येषु ग्रे पदार्थस्य पार्श्वस्तम्भेषु स्थितानां कोशिकानां अक्षतंतुः भवति ।

एतेन स्नायुषु संकोचनं गतिश्च भवति । पश्च तंत्रिकामूले संवेदी तंत्रिका तन्तुः [(Sensory nerve fibres) भवति । उभयमूलात् उत्पन्नाः तंत्रिकाः कशेरुकनहरस्य अन्तः एकीभूय अन्तरकशेरुकछिद्रद्वारा निर्गच्छन्ति । निर्गमनानन्तरं प्रत्येकं मेरुदण्डस्य तंत्रिका पूर्वोत्तरशाखासु [(Anterior and posterior ramus) विभजति ।

पश्च रमुस् शिरः, कण्ठस्य, कूर्पस्य च पृष्ठभागस्य त्वचां मांसपेशिनां च आपूर्तिं करोति, पूर्वशाखाः [(Anterior rami) ये तुल्यकालिकरूपेण दीर्घाः सन्ति, ते कण्ठस्य, कण्ठस्य, अङ्गस्य च त्वचां मांसपेशिनां च आपूर्तिं करोति।अग्रभागस्य आपूर्तिं करोति पार्श्वभागाः च । पूर्वशाखाः अन्यमेरुदण्डस्य तंत्रिकानां शाखाभिः सह मिलित्वा बृहत्जालं वा जालम् (Plexus) निर्मान्ति । कशेरुकस्य प्रत्येकं पार्श्वे वक्षःस्थलप्रदेशं विहाय मिश्रिततंत्रिकाणाम् ५ विशालाः जालपुटाः निर्मीयन्ते । एतानि तानि- .

1. गर्भाशय ग्रीवा (Cervical plexus )

2. ब्राकियल प्लेक्सस (Brachial plexus )

3. काठः जालम् (Lumbar plexus ) ।

4. सक्रल प्लेक्सस (Sacral plexus ) ।

5. कोक्सीजियल प्लेक्सस (Coccygeal plexus )।

गर्भाशय ग्रीवा (Cervical plexus ) - प्रथमचतुर्णां गर्भाशयस्य तंत्रिकानां अग्रशाखाभिः (Anterior rami) निर्मितं भवति तथा च ग्रीवाप्रदेशे स्तम्भरोगस्य अधः स्थितं भवति । आरोही (आरोही ) अवरोही (अवरोही ) च तंत्रिकाः अनेकशाखासु विभजन्ति। C2 इत्यस्य आरोही शाखा C1 इत्यस्य पूर्वशाखायाः (Anterior ramus ) इत्यनेन सह मिलित्वा पाशं निर्माति ।

तथा एव द्वितीयतृतीयपाशयोः निर्माणं C2, C3, C4 इत्येतयोः उपरि अधः च शाखाभ्यः भवति । C 4 इत्यस्य पूर्वशाखायाः अवरोही शाखा ब्रेकियल प्लेक्सस इत्यनेन सह सम्मिलितः भवति । (टिप्पणी - C1, C2, C3, C4 क्रमशः प्रथमा, द्वितीया, तृतीया, चतुर्थः च गर्भाशयस्य मेरुदण्डस्य तंत्रिकाः सन्ति) । गर्भाशय ग्रीवातः खण्डात्मकशाखाः (खण्डशाखाः) गले (Deep levator scapula), इन्फ्राहायोइड् मांसपेशिनां, वक्षस्य डायफ्रामस्य च गर्भाशयप्रदेशस्य तथा च वक्षःस्थलस्य उपरितनस्य त्वचायाः, ansa cervicalis इत्यस्य च त्वचां आपूर्तिं कुर्वन्ति (Ansa cervicalis) तंत्रिका sternohyoid, sternothyroid, thyrohyoid मांसपेशियों की आपूर्ति करता है।

फ्रेनिक तंत्रिकाः (Frenic nerves) गर्भाशय ग्रीवाप्रदेशात् अवतरन्ति तथा वक्षगुहा (Thoracic cavity) यावत् प्राप्य डायफ्रामस्य आपूर्तिं कुर्वन्ति, एतेषां अतिरिक्तं ४ चर्म तंत्रिकाः न्यूनपश्चकपिटल (Lesser occipital), greater auricular (Greater auricular), transverse cervical (Transverse cervical) तथा supraclavicular (Supraclavicular ) तंत्रिकाः अपि उत्पद्यन्ते, ये क्रमशः शिरः पृष्ठतः पार्श्वभागस्य त्वचां, अधोभागं, तंत्रिकां कुर्वन्ति कर्णः कण्ठस्य पुरतः त्वक् च पुरतः त्वक् वक्षःस्थलस्य ऊर्ध्वभागं स्कन्धस्य च त्वक् [(स्कन्ध) च आपूर्तिं करोति।

Brachial plexus (Brachial plexus ) - brachial plexus एकं जटिलं तंत्रिका जालम् अस्ति (net), यस्य अनेकाः घटकाः (Component) संरचनाः यथा - root (Roots), humerus (ट्रंक्स्), विभागः ( विभागः ), रज्जु ( रज्जुः), शाखाः (शाखाः) च समाविष्टाः सन्ति ।

इदं (अग्रे रामि) इत्यस्य अधः चतुर्णां गर्भाशयस्य तंत्रिकानां पूर्वशाखाभिः प्रथमवक्षस्थलस्य च विशालभागेन निर्मितं भवति तथा च कण्ठस्य स्कन्धस्य च पृष्ठतः स्थितं भवति तथा च उपकला नाडी (Subclavian vessels) The गुल्फः (Axilla) इत्यत्र स्थितः अस्ति ।

ब्रेकियलप्लेक्ससस्य (Roots) तंत्रिकानां मूलं कशेरुकस्तम्भे कण्ठस्य अधोभागे स्थितं भवति, पूर्वमध्यमस्केलेनस्नायुयोः (Scalene muscle ) त्रयाणां कूपयोः (कन्दः) ते क्रमशः उर्ध्वं (उपरि), मध्य (मध्य ) अधो (अधः) च उच्यन्ते ।

ऊर्ध्वह्युमरसः पञ्चमषष्ठी गर्भाशयः ( Cs&C6 ), मध्यह्युमरसः सप्तमी गर्भाशयः (C2) तथा अर्धह्युमरसः अष्टमी गर्भाशयः प्रथमेन च निर्मितः भवति वक्षस्य तंत्रिका (C8&T1 ) हंसलीद्वारा गच्छति।बगलाः (Axilla) इत्यत्र प्रविशन्ति, यत्र ते पूर्वपश्च विभागेषु (division ) इति विभजन्ति। ऊर्ध्व-मध्य-छिद्रयोः पूर्व-विभागाः पार्श्व-तारं (lateral cord), निम्न-छिद्रस्य पूर्व-विभागाः मध्य-रज्जुः (median cord) निर्मान्ति तथा च त्रयोऽपि छिद्रस्य पश्चविभागाः तारं (पश्च रज्जी) निर्मान्ति । ब्राकियलप्लेक्ससतः उत्पद्यमानाः तंत्रिकाः ऊर्ध्वबाहुस्य मांसपेशिनां, त्वचायाः च आपूर्तिं कुर्वन्ति । पृष्ठस्य वक्षःस्थलस्य च स्नायुषु अपि आपूर्तिं करोति ये स्कन्धमेखला चालयन्ति ।

अस्मात् निम्नलिखितपञ्च प्रमुखाः तंत्रिकाः उद्भवन्ति- परिधि तंत्रिका (Circumflex nerve) - अक्षीय (Axillary) तंत्रिका इत्यपि कथ्यते । ह्युमरस-अस्थिस्य गर्भाशय-कण्ठं परिवेष्ट्य अधः लघुशाखासु विभज्य तेषां उपरि डेल्टोइड्-स्नायु-स्कन्ध-सन्धि-त्वक् च आपूर्तिं करोति । Radial nerve (Radial nerve) - एषा ब्रेकियलप्लेक्ससस्य बृहत्तमा शाखा अस्ति, या ह्युमरस-अस्थिस्य पृष्ठभागात् अधः अग्रभुजस्य बाह्यभागपर्यन्तं विस्तृता भवति । बाहुस्य अग्रभुजस्य च विस्तारकस्नायुः, बाहुस्य, अग्रभुजस्य, हस्तस्य च पृष्ठीयपृष्ठस्य त्वचां च आपूर्तिं करोति । मध्य तंत्रिका (मध्यम तंत्रिका) - बाहुस्य मध्यरेखायाः माध्यमेन ब्रेकियल धमनी (Brachial artery) इत्यनेन सह अधः गच्छति ।

कोणसन्धिस्य पुरतः गत्वा ततः हस्तं अङ्गुष्ठं, प्रथमाङ्गुलीद्वयस्य अग्रे तृतीयाङ्गुलीयाः पार्श्वार्धं च प्राप्य अग्रभुजस्य पूर्ववर्ती-फ्लेक्सर-स्नायुषु आपूर्तिं करोति ।स्नायु-त्वक् च आपूर्तिं करोति अस्य कोणस्य उपरि शाखाः न भवन्ति । Ulnar nerve (Ulnar nerve) - सा ब्रेकियल धमनीयाः मध्यभागे स्थित्वा उपरितनबाहुतः अधः अवतरति, ह्युमरस अस्थिस्य मध्यभागस्य पृष्ठभागेन अग्रभुजस्य उल्ना अस्थिपर्यन्तं गच्छति मांसपेशिनां आपूर्तिं करोति। ततः हस्ततलस्य मांसपेशिनां तथा सम्पूर्णस्य लघुअङ्गुली (Little finger) तृतीयाङ्गुलस्य मध्यार्धस्य च आपूर्तिं कर्तुं अधः गच्छति।

Musculocutaneous nerve (Musculocutaneous nerve ) - अग्रभुजस्य पार्श्वभागपर्यन्तं अधः गच्छति । इदं उपरितनबाहुस्य (Biceps brachii, Coracobrachialis and Brachialis) इत्यस्य मांसपेशिनां, अग्रभुजस्य च त्वचायाः आपूर्तिं करोति । काठबन्धः (Lumbar Plexus ) - अयं जालः प्रथमत्रिषु काठिन्यानां (Anterior rami) अग्रशाखाभिः चतुर्थकटितन्त्रस्य भागेन च निर्मितः भवति, या काष्ठकशेरुकस्य अनुप्रस्थप्रक्रिया भवति (प्रक्रियाः) इदं Psoas मांसपेशीयाः पुरतः पृष्ठतः च स्थितम् अस्ति, अस्मात् जालतः उत्पन्नाः तंत्रिकाः, पूर्वपार्श्वस्य उदरभित्तिः, नितम्बस्य उपरिभागस्य त्वचा, मांसपेशी, त्वचा च ऊरुस्य पूर्वमध्यभागस्य पादपादस्य च (पाद) पूर्वभागस्य त्वचां आपूर्तिं करोति ।

अस्मिन् जालपुटे निम्नलिखित तंत्रिकाः समाविष्टाः सन्ति-

ओरु तंत्रिका ( ऊरु तंत्रिका) - एषा विशाला तंत्रिका अस्ति, या ऊरुधमनीया सह अङ्गुष्ठस्नायुबन्धस्य पृष्ठतः ऊरुं प्रविशति । चर्मस्नायुशाखासु विभज्य ऊरुस्य अग्रभागस्य विस्तारकस्नायुषु त्वचां च आपूर्तिं करोति । अस्य Saphenous nerve (Saphenous nerve) इत्यस्य एकः शाखा पादस्य, नूपुरस्य, पादस्य च मध्यभागस्य आपूर्तिं करोति । Obturator nerve (Obturator nerve ) - ऊरुस्य मध्यभागस्य अपहरणस्नायुषु तेषां उपरि त्वचां च आपूर्तिं करोति । जानुतः एव उपरि समाप्तं भवति (Knee joint) ।

Iliohypogastric (Iliohypogastric), Ilioinguinal (Ilioinguinal) तथा genitofemoral (Genitofemoral) तंत्रिकाओं को निचले उदर, ऊपरी ऊरु, ऊरु के ऊपरी एवं मध्य भाग के मांसपेशियों तक (Inguinal प्रदेश) त्वक् आपूर्तिं च करोति । पार्श्विक ऊरुचर्म (Lateral femoral cutaneous) तंत्रिका ऊरुस्य पार्श्वभागस्य उपरि त्वचां आपूर्तिं करोति ।  लम्बोसैक्रल ट्रंक - (Lumbosacral trunk ).

पञ्चमचतुर्थकटिस्नायुभागैः निर्मितं भवति, ये अधः श्रोणिम् अवतरन्ति, त्राणजालस्य सहकार्यं कुर्वन्ति च। सक्रलप्लेक्सस (Sacral plexus ) - सक्रलप्लेक्ससः कटिबन्धस्य चतुर्थपञ्चमकाठि तंत्रिका (Antrerior rami) इत्यस्य पूर्वशाखाः प्रथमद्वितीयतृतीयसक्रनसयोः पूर्वशाखैः च निर्मितः भवति । एषाम् तंत्रिकानां शाखाः (Anterior rami) पूर्वपश्च विभागेषु (division) इति विभक्ताः भवन्ति ये श्रोणिस्य मांसपेशिनां त्वचां च (Pelvic floor), नितम्बसन्धिं (Hip joint ) तथा श्रोणिस्थेषु (Pelvic organs) अङ्गानाम् परितः मांसपेशिनां आपूर्तिं करोति । एतेभ्यः विहाय अस्मात् जालतः पूर्वतंत्रिकाः निर्गच्छन्ति-

Sciatic nerve (Sciatic nerve) - शरीरस्य स्थूलतमं बृहत्तमं च तंत्रिका अस्ति, यस्मिन् चतुर्थपञ्चमकाष्ठस्य प्रथमद्वितीयतृतीयस्य च तन्तुः वर्तन्ते । अस्य उत्पत्तिस्थाने प्रायः २ से.मी. विस्तृतं भवति । अस्ति । Tibial nerve (Tibial nerve)- popliteal fossa मार्गेण गत्वा, पादस्य पश्चभागस्य (Flexor muscles), पादस्य तलपृष्ठस्य मांसपेशिनां, तत्रत्याः त्वचा च आपूर्तिं करोति ।

सामान्य पेरोनियल तंत्रिका (सामान्य पेरोनियल तंत्रिका) - पोप्लिटिया-कोषस्य पार्श्वभागे तिर्यक् अधः अवतरन् फिबुला-अस्थिस्य कण्ठे लपेटति । यत्र गभीर अथवा गभीर पेरोनियल (पूर्ववर्ती टिबिया) तथा सतही अथवा सतही पेरोनियल (मस्कुलोचमड़ी) तंत्रिकाओं में विभजता है। पृष्ठीय पेरोनियल तंत्रिका पेरोनियस लॉन्गस तथा ब्रेविस् मांसपेशिनां तथा पादस्य अग्रभागस्य उपरितनतृतीयभागस्य तथा कटिभागस्य पृष्ठभागस्य त्वचायाः आपूर्तिं करोति । गभीरा पेरोनियल तंत्रिका पादस्य विस्तारकस्नायुः, पादस्य विस्तारकान् डिजिटोरम ब्रेविस्, अङ्गुष्ठस्य द्वितीयाङ्गुली च मध्ये त्वचां च आपूर्तिं करोति ।

अस्य अतिरिक्तं श्रेष्ठ ग्लूटियल तंत्रिका (Superior gluteal nerve) ग्लूटियस मीडियस, ग्लूटियल न्यूनतम (Gluteus minimus) तथा टेन्सर फास्सिया लाटा (Tensor fascia lata) मांसपेशी तथा अवर ग्लूटियल तंत्रिका ( अवर लसः तंत्रिका) ग्लूटियस मैक्सिमस (Gluteus maximus) मांसपेशीं आपूर्तिं करोति ।

पुडेण्डल nerve (Pudendal nerve) - पेरिनेलस्य स्वैच्छिकस्नायुषु विशेषतः मूत्रमार्गस्य गुदायाश्च स्वैच्छिकस्फिंक्टर्स् (स्वैच्छिकस्फिंक्टर्स्) आपूर्तिं करोति । कोक्सीजियल प्लेक्सस (Coccygeal plexus) - अयं प्लेक्ससः अत्यल्पः प्लेक्ससः अस्ति । इदं कोक्सीजियल-तंत्रिकाभिः (Co) चतुर्थपञ्चम-सक्रल-तंत्रिकाभिः च निर्मितं भवति, यत् श्रोणिगुहायां (Plevic cavity) इत्यस्य पृष्ठभागे स्थितम् अस्ति । अस्य जालस्य तंत्रिकाः कोक्सीक्सप्रदेशस्य त्वचां, श्रोणितलस्य लिवेटर अनि, कोक्सीजस्नायुनां बाह्यगुदास्फिंक्टरं च आपूर्तिं कुर्वन्ति ।

अन्तरकोस्टल तंत्रिका (अन्तरकोस्टल तंत्रिका) अन्तरकोस्टल तंत्रिका (वक्षस्थल तंत्रिकानां पूर्वशाखाः अथवा अवशेषाः) द्वितीयतः द्वादशपर्यन्तं वक्षस्य तंत्रिका (T2 तः T12 पर्यन्तं) भवन्ति । ते वक्षःस्थलस्य, उदरस्य च भित्तिषु स्नायुषु त्वचां च आपूर्तिं कुर्वन्ति। अन्तरकशेरुकच्छिद्रं (Foramina) त्यक्त्वा तंत्रिकाः परशुकानां ( Ribs) इत्यस्य समानान्तरेण गच्छन्ति, परन्तु तान् त्यक्त्वा अग्रे गच्छन्ति।

द्वितीयतः षष्ठपर्यन्तं वक्षःस्थलस्य तंत्रिकानां अन्तरकोस्टलतंत्रिकाः अन्तरकोस्टलस्नायुषु पार्श्वस्य पूर्ववर्तीवक्षस्थलभित्तिनां च त्वचां च आपूर्तिं कुर्वन्ति । सप्तमतः द्वादशपर्यन्तं वक्षःस्थलस्य तंत्रिकानां तंत्रिकाः अन्तरकोस्टलस्नायुषु तथा उदरभित्तिं तस्य उपरि त्वचां च आपूर्तिं कुर्वन्ति । केन्द्रीयतंत्रिकातन्त्रस्य परिधीयतंत्रिकातन्त्रस्य, स्वायत्ततंत्रिकातन्त्रस्य च संरचनायाः कार्यस्य च अनन्तरं केन्द्रीयस्य परिधीयस्य च तंत्रिकातन्त्रस्य इव स्वायत्ततंत्रिकातन्त्रस्य अपि शरीरस्य कार्याणां संचालने नियमने च अतीव महत्त्वपूर्णं योगदानं भवति । एषा तंत्रिकातन्त्रं शरीरे स्वचालितं अर्थात् अनैच्छिकं कर्म नियन्त्रयति। सहानुभूति-परसहानुभूति-भेदेन अस्य तंत्रिकातन्त्रस्य द्वौ प्रकारौ विचारितौ, ये विविधशरीरक्रियाणां संचालनं, नियमनं च कुर्वन्ति अतः ।

स्वायत्त या स्वायत्त तंत्रिका तंत्र[सम्पादयतु]

स्वायत्तं वा स्वायत्तं वा तंत्रिकातन्त्रं तंत्रिकातन्त्रस्य स्वचालितं वा अनैच्छिकं वा भागं भवति, यत् शरीरे स्वयमेव (स्वयं) घटमानानां क्रियाकलापानाम् नियन्त्रणं करोति । एषा प्रणाली शरीरस्य सर्वेभ्यः आन्तरिक-अङ्गेभ्यः (Viscera), ग्रन्थिभ्यः, रक्तवाहिभ्यः च तंत्रिकाः आपूर्तिं करोति । इदं आन्तरिकं निर्वाहकं वा मोटरप्रणाली वा अपि कथ्यते । अस्य प्राथमिकं कार्यं शरीरस्य होमियोस्टेसिसं निर्वाहयितुम् अन्तःकोशिकीयक्रियाकलापस्य नियमनं भवति । आन्तरिक-अङ्गानाम् कार्यं प्रायः चैतन्यं विना भवति।

स्वायत्ततंत्रिकातन्त्रस्य अधिकांशः भागः निर्वाहकः (Efferent) भवति, यस्य निर्गमक-अथवा मोटर-तंत्रिकाः मस्तिष्के स्थितानां तंत्रिकाकोशिकानां (न्यूरोन) तथा मध्यमस्तिष्कस्य (Mind brain) तथा मेरुदण्डस्य च उत्पद्यन्ते तनुक्षेत्रस्य मध्ये ते भिन्नस्तरयोः (Levels) बहिः आगच्छन्ति यस्मात् तंत्रिकातन्तुः (Nerve fibres) बहिः आगच्छन्ति । अस्ति।

एतेषां अतिरिक्तं स्वायत्ततंत्रिकातन्त्रे तंत्रिकाकोशिकानां (neurons) अनेकाः गैन्ग्लिया (Ganglia) समूहाः सन्ति, ये कशेरुकस्तम्भस्य समीपे, आन्तरस्य समीपे अथवा तेषां भित्तिषु दृश्यन्ते । मस्तिष्कात् मेरुदण्डात् च बहिः आगत्य गैन्ग्लियापर्यन्तं गच्छन्तः तंत्रिकातन्तुः प्रीगैन्ग्लिओनिक (Preganglionic) तन्तुः इति कथ्यते तथा च आन्तरिक-अङ्गानाम् तंत्रिका-आपूर्तिं कर्तुं गैन्ग्लिया-तः बहिः आगच्छन्तः तन्तुः पोस्टगैन्ग्लिओनिक (Postanglionic)  तन्तुः ।

मस्तिष्के मेरुदण्डे च स्थिताः न्यूरॉन्साः स्वायत्ततंत्रिकातन्त्रस्य केन्द्रभागं तथा च तंत्रिकातन्तुभ्यः (Nerve fibers) तथा गैन्ग्लिया (Ganglia) इत्यस्मात् परिधीयभागं निर्मान्ति स्वायत्ततंत्रिकातन्त्रं द्विधा विभक्तं भवति-

1. सहानुभूति तंत्रिका तंत्रः अथवा वक्षःस्थलस्य बहिर्वाहः ।

2. परासहानुभूति तंत्रिका तंत्र अथवा क्रेन आयोसैक्रल बहिर्वाह। उपर्युक्तेषु भागेषु संरचनात्मकाः कार्यात्मकाः च भेदाः सन्ति । ते सामान्यतया परस्परं विपरीतरूपेण कार्यं कुर्वन्ति, परन्तु शरीरे होमियोस्टेसिसं निर्वाहयन्ति । तनावपूर्णस्थितौ सहानुभूति सक्रियता प्रबलं भवति तथा च विश्रामसमये परसहानुभूति सक्रियता भवति।

प्रत्येकभागस्य परिधीयमार्गेषु (Pathways) द्वौ आकर्षकौ (Efferent) न्यूरॉन्सौ भवतः, ये केन्द्रीयतंत्रिकातन्त्रस्य प्रभावकअङ्गानाम् (smooth muscle, heart muscle and glands) इत्येतयोः मध्ये भवन्ति। कति निम्नलिखित-

1. preganglionic न्यूरॉन

2. postganglionic न्यूरॉन

प्रेगैन्ग्लिओनिक न्यूरॉन् (Cell body) इत्यस्य कोशिका मस्तिष्के अथवा मेरुदण्डे भवन्ति ।

अस्य अक्षतंतु (Axon) टर्मिनल् केन्द्रीयतंत्रिकातन्त्रस्य बहिः स्वायत्तनालिका (Autonomic ganglion) इत्यस्मिन् पोस्टगैन्ग्लिओनिक न्यूरॉन् कोशिका सह सम्मिलितं भवति । पोस्टगैन्ग्लियन न्यूरॉन्स प्रभावक अङ्गं प्रति आवेगं (Impulses) प्रसारयन्ति। गोन्ग्लिया (गैन्ग्लिया) - तंत्रिकाकोशिकानां समूहः गैन्ग्लियन (गैन्ग्लिया) इति कथ्यते । शरीरे नानाविधाः सन्ति । उदाहरणार्थं प्राथमिकसंवेदी न्यूरॉन्सस्य कोशिका: पश्चमूलस्य नाडीग्रन्थि (Posterior root ganglion) मध्ये वर्तन्ते परन्तु नाडीग्रन्थिस्य अन्तः (Synapses) इति तन्तुसमागमः नास्ति ।

यत्र स्वायत्ततंत्रिकातन्त्रस्य नाडीखण्डेषु अधिकांशतन्तुः ये नाडीग्रन्थिषु प्रविशन्ति ते तत्र स्थितानां नाडीपश्चात् न्यूरॉन्सस्य एकेन वा अधिकेन कोशिकाभिः सह सिनैप्सः निर्मान्ति । अन्यः अन्तरः अस्ति यत् पश्चमूलनालिकायां संवेदी न्यूरॉनकोशिकाः वर्तन्ते, यदा तु स्वायत्तनालिकायां मोटर न्यूरॉनकोशिकाः वर्तन्ते । सहानुभूति-गन्ग्लिया (Sympathetic ganglia) - स्वायत्ततंत्रिकातन्त्रस्य सहानुभूति-भागे निम्नलिखितद्वयं वर्गं भवति-

1. कशेरुका (कशेरुकी)

2. प्रीओर्टिक (Preaortic )।

कशेरुकगन्ग्लियाः कशेरुकस्तम्भस्य पार्श्वे उभयतः स्थिताः भवन्ति ।

एते नाडीग्रन्थाः तंत्रिका ऊतकस्य तन्तुभिः माला इव परस्परं सम्बद्धाः भवन्ति अतः 'कशेरुकशृङ्खला वा सहानुभूतिशृङ्खला' इति अपि कथ्यते । इयं सहानुभूतिशृङ्खला गण्डुलानां कपालस्य अधः आरभ्य कोक्सीक्सस्य अन्त्यपर्यन्तं विस्तृता भवति । वक्षःस्थल-कटिप्रदेशेषु अस्याः श्रृङ्खलायाः नाडीग्रन्थिः प्रायः प्रत्येकं मेरुदण्डस्य तंत्रिकायाः ​​सह सम्बद्धा भवति ।

किन्तु गर्भाशयस्य, गर्भाशयस्य च प्रदेशेषु केवलं द्वौ वा त्रयः वा गन्ग्लियाः सन्ति। पूर्वमहाधमनीगंग्लिया महाधमनी ( महाधमनी ) तस्य मुख्यशाखानां समीपे समूहेषु स्थिताः भवन्ति, येषां नामकरणं धमनीनां शाखानुसारं भवति, मुख्याः सिलिअक् (Coeliac), श्रेष्ठमेसेन्टेरिकः, अवरमेसेन्टेरिकः च भवन्ति गङ्गलिया ।

कशेरुकनालिका इव प्रीमहाधमनीगन्ग्लियाः केवलं नाडीपश्चात् सहानुभूति-तंत्रिकाकोशिकाभिः युक्ताः भवन्ति ।  पैरासिम्पैथेटिक गैन्ग्लिया ( Parasympathetic ganglia ) - स्वायत्ततंत्रिकातन्त्रस्य परासहानुभूतिभागे नाडीनां द्वौ वर्गौ सम्बद्धौ स्तः ।  प्रथमवर्गे शिरसि चत्वारि लघुगण्डिकाः सन्ति।  यस्मिन् पोस्टगैन्ग्लिओनिक कोशिका: नेत्रगतिशील (Oculomotor), फेशियल (Facial) तथा ग्लोसोफैरिन्जियल (Glossopharyngeal) कपाल-तंत्रिकाभिः सह सम्बद्धाः भवन्ति।  द्वितीयवर्गस्य गैन्ग्लियाः तेषां आपूर्तिविशिष्टाङ्गानाम् समीपे अथवा तेषु स्थिताः भवन्ति, उदाहरणार्थं आन्तरिकस्य तंत्रिकाकरणस्य आपूर्तिं कुर्वन्तः पोस्टगैन्ग्लिओनिक परासहानुभूति न्यूरॉन्स, मांसपेशीस्तरयोः मध्ये अथवा आन्तरिकभित्तिस्य उपश्लेष्मस्तरस्य मध्ये नाडीषु स्थिताः भवन्ति।स्थिताः एव तिष्ठन्ति।

स्वायत्त-जालम् (Autonomic plexuses) - बेलनाकार-तंत्रिका-तन्तुः केषुचित् विशिष्टेषु स्थानेषु पोस्ट-गैन्ग्लिओनिक-तंत्रिका-कोशिकानां नाडीभ्यः उद्भवन्ति, ते शाखायुक्ते जालपुटे व्यवस्थिताः भवन्ति  यत् स्वायत्ततंत्रिकासंकुलम् इति उच्यते। एतानि तानि- .  हृदयजालम् (Cardiac plexus ) - हृदयस्य आधार (Base) तः बहिः आगच्छन्तीषु बृहत् रक्तवाहिनीषु वामअलिन्दस्य पृष्ठभागे च स्थितम् अस्ति । अस्य तन्तुः हृदयस्नायुस्य तंत्रिकां प्रयच्छन्ति ।  अस्य जालस्य शाखाः कोरोनरी धमनीभिः सह मिलित्वा फुफ्फुसस्य जालम् (Pumonary plexus ) निर्मान्ति  अधिकांशः फुफ्फुसस्य जालपुटः प्रत्येकस्य फुफ्फुसस्य पृष्ठभागे स्थितः भवति ।

सहानुभूति-तंत्रिका-तन्तुः पवन-नलिकां वा ब्रोन्चीं वा (श्वासनलिकायाः ​​फुफ्फुसपर्यन्तं) विस्तारयति, मेरा-सहानुभूति-तन्तुः तान् संकुचितं करोति ।  Celiac Plexus (Celiac plexus) - इदं Solar Plexus (Solar plexus) इति अपि कथ्यते ।  केन्द्रीयतंत्रिकातन्तुतः बहिः तंत्रिकाकोशिकानां बृहत्तमः द्रव्यमानः अस्ति ।  इदं सीलियक् धमनीं तस्याः शाखां च परितः महाधमनी (Aorta) इत्यत्र उदरस्य पृष्ठतः स्थितम् अस्ति ।  डायफ्रामस्य अन्तः एव उरोस्थिस्य अधः सौरजालस्य उपरि (Sharp blow) एकः तीक्ष्णः प्रहारः (Unconsciousness) हृदयस्पन्दनस्य मन्दस्य मस्तिष्कस्य रक्तप्रदायस्य न्यूनतायाः च कारणेन अचेतनां जनयितुं शक्नोति।  हाइपोगैस्ट्रिक प्लेक्सस (Hypogastric plexus ) - अयं सीलिअक् प्लेक्ससं अधः श्रोणिजालेन सह संयोजयति ।  एतत् श्रोणिप्रदेशस्य अङ्गानाम्, रक्तवाहिनीनां च कृते तंत्रिकानां आपूर्तिं करोति ।  आन्तरिकजालम् (Enteric plexus ) - अस्मिन् जालपुटे सहानुभूति-परसहानुभूति-तन्तुः भवति, पाचनतन्त्रस्य दीर्घवृत्तीय-वृत्त-स्नायुयोः मध्ये स्थितः भवति  एते पेरिस्टलसिसस्य नियमने सहायकाः भवन्ति।  कैरोटिड् प्लेक्सस (कैरोटिड् प्लेक्सस ) - गर्भाशय ग्रीवाक्षेत्रे तन्तुः गर्भाशयस्य सहानुभूतिगंग्लिया (मुख्यतया श्रेष्ठः गर्भाशयसहानुभूतिग्लिओन) तः निर्गच्छन्ति तथा च कैरोटिड् धमनयः तेषां शाखानां च परितः जालं निर्मान्ति  एते सहानुभूतितन्तुनां मार्गाः प्रददति, ये मुखस्य शिरस्य च संरचनानां कृते तंत्रिकाप्रदायं प्रयच्छन्ति ।

केचन विशिष्टाः तंत्रिकाः ये वक्षःस्थलस्य, उदरस्य, श्रोणिस्य च आन्तरिषु तंत्रिकाः प्रयच्छन्ति, ते स्प्लैन्क्निक अथवा आन्तरिक तंत्रिकाः इति उच्यन्ते ।  एताः तंत्रिकाः सहानुभूति-अथवा परसहानुभूति-तंत्रिकातन्त्रस्य प्रीगैन्ग्लियन-उत्तर-तन्तुभिः निर्मिताः भवन्ति ।  वक्षःस्थलस्प्लान्क्निक तंत्रिकाः हृदयस्य फुफ्फुसस्य च आपूर्तिं कुर्वन्ति तथा श्रोणिस्प्लान्क्निक तंत्रिकाः श्रोणि आन्तरिकस्य आपूर्तिं कुर्वन्ति।  == सहानुभूतिपूर्ण (करुणा) स्वायत्त तंत्रिका तंत्र =  एषा तन्त्रम् 'Thoracolumbar outflow' इति अपि कथ्यते, अत्र सहानुभूति-तंत्रिकाः (Sympathetic nerves) भवन्ति, ये मेरुदण्डस्य आर्सेनिक-काठि-भागस्य ग्रे-द्रव्यं भवन्ति ।पार्श्वशृङ्गे स्थितेभ्यः कोशिकाभ्यः आगत्य, उभौ o कशेरुकस्य पुरतः स्थितौ स्तः ।  उभयतः कशेरुकस्तम्भात् बहिः आगत्य सहानुभूतितन्त्रस्य तन्तुः 'सहानुभूतिशृङ्खला' इत्यस्य नाडीषु प्रविशन्ति, ये प्रीगैन्ग्लियनतन्तुः इति उच्यन्ते  एतेभ्यः नाडीभ्यः ततः तंत्रिकातन्तुः बहिः आगत्य भिन्न-भिन्न-अङ्गानाम् उपरि गच्छन्ति, ये पोस्टगैन्ग्लियन-तन्तुः इति उच्यन्ते ।  सहानुभूतिशृङ्खलायाः विभिन्नप्रदेशानुसारं गर्भाशयस्य, वक्षस्य, काठस्य, श्रोणिस्य च चत्वारः भागाः सन्ति, येषु नाडीयुग्मेषु व्यवस्थिताः भवन्ति ।  गर्भाशय ग्रीवाप्रदेशे त्रयः युग्माः, वक्षःस्थलप्रदेशे एकादशयुग्मानि वक्षःस्थलगन्ग्लियाः, काठप्रदेशे चत्वारि युग्मानि काठिनगण्डिकाः, श्रोणिप्रदेशे चत्वारि युग्मानि Sacral ganglia (Sacral ganglia) एवं सहानुभूतिशृङ्खलायां कुलम् २२ गैन्ग्लियायुग्मानि व्यवस्थितानि भवन्ति, ये मेरुदण्डद्वारा केन्द्रीयतंत्रिकातन्त्रेण सह सम्बद्धाः भवन्ति  अन्ये सहानुभूतिगण्डिकाः स्वतन्तुभिः अस्याः सहानुभूतिशृङ्खलायाः सह सम्बद्धाः भूत्वा सहानुभूतिजालं निर्मान्ति ।

शरीरस्य विभिन्नेषु भागेषु सहानुभूतिप्रभावाः (शरीरस्य विभिन्नेषु भागेषु सहानुभूतिप्रभावाः) - शरीरस्य अनेकभागानाम् क्रियाकलापानाम् नियन्त्रणं नियमनं च सहानुभूति तंत्रिकाभिः क्रियते। चर्म तंत्रिकाभिः सह मिलित्वा त्वक्-स्नायुषु अनैच्छिकस्नायुषु कार्यं कुर्वन्ति । त्वचायां स्थिताः रक्तवाहिकाः तेषां उत्तेजनेन संकुचिताः भवन्ति तथा च हृदयं, मस्तिष्कं, मांसपेशिषु च अधिकं रक्तं प्रयच्छति, यस्य परिणामेण रक्तचापः वर्धते, शरीरस्य मांसपेशिकाः तनावग्रस्ताः भवन्ति, मुखं रक्तं भवति, केशाः भवन्ति उत्तिष्ठन्ति नासिका च प्रफुल्लन्ते इत्यादि।  एतत् सर्वं सहानुभूति-अथवा सहानुभूति-तंत्रिका-सक्रियत्वस्य परिणामेण भवति ।

परासहानुभूति (परसहानुभूति) स्वायत्त तंत्रिका तंत्र[सम्पादयतु]

एषा प्रणाली 'कपालविभागः' (Craniosacral division) इति अपि कथ्यते ।  अस्मिन् परसहानुभूतिकोशिका, तंत्रिकातन्तुः, गैन्ग्लिया च सन्ति ।  पैरासिम्पैथेटिक कोशिका मस्तिष्कस्य काण्डे (Brain stem) तथा मेरुदण्डस्य तनुभागे स्थिताः भवन्ति ।  कपालभागः शिरः, कण्ठः, वक्षःस्थलं तथा अधिकांशं उदरस्य आन्तरिकं प्रति सहानुभूति-तंत्रिकाः आपूर्तिं करोति तथा च तृणभागः अधोदरस्य श्रोणिस्य च आन्तरिकाणां आपूर्तिं करोति  पैरासिम्पैथेटिक विभागस्य कपालभागात् उत्पन्नाः प्रीगैन्ग्लिओनिकतन्तुः तृतीयस्य (III), सप्तमस्य (VII), नवमस्य (IX), दशमस्य च (X) कपालस्य भागाः भवन्ति तंत्रिकाः ।  एताः कपाल-तंत्रिकाः मध्यमस्तिष्क-पोन्स्-मज्जा-स्थलेषु अस्थिनाभिकेभ्यः उत्पद्यन्ते तथा च तेषां तन्तुः मस्तिष्कात् बहिः शरीरस्य विभिन्नान् भागान् प्राप्य समाप्ताः भवन्ति  तनुभागात् उत्पन्नाः प्रीगैन्ग्लिओनिकतन्तुः द्वितीयतृतीयचतुर्थमेरुदण्डस्य पूर्वमूलरूपेण मेरुदण्डं त्यजन्ति, ते पृथक् तंत्रिकारूपेण न तिष्ठन्ति।  मध्यमस्तिष्के स्थितकोशिकाभ्यः आगच्छन्तः प्रीगैन्ग्लिओनिक तन्तुः तृतीयस्य (III) कपालीयस्य अथवा नेत्रगतिशीलस्य तंत्रिकायाः ​​केन्द्रात् उत्पद्यन्ते, ते सिलिअरी नाडीग्रन्थे सम्मिलिताः भवन्ति  पोस्ट गैन्ग्लिओनिक अक्षतंतुः अन्तस्थानानि पुतली (Pupil) तथा सिलिअरी मांसपेशी (Innervation) इत्यस्य आपूर्तिं कुर्वन्ति, ये नेत्रस्य पुतलीं संकुचितं विस्तारयन्ति च  पोन्सेषु स्थितस्य मुखस्य तंत्रिका (VII) इत्यस्य परसहानुभूति तन्तुः, जिह्वाया अधः स्थितः उपकण्ठः (Submandibular) लारग्रन्थिः, अश्रुग्रन्थिः यः अश्रुपातं स्रावयति, आपूर्तिं च करोति तंत्रिकाः अन्यग्रन्थिषु, ये नासिकामुखगुहासु स्थिताः सन्ति ।  मज्जायां स्थितानां ग्लोसोफैरिन्जियल-तंत्रिका (IX) इत्यस्य परसहानुभूति-तन्तुः पारोटिड्-ग्रन्थिः भवति, ये तंत्रिकायाः ​​आपूर्तिं करोति इति लारं स्रावयन्ति  मज्जा ओब्लोन्गेटा इत्यस्य पृष्ठीय-वगस-नाभिकात् उत्पन्नाः वागस-तंत्रिका (X) इत्यस्य परसहानुभूति-तन्तुः हृदयं, फुफ्फुसं, रक्तवाहिनीं, पित्तपित्ताशयं, यकृतं, अग्नाशयं, वृक्कं, अन्ननलिकां, उदरं, क्षुद्रान्त्रं, बृहदान्त्रस्य प्रथमार्धं च।सप्लाई the nerves of  मेरुदण्डस्य तन्तुभागात् उत्पद्यमानाः परासहानुभूति तन्तुः तृतीयचतुर्थमेरुदण्डस्य कोशिकाभ्यः उत्पद्यन्ते, ये निम्नबृहदान्त्रस्य, गर्भाशयस्य, जननाङ्गस्य, मूत्राशयस्य, मूत्रमार्गस्य च स्फिंक्टरस्नायुषु, तथा च आन्तरिकस्फिंक्टरस्य... गुदा० तंत्रिका आपूर्ति ।

स्वायत्त (स्वायत्त) तंत्रिका तंत्र के कार्य[सम्पादयतु]

शरीरस्य अधिकांशः आन्तरिकाः स्वायत्ततंत्रिकातन्त्रस्य सहानुभूति-परसहानुभूति-विभागयोः तंत्रिकाभिः आपूर्तिः भवति, येषां कार्याणि विपरीतानि भवन्ति  सहानुभूति-तंत्रिकाणाम् उत्तेजनेन कस्यचित् अङ्गविशेषस्य (Accelerale) क्रियायाः त्वरितता भवति, यदा तु परसहानुभूति-तंत्रिकाणाम् उत्तेजनेन तस्य क्रियाशीलता (Check) स्थगिता भवति  एवं एतयोः विरुद्धप्रभावयोः परिणामेण शरीरे होमियोस्टेसिसः भवति तथा च आन्तरिकाः अङ्गाः स्वकार्यं सुचारुतया कुर्वन्ति एव। यथा - सहानुभूति-तंत्रिका-उत्तेजनेन हृदयस्पन्दनं त्वरितं भवति तथा च पर-सहानुभूति-तंत्रिका-उत्तेजनेन हृदयस्पन्दनं मन्दं भवति, एवं च उभयोः विपरीत-प्रभावात् हृदयस्पन्दनं सामान्यं भवति  सहानुभूति-तंत्रिका-उत्तेजनेन रक्तवाहिनीनां संकुचनं भवति तथा च रक्तचापः (Blood pressure) वर्धते तथा च परसहानुभूति-तंत्रिका-उत्तेजनेन रक्तवाहिनीनां विस्तारः भवति तथा च रक्तचापः न्यूनः भवति, फलतः रक्तचापः सामान्यः एव भवति  सहानुभूति-तंत्रिका-उत्तेजनेन शरीरात् ताप-हानिः न्यूनीभवति, यदा तु पर-सहानुभूति-तंत्रिका-उत्तेजनेन शरीरात् ताप-हानिः वर्धते तथा च उभयोः तंत्रिकायोः परस्परविरोधिनः प्रभावात् शरीरस्य तापमानं सामान्यं भवति  एतादृशाः बहवः प्रभावाः सन्ति ये पूर्वं वर्णिताः।  Reflex action (Reflex action ) - मस्तिष्कं शरीरस्य अधिकांशं भागं च संयोजयितुं अतिरिक्तं मेरुदण्डः प्रतिबिम्बक्रियायाः समन्वयं करोति ।  स्वतःस्फूर्तप्रतिक्रिया (प्रतिक्रिया) बाह्योत्साहानां कारणात् (स्पर्श, वेदना, ताप इत्यादि) यथा उष्णवस्तुना स्पृष्टे हस्तं कर्षणं, नेत्रयोः पुरतः आगच्छन् कीटः तत्क्षणिकं पलकनिरोधः, आकर्षणम् कण्टकेन चुभनमात्रेण पादस्य पृष्ठभागः, चतुर्भुजविस्तारकस्नायुस्य संकोचनं, पटेला (Patella) स्नायुबन्धं हल्केन टैपं कृत्वा जानु-झटका इत्यादीनि प्रतिबिम्बक्रियाः इति उच्यन्ते  अङ्कालस्नायुषु भवन्ति प्रतिबिम्बाः दैहिकाः अथवा दैहिकप्रतिबिम्बाः इति उच्यन्ते ।

चिकनीमांसपेशीयां, हृदयस्नायुषु वा ग्रन्थिषु (Glands) इत्यत्र भवन्ति प्रतिबिम्बाः आन्तरिकाः अथवा विरलप्रतिबिम्बाः (Visceral reflex) इति उच्यन्ते  उभयप्रकाराः प्रतिबिम्बाः शरीरं होमियोस्टेसिसं निर्वाहयितुम् आन्तरिकबाह्यपरिवर्तनेषु शीघ्रं प्रतिक्रियां ददति।  Spinal reflexes (Spinal reflexes ) - एतानि क्रियाणि केवलं मेरुदण्डे स्थितैः न्यूरॉन्सैः एव क्रियन्ते । तेषां मस्तिष्केन सह सद्यः किमपि सम्बन्धः नास्ति, पश्चात् मस्तिष्कं एतेषां कर्मणां ज्ञानं प्राप्नोति। कण्टकः पादं चुभयति एव पादः पृष्ठतः कर्षति, पिनः अङ्गुलीं चुभयति एव, अङ्गुली रक्षणार्थं पृष्ठतः कर्षति इत्यादि।  एतादृशः प्रतिबिम्बः निम्नलिखितक्रमेण भवति-  सर्वप्रथमं त्वक् इत्यादिग्राहकसंवेदीअङ्गस्य उपरि उत्तेजना (Stimulus) प्राप्यते, यत् तंत्रिका आवेगं (Nerve impuslse) जनयति, यत् संवेदी (afferent) तंत्रिकातन्तुद्वारा पश्चमूलनालिकायां प्राप्नोति .  यतः नाडीतन्तुः तत् (आवेगः) मेरुदण्डस्य पश्चशृङ्गं प्रति संप्रेषयन्ति। इतः आवेगाः प्रत्यक्षतया वा अन्तरन्यूरोनद्वारा वा मेरुदण्डस्य पूर्वशृङ्गं प्राप्नुवन्ति ।  यत्र मोटर न्यूरॉन (मोटर न्यूरॉन) आवेगं प्राप्य मोटर अङ्गं प्रति प्रसारयति, यथा मांसपेशीयाः प्रभावककोशिका (Effector cells), यस्य परिणामः स्वैच्छिकः मांसपेशीसंकोचनः (संकोचन) भवति । भवति ।

जानु-झटका (जानु-झटका) इत्यस्य सन्दर्भे पटेला-कण्डरा (Patellar tendon) इत्यस्य उपरि हल्केन नलेन चतुर्भुज-विस्तारक-कण्डराः मांसपेशिः च सक्रियः भवति तथा च मांसपेशीयां स्थिताः केचन न्यूरोमस्कुलर-धुरीः  अचानकं... शरीरं गच्छति।  तन्य (Stretched ) धुरीः धुरीनां अन्तः स्थितानां आकर्षक (Afferent) तन्तुनां संवेदनशीलग्राहक (Receptors) उत्तेजयन्ति तथा तंत्रिका आवेगं जनयन्ति।  उत्कर्षकतन्तुः एतान् तंत्रिका आवेगान् द्वितीयतृतीयकशेरुकस्य प्रदेशे मेरुदण्डं प्रति चालयन्ति ।  अत्र आकर्षक-न्यूरोन्स् (Afferent neurons) निम्न-मोटर-न्यूरोन-सहितं मिश्रयन्ति ।  निम्नमोटर न्यूरॉन्सस्य अक्षतंतुः (Axons) चतुर्भुजस्य फीमोरिस् मांसपेशीयाः मोटर अन्त्यप्लेट् (Motor end plates) प्रति आवेगं शीघ्रं चालयति, येन तस्य (मांसपेशी) संकुचनं भवति  फलतः अधो पादः अग्रे गच्छति (Extend) ।  उपर्युक्तं सम्पूर्णं चक्रं reflex arc (Reflex arc ) इति कथ्यते ।  आन्तरिकं वा आन्तरिकं वा प्रतिबिम्बक्रिया (Visceral reflex action) - एवं क्रियते यत् मनुष्यस्य तस्मिन् नियन्त्रणं नास्ति।

कासः, श्वासः, वमनम् इत्यादयः अस्य उदाहरणानि सन्ति।   केचन एतादृशाः प्रतिबिम्बक्रियाः सन्ति, ये मनुष्यस्य ज्ञाताः सन्ति, यथा अन्नं मुखे स्थापितमात्रेण लारपातः।  एतादृशक्रियाणां निष्पादने निम्नलिखितरचनानां आवश्यकता भवति, यस्य कारणेन विरलप्रतिबिम्बचापः (Visceral reflex arc ) निर्मीयते ।  1. ग्राहक (ग्राहक)  2. Afferent ( Afferent) न्यूरॉन्, यः केन्द्रीयतंत्रिकातन्त्रं प्रति संवेदी आवेगं प्रसारयति ।  3. अन्तरन्यूरोन्स् (संयोजकतंत्रिकाकोशिका) – केन्द्रीयतंत्रिकातन्त्रस्य धूसरपदार्थस्य अन्तः स्थितैः प्रीगैन्ग्लिओनिक न्यूरॉन्सैः सह सम्बद्धाः भवन्ति ।  4. द्वे उत्प्रेरक (Efferent) न्यूरॉन्स  5. आन्तरिक प्रभावक (आन्तरिक प्रभावक)  मेरुदण्डे घटमानानां स्वायत्त आन्तरिकप्रतिबिम्बचापानां (Autonimic visceral reflex arcs) इत्यस्य उदाहरणानि सन्ति - पूर्णतया पूरितस्य मूत्राशयस्य संकोचनं, आन्तरेषु मांसपेशीनां संकोचनं तथा रक्तवाहिनीनां संकुचनं वा विस्तारं वा  मज्जा ओब्लोन्गेटायां प्रतिबिम्बचापानां उदाहरणानि रक्तचापस्य, हृदयस्पन्दनस्य, श्वसनस्य, पाचनस्य, इत्यादीनां नियमनम् अस्ति ।  उपर्युक्तानि सर्वाणि कार्याणि अस्माकं ज्ञानं वा चेतननियन्त्रणं विना भवन्ति।

स्वायत्ततंत्रिकातन्त्रं शरीरस्य अनैच्छिककर्माणि नियन्त्रयति । अस्याः तंत्रिकातन्त्रस्य द्वौ भागौ स्तः – सहानुभूति-परसहानुभूति-तंत्रिका-तन्त्रम्, यद्यपि तेषां कार्याणि परस्परं विपरीतानि सन्ति । परन्तु एतयोः तन्त्रयोः परस्परं पूरकत्वेन कार्यं भवति । सहानुभूतियुक्तस्य वा सहानुभूतियुक्तस्य वा तंत्रिकातन्त्रस्य कारणात् शरीरस्य अङ्गानाम् कार्यं शीघ्रं भवति ।   यथा रक्तचापस्य वृद्धिः, हृदयस्पन्दनस्य वृद्धिः, श्वसनस्य गतिवृद्धिः इत्यादयः।  तद्विपरीतम्, परसहानुभूति-अथवा परसहानुभूति-तंत्रिकातन्त्रस्य कारणेन अङ्गानाम् कार्यं न्यूनीभवति ।  एतयोः विरुद्धप्रभावयोः फलस्वरूपं शरीरे होमियोस्टेसिसः भवति । शरीरस्य कार्याणां सुचारुकार्यं कर्तुं स्वायत्ततंत्रिकातन्त्रस्य अतीव महत्त्वपूर्णा भूमिका भवति ।    

सम्बद्धाः लेखाः[सम्पादयतु]