मानवशरीरस्य शिरा, धमनी च

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिरायाः, धमन्याः च विषयः अतीव गहनः। मानवजातिषु विभिन्नधमनीनां संरचना कार्यं च, केशिकानां परिचयः, नाडी-माडी-कार्यस्य प्रक्रिया च अन्तःकरणीयाः सन्ति । हृदयस्य संरचनायाः कार्यस्य च अध्ययनं कृत्वा रक्तसञ्चारः संस्थायाः महत्त्वपूर्णः भागः अस्ति, यस्य माध्यमेन रक्तस्य आपूर्तिः सम्पूर्णे शरीरे भवति हृदयं कथं रक्तं करोति ? कः शरीरस्य विभिन्नेषु भागेषु रक्तं प्रदातुं कः कार्यं करोति ? कथं शुद्धं रक्तं अङ्गं प्राप्नोति, शुद्धं रक्तं च एतेभ्यः अङ्गेभ्यः पुनः आगत्य हृदयस्य हृदये सङ्गृह्णाति? एतेषां जिज्ञातानां समाधानार्थं रक्तापूर्तिः एतेषां रक्तवाहिनीषु [(वायरी धमनी च) व्याप्तं भवति] ।

धमनीनां संरचना, कार्यञ्च[सम्पादयतु]

धमनयः स्थूलभित्तिः [(भित्तिः)] पोतानि सन्ति । वयस्क-जनेषु फुफ्फुसीय-धमनीनां [(Pumonary arteries)] अतिरिक्त-समस्ताः धमयः शुद्धं [( ऑक्सीकृत)] रक्तं नयन्ति। दक्षिणवामफुफ्फुसधमनयः दक्षिणनिलयात् [(निलयात्]] अशुद्धं [(डिऑक्सिजनयुक्तम्)] रक्तं फुफ्फुसपर्यन्तं वहन्ति । सर्वेषां धमनीनां भित्तिः निम्नलिखितत्रिस्तरैः ऊतकैः [(कोटैः)]-

1. बाह्यकोटः अथवा Tunica Adventitia [(Tunica Adventitia)]- एतत् धमन्याः बाह्यतमं आवरणं निर्माति यत् धमनीयाः रक्षणमपि करोति । एषः स्तरः मुख्यतया कोलेजनतन्तुभ्यः, लोचनतन्तुभ्यः च निर्मितः भवति ।

2. मध्यपट्टिका अथवा ट्यूनिका माध्यम [(Tunica media)]- धमनीयाः मध्यपट्टिका भवति यत् बृहत्धमनीषु स्थूलतमं स्तरं भवति । इदं मुख्यतया कोलेजनतन्तुभिः, संयोजक ऊतकैः [(संयोजक ऊतकम्)], स्निग्धस्नायुकोशिकाभिः, लोचनतन्तुभिः च निर्मितं भवति ।

3. आन्तरिकपट्टिका अथवा Tunica intima [(Tunica intima)] - एषा स्तरः धमनीयां अन्तः एव तिष्ठति । वस्तुतः द्वयोः गुच्छयोः निर्मितम् अस्ति । एकः आन्तरिकः स्तरः अन्तःस्थकोशिकाभिः अथवा सरलैः स्क्वैमस उपकलाभिः निर्मितः भवति तथा च लोचनानां ऊतकानाम् एकः द्वितीयः स्तरः यः ट्यूनिका माध्यमस्य अन्तःस्थकोशिकानां च अन्तःस्थस्य स्तरस्य च मध्ये स्थितः भवति एतत् आस्तरणं रक्तस्य प्रवाहार्थं स्निग्धपृष्ठं ददाति ।

धमन्याः भित्तिः दृढः लचीलः च भवति, फलतः ते दबावे विस्तारिताः भवन्ति, दबावस्य न्यूनतायाः समये पूर्वनिर्मिताः भवन्ति आवश्यकतानुसारं अधिकं संपीडिताः भवितुम् तेषां क्षमता भवति । धमनीनां संकोचन-विश्राम-गुणात् रक्तं सर्वदा अग्रे प्रवहति एव ।

धमनीनां भित्तिनां रचना तेषां स्थूलतायाः आधारेण भवति । लोचदार ऊतकं महाधमनी [(Aorta)] तथा धमनीनां [(धमनी)] इत्यस्य ट्यूनिका माध्यमेषु अधिकं भवति तथा च मांसपेशी ऊतकं तुल्यकालिकरूपेण लघुधमनीषु अथवा धमनीषु [(धमनी)] अधिकं दृश्यते यस्मिन् रक्तवाहिनीयां स्नायुः नास्ति तस्य व्यासः सर्वदा समानः एव तिष्ठति, यतः स्नायुभिः नाडीनां व्यासः न्यूनीभवति, वर्धते च ।

धमनयः, धमनीकोशिकाः च मुख्यतया शरीरस्य कस्यापि भागे रक्तस्य आपूर्तिं नियन्त्रयन्ति, महाधमनी-धमनीयोः व्यासः परिमाणं च नित्यं तिष्ठति धमनीरक्तप्रवाहः तंत्रिकायाः ​​'Vasomotor center' इत्यनेन तस्य 'Vaso-Constrictor' तथा 'Vaso-Dilator' Nerve इत्यनेन नियन्त्रितः भवति - धमनीयाः भित्तिषु तन्तुः आगच्छन्ति, यस्य कारणेन भित्तिः उक्तं न्यूनीकर्तुं वा वर्धयितुं वा संकुचन्ति वा विस्तारयन्ति वा क्रमशः प्रवाहः ।

केशिकापरिचयः तेभ्यः नाडीनिर्माणप्रक्रिया च[सम्पादयतु]

केशिकाः अत्यल्पाः रक्तवाहिकाः सन्ति, येषां माध्यमेन शुद्धरक्तं शरीरस्य विभिन्नानां भागानां ऊतकानाम्, केशिकाणां च पोषणं, प्राणवायुस्य आपूर्तिं च प्राप्नोति केशिकाः केशात् सूक्ष्मतराः सर्वतन्तुषु जालवत् शयिताः भवन्ति । तेषां भित्तिनां रचना केवलमेकेन कोशिकास्तरेन अथवा अन्तःस्थस्तरेन निर्मितं भवति । भित्तिकेशिकाः छिद्रयुक्तेन संरचनेन परस्परं सम्बद्धाः भवन्ति, येन रक्तस्य तेषु उपस्थितानां ऊतककेशिकाणां च मध्ये पदार्थानां आदानप्रदानं भवति अनेकाः पोषकाः, प्राणवायुः, रक्तप्लाज्मायाः किञ्चित् भागं च रक्तकेशिकाभित्तिं प्रविश्य ऊतककेशिकासु प्राप्य कार्बनडाय-आक्साइड् इत्यादयः रासायनिकाः अपशिष्टाः तेषु प्रविशन्ति शिराः परस्परं विलीयन्ते, तेषां परिमाणं वर्धते, अग्रे च अग्रे गत्वा नाडीषु [(नाडीषु)] विलीयते।  

नाडीनां कार्यम्[सम्पादयतु]

रक्तसञ्चारतन्त्रे अशुद्धं [(आक्सीजनं विना)] रक्तं चालयन्ति ये नाडयः ते नाडीः [(नाडी)] इति उच्यन्ते । हृदयं प्रति गच्छन्ति वा नाडयः नाडी उच्यन्ते । अत एव फुफ्फुसात् शुद्धं रक्तं आनयन्ति ये चत्वारः नाडयः ते 'फुफ्फुसनाडीः' इति उच्यन्ते । किन्तु एतेभ्यः विहाय शरीरस्य अन्येषु सर्वेषु नाडीषु केवलं अशुद्धं रक्तं प्रवहति । नाडीनां उत्पत्तिः तस्मिन् एव स्थाने भवति यत्र केशिकाः समाप्ताः भवन्ति । केशिकाः शुद्धरक्तस्य पोषकाणि, प्राणवायुः च ऊतकयोः कृते प्रदातुं तेभ्यः उत्पन्नैः रासायनिक-अपशिष्टैः विशेषतः कार्बन-डाय-आक्साइड्-इत्यनेन पूरिताः भवन्ति अत्रैव एताः अशुद्धरक्तपूरिताः सूक्ष्मनलिकाः नाडीषु [(Vein)] परिणमन्ति । अस्मिन् स्थाने एताः नलिकां अतीव सूक्ष्माः भवन्ति ये 'शिराः' इति उच्यन्ते । सर्वाणि नाडयः एकत्र मिलित्वा एकत्र नाडीः [(Veins)] निर्मान्ति ये अग्रे बृहत्तराः नाडीः निर्मान्ति ये महान् नाडीः [(Vena Cavae)] इति उच्यन्ते एताः महानाडीः, श्रेष्ठशिराकवः [(Superior vena cava)], जघन्यमहानाडीः [(Inferior vena cava)] च क्रमशः शरीरस्य ऊर्ध्वाधः भागात् अशुद्धं रक्तं सङ्गृह्य दक्षिणे अलिन्दं प्रति प्रयच्छन्ति [ (अलिन्द)] हृदयस्य ।

शरीरे नाडीनां स्थितिः प्रायः त्वक् समीपे एव तिष्ठति, धमनयः तु प्रायः शरीरस्य अन्तःभागेषु एव तिष्ठन्ति । नाडीनां रक्तं हृदयं प्रति गच्छति। अतः हृदयं प्रति तेषां प्रवाहं गतिशीलं स्थापयितुं केषुचित् नाडीषु कपाटाः अथवा कपाटाः [(Valve)] सन्ति येन रक्तं केवलं हृदयं प्रति एव प्रवाहितुं शक्नोति सामान्यतया एतादृशाः कपाटाः बाहौ विशेषतः अधोबाहुषु अधिकं भवन्ति । शरीरस्य आन्तरिक-अङ्गेषु, वक्षःस्थल-उदर-नाडीषु कपाटानां अभावः भवति ।

नाडीभित्तिसंरचना धमनीनां यथा एव तिष्ठति । धमनीनां इव नाडीभित्तिषु अपि बाह्यसंकुचकः [(tunica adventitia)], मध्यसंकुचकः [(tunica media)], अन्तः संकुचकः [(tunica intima)] इति त्रिस्तरीयसंरचना भवति, परन्तु मध्यसंकुचने वा tunica media of the veins मांसपेशी-लोचना-उपस्थानां अभावात् धमनीनां भित्तिभ्यः अपेक्षया तेषां भित्तिः कृशतराः [(Thin)] तथा च संकुचिताः [(Collapsible)] भवन्ति तथा च तेषां बलं लचीलता च न्यूना भवति, अतः नाडयः कदा पतन्ति छिन्नानि वा विदीर्णानि वा।धमनीः तु मुक्ताः एव तिष्ठन्ति। केषुचित् नाडीषु कपाटाः [(Valve)] भवन्ति येन हृदयस्य पार्श्वे एव रक्तस्य प्रवाहः भवति । अतिकार्यं कुर्वतां नाडीनां कपाटाः दुर्बलाः भवन्ति, येन तेषां रक्तं अग्रे प्रेषयितुं पुनः प्रेषयितुं च क्षमता समाप्तं भवति । एतादृशाः नाडीः 'विस्तारिताः नाडयः वा वैरिकास् नाडीः' [(Varicose veins)] इति उच्यन्ते । एतेषु रक्तं स्थाने स्थाने सङ्गृह्यते यस्मात् ते समग्रं भूत्वा ऊर्ध्वतः ग्रन्थिवत् दृश्यन्ते ।

रक्तसञ्चारस्य संगठने धमनीनां नाडीनां च महत्त्वपूर्णा भूमिका अस्ति । सामान्यतया शुद्धरक्तवाहकाः नाडीः "धमनी" इति उच्यन्ते, अशुद्धरक्तवाहकाः रक्तवाहिकाः च "नाडी" इति उच्यन्ते । किन्तु एकं विशेषं यत् फुफ्फुसधमनयः अशुद्धं फुफ्फुसेषु नयन्ति, फुफ्फुसस्य रक्तनाडीः च शुद्धं रक्तं वहन्ति । एतेभ्यः विहाय शरीरस्य शेषधमनीषु केवलं शुद्धं रक्तं प्रवहति, नाडीषु च अशुद्धं रक्तं प्रवहति । एवं रक्तसञ्चारतन्त्रस्य महत्त्वपूर्णघटकत्वेन रक्तस्य आपूर्तिं कर्तुं नाडयः धमनयः च महत्त्वपूर्णां भूमिकां निर्वहन्ति इति स्पष्टम् ।

सम्बद्धाः लेखाः[सम्पादयतु]