मानवस्य उत्सर्जनतन्त्रम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानवशरीरस्य उत्सर्जनतन्त्रम् अतीव महत्त्वपूर्णं तन्त्रं मन्यते। उत्सर्जनतन्त्रे मुख्यतया वृक्कस्य, मूत्रमार्गस्य, मूत्राशयस्य, मूत्रमार्गस्य च संरचना मुख्या भवति । तदनन्तरं निर्वहनतन्त्रस्य कार्यं, मूत्रस्य निर्माणं, मूत्रं च महत्त्वपूर्णाः विषयाः सन्ति । मनुष्याः यत् भोजनं गृह्णन्ति तत् प्रथमं पाचनतन्त्रे एव पच्यते । पाचनानन्तरं शरीरं तस्मात् ऊर्जां प्राप्नोति । एषा ऊर्जा विविधकार्य्येषु उपयुज्यते यत् चयापचयम् इति कथ्यते। अस्याः चयापचयप्रक्रियायाः फलस्वरूपं शरीरे केचन उत्सर्जनद्रव्याणि निर्मीयन्ते, ये शरीरे किमपि प्रकारेण उपयोगिनो न भवन्ति, परन्तु एतान् पदार्थान् शरीरात् बहिः आनयितुं अतीव आवश्यकम् यदि एते उत्सर्जनद्रव्याणि शरीरात् न निर्गच्छन्ति तर्हि शरीरस्य विविधकार्येषु विघ्नाः उत्पद्यन्ते, शरीरे विकृतिः रोगाः वा उत्पद्यन्ते ।

“शरीरात् निर्वहनद्रव्याणां निष्कासनार्थं या तन्त्रं कार्यं करोति तत् निर्वहनतन्त्रम् इति कथ्यते तथा च अस्मिन् प्रक्रियायां भागं गृह्णन्ति ये अङ्गाः ते निर्वहनाङ्गाः इति उच्यन्ते ।

मनुष्यशरीरे ये उत्सर्जकाः पदार्थाः बृहदान्त्रेण विष्ठारूपेण बहिः निष्क्रान्ताः भवन्ति, द्रवाः उत्सर्जनद्रव्याणि वृक्क-त्वक्-द्वारा मूत्र-स्वेद-रूपेण बहिः निष्कासितानि भवन्ति यदा तु वायुमय उत्सर्जनद्रव्याणि फुफ्फुसैः निःश्वासरूपेण बहिः निष्कासितानि भवन्ति। एवं प्रकारेण बृहदान्त्रस्य, वृक्कस्य, त्वचायाः, फुफ्फुसस्य च वर्णनं उत्सर्जनाङ्गस्य अन्तर्गतं भवति, यतः एते सर्वे अङ्गाः शरीरात् विविधान् अविशिष्टान् उत्सर्जनद्रव्यान् दूरीकर्तुं कार्यं कुर्वन्ति परन्तु एतेषां सर्वेषां अङ्गानाम् अत्यन्तं सक्रियरूपेण वृक्कः सर्वदा रक्तात् उत्सर्जनद्रव्याणां छाननस्य कार्यं कुर्वन् अस्ति अस्य कारणात् वृक्कस्य मुख्यमूत्राङ्गत्वेन संरचनायाः कार्यस्य च वर्णनं आगच्छति ।

एषा प्रणाली शरीरस्य स्वच्छतायाः महत्त्वपूर्णं कार्यं करोति, तस्य सम्यक् कार्यकारणात् रक्तत्वक् इत्यादयः अङ्गाः स्वच्छाः स्वस्थाः च तिष्ठन्ति, यदा तु एषा तन्त्रं सम्यक् कार्यं न करोति चेत् शरीरात् उत्सर्जनद्रव्याणि निष्कासयितुं न शक्यन्ते। फलतः रक्ते मूत्राम्लस्य वृद्धिः, सन्धिवेदना, शोफः, बहुमूत्रं, अल्पमूत्रम् इत्यादयः रोगाः उत्पद्यन्ते ।

उत्सर्जनतन्त्रस्य संरचना[सम्पादयतु]

वृक्कस्य संरचनायाः आरम्भः-

वृक्कस्य संरचना[सम्पादयतु]

मनुष्यशरीरे मेरुदण्डस्य दक्षिणवामभागे कशेरुकयोः मध्ये वृक्कनिर्माणयुगलं दृश्यते, यत् ताम्बूलबीजस्य आकारसदृशं दृश्यते एतेषु दक्षिणपार्श्वे वृक्कं वामवृक्कात् किञ्चित् न्यूनं भवति, सामान्यतया प्रत्येकस्य वृक्कस्य परिमाणं ११ से.मी. ६ से.मी.दीर्घः विस्तृतं ३ से.मी. विस्तृतं भवति। वृक्कस्य ऊर्ध्वं ध्रुवं कनिष्ठं च अधमं ध्रुवम् । प्रत्येकस्य वृक्कस्य उपरितनध्रुवे अधिवृक्कग्रन्थिः दृश्यते । वृक्कस्य बाह्यप्रान्तः (अवतलः) उन्नतः भवति, अन्तः (अतलः) च निपीडितः भवति । अस्य विषादितपक्षस्य मध्ये एकः पिट् हिलुम् अस्ति। अस्य हिलमस्य माध्यमेन मूत्रपिण्डधमनी, नाडी, तंत्रिका, मूत्रमार्गः च वृक्कं प्रविश्य निर्गच्छन्ति । प्रत्येकं वृक्के निम्नलिखितत्रयस्तराः दृश्यन्ते-

वृक्कस्य अन्तः स्तरः तन्तुयुक्तः भवति, तस्य नाम गुर्दागुटिका, तस्य मध्यस्तरः गुर्दामेदः निर्मितः भवति, यत् वसायुक्तं कैप्सूलं (Adipose Capsule) इति कथ्यते तस्मिन् मेदः उपस्थितेः कारणात् वृक्कस्य चोटतः तीक्ष्ण-आघातात् च रक्षणाय कार्यं करोति, तथा च बाह्यतमः स्तरः गुर्दा-पट्टिका (Renal Fascia) इति कथ्यते वृक्कं परितः कृत्वा वृक्कं उदरेन सह बद्धं स्थापयितुं कार्यं करोति ।

वृक्कस्य आन्तरिकसंरचने वृक्कस्य त्रयः भिन्नाः भागाः सन्ति । बाह्यभागः गुर्दाश्रोणिः (Renal Pelvis) इति कथ्यते । इतः मूत्रनलिका (Ureters) निर्गच्छति। वृक्कस्य मध्यभागः मूत्रपिण्डस्य मज्जा इति उच्यते । अस्मिन् शङ्कुरूपाः संरचनाः प्राप्यन्ते येषां नाम गुर्दापिरामिडः (Renal pyramids) इति । प्रत्येकस्मिन् वृक्के ८ तः १८ पर्यन्तं गुर्दापिरामिडाः दृश्यन्ते । एतेषां पिरामिडानां अन्तः वृक्कस्य कार्यात्मकाः सृजनात्मकाः च कोशिका: नेफ्रॉन् इति उच्यन्ते ।

गुर्दास्य अन्तःभागः गुर्दाप्रकोष्ठः (Renal Corfex) गुर्दाकोशिका - गुर्दास्य मूलभूतसंरचनात्मकं कार्यात्मकं च एककं गुर्दाकोशिका इति कथ्यते । प्रत्येकस्मिन् वृक्के तेषां संख्या १० तः १२ लक्षपर्यन्तं भवति । एतेषां वृक्ककोशिकानां संख्यायां अपि आयुः प्रभावं करोति तथा च प्रायः ४५ तः ५० वर्षाणां वयसः अनन्तरं प्रतिवर्षं प्रायः एकप्रतिशतं न्यूनतां प्रारभन्ते, यस्य प्रत्यक्षः प्रभावः वृक्कस्य कार्यक्षमतायां वृक्कस्य क्रियाशीलतायां च भवति न्यूनतां प्रारभते। तेषां संरचना एतावता सूक्ष्मा यत् सूक्ष्मदर्शकेन एव द्रष्टुं शक्यन्ते । अत एव च ​​ते सूक्ष्म-एककाः इति उच्यन्ते।

प्रत्येकं वृक्कं रक्तं छानयित्वा मूत्रनिर्माणप्रक्रियायां भागं गृह्णाति। एताः वृक्ककोशिकाः द्विविधाः भवन्ति । एतेषां एकः प्रकारः कॉर्टिकल् नेफ्रॉन् इति कथ्यते, यः वृक्कस्य आरम्भिकद्वितीयतृतीयभागे निवसति, सामान्यस्थितौ कार्यं कुर्वन् अस्ति, यदा तु वृक्कस्य अन्तः स्थितः एकतृतीयभागः नेफ्रॉन् इति उच्यते तेषां विशेषः अस्ति यत् ते केवलं उच्चदबावेन एव कार्यं कुर्वन्ति ।

  • नेफ्रोन् द्विधा विभक्तः-

1. केशिका ग्लिया भाग

2. गुर्दे नली एतयोः भागयोः मिलित्वा रक्तस्य छाननं भवति ।

मूत्रनालिका[सम्पादयतु]

प्रत्येकस्य वृक्कस्य मध्यभागे हिलुमतः मूत्रनलिकां निर्गत्य मूत्राशयं प्रति गच्छति प्रत्येकं मूत्रनलिकां २५ तः ३५ से.मी. दीर्घं यत् अनैच्छिकस्निग्धस्नायुभिः निर्मितं भवति, एतेषां नाडिनां माध्यमेन मूत्रं वृक्कात् मूत्राशयं प्राप्नोति।

मूत्राशयः[सम्पादयतु]

स्नायुभिः निर्मितं पुटसदृशं संरचना अस्ति। वृक्केषु उत्पद्यमानं मूत्रं नाडीद्वारा अस्मिन् मूत्राशये सङ्गृहीतं भवति ।अस्य क्षमता ३०० तः ४०० मि.ली. मूत्रं ग्रहीतव्यं भवति अस्मिन् मूत्राशये संगृहीतस्य मूत्रस्य संवेदना मस्तिष्कं प्रति प्रेष्यते तथा च यदा तत् पूरितं भवति तदा अनैच्छिकस्नायुषु शिथिलतां दत्त्वा मूत्रमार्गेण गन्तुं आरभते

मूत्रमार्गः[सम्पादयतु]

मूत्राशयात् मूत्रनलिकां नलीरूपेण शरीरात् बहिः आगच्छति, यस्याः कार्यं मूत्राशयस्थं मूत्रं बहिः निष्कासयितुं भवति । स्त्रीषु अस्य दीर्घता केवलं ४ से.मी. यदा तु पुरुषेषु २० से.मी. दीर्घः टिल् इति स्वायत्ततंत्रिकातन्त्रेण नियन्त्रितं भवति ।

उतसर्जनतन्त्रम्, वृक्कस्य क्रियाविधिः[सम्पादयतु]

वृक्केषु रक्तस्य आपूर्तिः अतीव तीव्ररूपेण भवति। शरीरे बृहत्तमं रक्तस्य आपूर्तिः यकृत् प्रति भवति, यकृत् पश्चात् द्वितीयं स्थानं वृक्केषु अस्य रक्तस्य आपूर्तिः भवति । वृक्केषु प्रतिनिमेषं १३०० मिलिलीटरं रक्तं प्राप्यते । वृक्केषु रक्तस्य एषा आपूर्तिः मूत्रपिण्डधमनी (Renal Artery) इत्यनेन भवति । वृक्कस्य अन्तः गत्वा एषा मूत्रपिण्डधमनी बहुषु शाखासु विभज्यते, एताः शाखाः सम्पूर्णे वृक्के प्रसृताः भवन्ति । एकवारं छानयित्वा एतत् छानितं रक्तं पुनः अवशोष्यते, अनन्तरं एतत् रक्तं मूत्रपिण्डनाडीद्वारा संगृह्यते ।

वृक्कस्य कार्यम्- गुर्दाया: सर्वाधिकमहत्त्वपूर्णं कार्यं रक्तात् उत्सर्जितपदार्थान् छानयितुं तथा च एतेभ्यः छानितेभ्यः पदार्थेभ्यः उपयोगी पदार्थान् पुनः अवशोषयितुं तथा च शरीरात् अवशिष्टानि पदार्थानि मूत्ररूपेण निष्कासयितुं भवति। एतेषु उत्सर्जितेषु पदार्थेषु यूरिया, यूरिक अम्ल, अतिरिक्तशर्करा, प्रोटीन्, विषाक्तपदार्थाः, विषाक्तौषधानि च सन्ति ।

(A) अम्ल-आधार-सन्तुलनस्य निर्माणम् - शरीरे चयापचयप्रक्रियायां बहवः अम्लाः निर्मीयन्ते वा क्षीणाः भवन्ति यस्य कारणेन रक्ते तेषां परिमाणं न्यूनं भवति वा वर्धते वा एतेषां अम्लानां क्षाररूपेण परिवर्तनस्य कार्यं यकृत्कोशिकाभिः क्रियते तथा च एतेषां अम्लानां शरीरात् निष्कासनं वृक्कैः भवति, अतः वृक्कः शरीरे अम्ल-आधार-सन्तुलनं स्थापयितुं साहाय्यं करोति

(B) जलसन्तुलनम् - वृक्कस्य एकं प्रमुखं कार्यं जलस्य सन्तुलनं भवति यदा शरीरे जलस्य अतिरिक्तं भवति तदा अतिरिक्तं जलं वृक्कैः मूत्ररूपेण निष्कासितम् अस्ति अतः एव तस्य परिमाणं... अधिकं जलं पिबन् मूत्रं स्वयमेव वर्धते स्वेदः अधिकः भवति चेत् मूत्रस्य मात्रा न्यूना भवति ।

(C) आसमाटिकदाबं निर्वाहयति - शरीरे द्रवाणां आसमाटिकदाबं गुर्दा नियन्त्रयति ।

(D) मूत्रमार्गेण रक्तात् अनावश्यकपदार्थाः यथा अतिरिक्तशर्करा, प्रोटीन्, विषाक्तौषधानि च निष्कासयितुं कार्यं कुर्वन्ति ।

मानवशरीरे वृक्काः रक्तं ( Filter) छानयन्ति एव । प्रतिनिमेषं रक्तस्य छाननस्य एषः वेगः ग्लोमेरुलर-छनन-दरः इति कथ्यते । स्वस्थे मनुष्ये प्रतिदिनं १८० लीटरं रक्तं छानयितुं अस्याः प्रक्रियायाः फलस्वरूपं मूत्रं (मूत्रम्) उत्पद्यते ।

मूत्र निर्माण[सम्पादयतु]

सामान्यः स्वस्थः व्यक्तिः प्रतिदिनं एकतः १.५ लीटरपर्यन्तं मूत्रं उत्सर्जयति, यस्य ९५ प्रतिशतं जलं भवति, शेषं २ प्रतिशतं अनावश्यकं लवणं, २.६ प्रतिशतं यूरिया, ०.३ प्रतिशतं क्रिएटिनिन्, अल्पमात्रायां यूरिक-अम्लम् इत्यादयः पदार्थाः सन्ति मूत्रे यूरोक्रोम् इति पदार्थस्य उपस्थित्या तस्य वर्णः लघुपीतः भवति ।

मूत्रस्य स्वकीयः विशेषः प्रकारः गन्धः (सुगन्धितः) भवति । यदि मूत्रं किञ्चित्कालं यावत् स्थापितं भवति तर्हि तस्मिन् जीवाणुनां क्रिया आरभ्यते, मूत्रस्य गन्धः तीव्रः भवति । मूत्रम् अम्लप्रकृतेः (४.५ तः ६ पीएच) भवति । शरीरे मूत्रस्य परिमाणं बहवः कारकाः प्रभावितयन्ति । जलस्य मात्रायाः प्रभावः मूत्रस्य परिमाणे अपि भवति । एतदतिरिक्तं सेवितं भोजनं, औषधानि, हार्मोनाः, भावनात्मकाः स्थितिः च अपि प्रभावं कुर्वन्ति । चाय, काफी, मद्यं, मरिचमसाला इत्यादिषु आहारपदार्थेषु उत्तेजकानाम् उपयोगेन मूत्रस्य मात्रा वर्धते, तद्विपरीतम् तम्बाकू, बीडी, सिगरेट्, पान मसाला, निकोटिन इत्यादीनां पदार्थानां सेवनेन मूत्रस्य मात्रा न्यूनीभवति शरीरे मूत्रनिर्माणाधीना कर्म त्रीणि भवन्ति-

एकः। फ़िल्टर कृत क्रिया ( छानने)

B. पुनः अवशोषण (पुनः अवशोषण) ।

सी. Excertion (Excertion) इति ।

एकः। छानितं कर्म

अस्याः क्रियायाः अन्तर्गतं शुक्राणुकोशिकासु रक्तं पूरितं भवति तथा शुक्राणुकोशिकासु चलनीसदृशं संरचना प्राप्यते, यस्मात् यदा एतत् रक्तं गच्छति तदा यूरिया, यूरिक अम्ल इत्यादयः हानिकारकपदार्थाः छानयित्वा पृथक् भवन्ति। अस्मिन् क्रमे रक्तशुद्धिकार्यं भवति । शरीरे एषा छाननप्रक्रिया प्रतिक्षणं प्रचलति तस्य गतिः अपि अतीव द्रुतगतिः भवति।अस्याः प्रक्रियायाः अन्तर्गतं स्वस्थे व्यक्तिे प्रतिदिनं १८० लीटरं रक्तं छानयन्ति।

ख. पुनः अवशोषणम्

रक्तस्य एकवारं छानने अनन्तरं छानितानि पदार्थानि एकवारं पुनः अवशोष्यन्ते, एषा प्रक्रिया पुनः अवशोषणप्रक्रिया इति कथ्यते । अस्मिन् कर्मणा अन्तर्गतं शरीरस्य उपयोगिनो पदार्थाः पुनः अवशोष्यन्ते । पुनः अवशोषितपदार्थेषु जलं, ग्लूकोजः, अमीनो अम्लाः, प्रोटीनाः, सोडियमः, पोटेशियमः च सन्ति । पुनः अवशोषणे यूरिया, यूरिक अम्ल, अमोनिया इत्यादयः अवशोषिताः न भवन्ति, परन्तु एते पदार्थाः छानितरक्तात् उत्सर्जनार्थं निष्कासिताः भवन्ति ।

सी. उत्सर्जनम् रक्ते वर्तमानाः अधिकांशः उपयोगी पदार्थाः शुक्रकोशिकाभिः शोषिताः भवन्ति । ये तु उत्सर्जिताः पदार्थाः केनचित् प्रकारेण शरीराय न प्रयोजकाः येषां शरीरे अवधारणं हानिकारकं सिद्धं भवति, तेषां मूत्ररूपेण द्रवरूपेण तादृशानां पदार्थानां उत्सर्जनस्य प्रक्रिया निर्गमनम् इति उच्यते।

अस्मिन् उत्सर्जनप्रक्रियायां यूरिया सर्वाधिकं महत्त्वपूर्णं पदार्थं भवति।एकः स्वस्थः प्रौढः पुरुषः प्रतिदिनं २५–३० ग्रामं यूरियां मूत्ररूपेण उत्सर्जयति।अस्मिन् उत्सर्जनप्रक्रियायां पोटेशियम, हाइड्रोजन, अमोनिया, नाइट्रोजन इत्यनेन सह अतिरिक्तरक्तस्य उत्सर्जनं भवति। शर्करा इत्यादयः उत्सर्जिताः भवन्ति, तदतिरिक्तं केषुचित् विशेषेषु मूत्रे निम्नलिखितद्रव्याणां परिमाणं वर्धते-

मूत्रे रक्तशर्करायाः (ग्लूकोज) वृद्धिः मधुमेह (Diabetes) रोगान् दर्शयति।

मूत्रे प्रोटीनस्य वृद्धिः एल्बुमिनरिया (Albumenoria) रोगस्य लक्षणम् अस्ति ।

मूत्रे सोडियमस्य पोटेशियमस्य च भागाः (Crystal) गुर्दे पाषाणाः प्रकाशयन्ति (Kidney Stone) ।

वयं कुर्मः।

पीतरोगः (Joince) मूत्रे पित्तस्य वर्धनस्य लक्षणम् अस्ति ।

मूत्रे रक्तस्य उपस्थितिः संक्रमणस्य लक्षणम् अस्ति।

मूत्रकरणम्[सम्पादयतु]

वृक्कतः छाननेन अनन्तरं मूत्ररूपेण निर्गताः पदार्थाः मूत्रमार्गेण मूत्रपिण्डे मूत्राशयं प्रति आनयन्ति।मूत्राशयस्य ६००-८०० मिलिलीटर मूत्रं प्राप्तुं क्षमता भवति। यदा मूत्राशये ३०० मिलिलीटर मूत्रं सञ्चितं भवति तदा मस्तिष्के सूचितं भवति, मस्तिष्के तस्य नियन्त्रणस्य केन्द्रं मस्तिष्कप्रकोष्ठे भवति यदा एतत् केन्द्रं उत्तेजितं भवति तदा आन्तरिकमूत्रमार्गस्य उद्घाटनं उद्घाट्यते तथा च यदा तत्र स्थितः संकोचनस्नायुः शिथिलः भवति तदा मूत्रं बहिः निष्कासितुं आरभते बालकेषु मस्तिष्कस्य पूर्णविकासस्य अभावात् मूत्रमूत्राशये स्थितस्य स्फिंक्टरस्नायुस्य उपरि पूर्णं नियन्त्रणं न भवति, यस्मात् कारणात् बालस्य मूत्रस्य उत्सर्जनस्य नियन्त्रणं न लभ्यते, परन्तु यथा यथा मस्तिष्कस्य विकासः भवति तथा तथा age.भवति, तथैव संकोचनस्नायुनियन्त्रणं प्राप्य मूत्रस्य अपि नियन्त्रणं भवति। मानवमूत्रस्य उत्पत्तिविषये DH इति हार्मोनस्य प्रत्यक्षः प्रभावः भवति यदा अस्य हार्मोनस्य स्रावः न्यूनः भवति तदा मूत्रं कृशं भवति, मूत्रस्य परिमाणं च वर्धते । एवं सति मूत्रं करणस्य इच्छा भवति पुनः पुनः । एषा स्थितिः बहुमूत्रम् इति कथ्यते । यत्र तु प्रत्युत शरीरे मूत्रस्य न्यूनोत्पादनं निष्पादनं वा अनुरिया इत्युच्यते । वृक्कस्य संरचनायाः कार्यस्य च अध्ययनेन उत्सर्जनकार्यस्य महत्त्वपूर्णः भागः मनसि आगच्छति, यस्य माध्यमेन शरीरं चयापचयक्रियायाः परिणामेण उत्पादितानि हानिकारकपदार्थानि उत्सर्जयति एतादृशी शरीरशुद्धिप्रक्रिया, येन शरीरस्य मलानि द्रवमूत्ररूपेण शरीरात् बहिः निष्कासितानि भवन्ति । यावत् एषा तन्त्रं सुष्ठु कार्यं करोति तावत् शरीरं विकाररहितं तिष्ठति, परन्तु यदा एषा तन्त्रं स्वकार्यं सम्यक् कर्तुं न समर्था भवति तदा एतादृशे सति शरीरे मलस्य परिमाणं (यूरिया, यूरिक अम्लम्)  वर्धते।शरीरे च रोगाः उद्भवितुं आरभन्ते।  

सम्बद्धाः लेखाः[सम्पादयतु]