यन्त्रशिक्षणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Geoffrey Hinton
जन्म 6 December 1947
Wimbledon, London, England
पुरस्काराः AAAI Fellow (1990) Rumelhart Prize (2001) IJCAI Award for Research Excellence (2005) IEEE Frank Rosenblatt Award (2014) James Clerk Maxwell Medal (2016)

यन्त्रशिक्षणम्


यन्त्रशिक्षणं कृत्रिमबुद्धेः अनुप्रयोगः अस्ति यत्र सङ्गणकः/यन्त्रः पूर्वानुभवात् (इनपुट्-दत्तांशः) शिक्षते, भविष्यस्य भविष्यवाणीं च करोति । एतादृशस्य व्यवस्थायाः कार्यप्रदर्शनं न्यूनातिन्यूनं मानवीयस्तरं भवेत् ।

मशीन लर्निंग श्रेणियाँ यन्त्रशिक्षणं सामान्यतया त्रयः प्रकारेषु वर्गीकृतं भवति : पर्यवेक्षितशिक्षणम्, अनिरीक्षितशिक्षणम्, सुदृढीकरणशिक्षणम् पर्यवेक्षितशिक्षणम् : १. पर्यवेक्षितशिक्षणे यन्त्रं प्रत्येकस्य उदाहरणस्य लेबलैः लक्ष्यैः सह उदाहरणानि अनुभवति । दत्तांशेषु लेबल्-स्थानानि अल्गोरिदम्-इत्यस्य विशेषतानां सहसंबन्धं कर्तुं साहाय्यं कुर्वन्ति ।

पर्यवेक्षितयन्त्रशिक्षणकार्ययोः द्वौ सामान्यौ वर्गीकरणं प्रतिगमनं च ।

अनिरीक्षितशिक्षणम् : १. यदा अस्माकं कृते अवर्गीकृतं अलेबलं च दत्तांशं भवति तदा प्रणाली दत्तांशतः प्रतिमानं उद्घाटयितुं प्रयतते . उदाहरणानां कृते लेबलं लक्ष्यं वा न दत्तम् । एकं सामान्यं कार्यं भवति यत् समानानि उदाहरणानि एकत्र समूहीकृत्य clustering इति ।

सुदृढीकरणशिक्षणम् : १. सुदृढीकरणशिक्षणं लक्ष्य-उन्मुख-अल्गोरिदम्-इत्येतत् निर्दिशति, ये जटिल-उद्देश्यं (लक्ष्यं) कथं प्राप्तुं वा अनेक-पदेषु कस्यचित् विशेष-आयामस्य अधिकतमं कर्तुं वा शिक्षन्ति एषा पद्धतिः यन्त्राणां सॉफ्टवेयर-एजेण्टानां च स्वयमेव विशिष्टसन्दर्भे आदर्शव्यवहारस्य निर्धारणं कर्तुं शक्नोति यत् तस्य कार्यक्षमतां अधिकतमं कर्तुं शक्नोति । एजेण्टस्य कृते सरलपुरस्कारप्रतिक्रिया आवश्यकी भवति यत् सः ज्ञातुं शक्नोति यत् कोऽपि क्रिया सर्वोत्तमः अस्ति; एतत् सुदृढीकरणसंकेतं इति ज्ञायते । यथा, अनेकेषु चालनेषु क्रीडायां जितानां अंकानाम् अधिकतमं करणीयम् ।

पर्यवेक्षितयन्त्रशिक्षणस्य तकनीकाः प्रतिगमनं प्रतिक्रिया (आश्रितस्य) चरस्य मूल्यस्य पूर्वानुमानार्थं प्रयुक्ता तकनीकः अस्ति, एकस्मात् वा अधिकेभ्यः पूर्वानुमानकेभ्यः (स्वतन्त्रेभ्यः) चरेभ्यः ।

सर्वाधिकं प्रयुक्ताः प्रतिगमनप्रविधयः सन्ति : रेखीयप्रतिगमनं तथा लॉजिस्टिकप्रतिगमनम् । अन्येषां बहूनां मुख्यसंकल्पनानां व्याख्यानस्य पार्श्वे एतयोः प्रमुखयोः तकनीकयोः पृष्ठतः सिद्धान्तस्य चर्चां करिष्यामः

व्यय कार्यम् वयं रेखीयप्रतिगमनस्य कृते यत् मूल्यकार्यं प्रयुक्तवन्तः तत् एव मूल्यकार्यं उपयोक्तुं न शक्नुमः यतोहि सिग्मोइड फंक्शन इत्यनेन आउटपुट् लहरितं भविष्यति, येन बहवः स्थानीयाः ऑप्टिमाः भवन्ति । अन्येषु शब्देषु उत्तलकार्यं न भविष्यति । मूल्यकार्यं उत्तलं भवति इति सुनिश्चित्य (अतः वैश्विकन्यूनतमपर्यन्तं अभिसरणं सुनिश्चित्य) सिग्मोइडफलनस्य लघुगणकस्य उपयोगेन मूल्यकार्यं परिवर्तितं भवति

अण्डर-फिटिंग & ओवर-फिटिंग वयं मॉडल् क्षमतां वर्धयित्वा न्यूनीकृत्य वा यन्त्रशिक्षण-एल्गोरिदम् इनपुट्-दत्तांशस्य अनुरूपं कर्तुं प्रयत्नशीलाः स्मः । रेखीयप्रतिगमनसमस्यासु वयं बहुपदानां डिग्रीम् वर्धयामः न्यूनीकरोमः वा ।

अण्डर-फिटिंग् : १. यदा मॉडले न्यूनानि विशेषतानि सन्ति अतः दत्तांशतः बहु सम्यक् शिक्षितुं न शक्नोति। अस्मिन् प्रतिरूपे उच्चः पूर्वाग्रहः अस्ति ।

अति-फिटिंग् : १. यदा आदर्शस्य जटिलकार्यं भवति अतः दत्तांशं बहु सम्यक् समायोजयितुं समर्थः परन्तु नूतनदत्तांशस्य पूर्वानुमानं कर्तुं सामान्यीकरणं कर्तुं समर्थः नास्ति । अस्य प्रतिरूपस्य उच्चविचरणं भवति ।

अति-फिटिंग् इत्यस्य विषयस्य सम्बोधनाय मुख्यतया त्रयः विकल्पाः सन्ति- १.

विशेषतानां संख्यां न्यूनीकरोतु: के विशेषताः स्थापयितव्याः इति मैन्युअल् रूपेण चिनोतु। एवं कुर्वन्तः वयं काश्चन महत्त्वपूर्णाः सूचनाः

चूकितुं शक्नुमः, यदि वयं केचन विशेषताः क्षिपामः ।

नियमितीकरणं : सर्वाणि विशेषतानि स्थापयन्तु, परन्तु भारस्य परिमाणं न्यूनीकरोतु . नियमितीकरणं तदा सम्यक् कार्यं करोति यदा अस्माकं समीपे किञ्चित् उपयोगी विशेषता बहु भवति। प्रारम्भिकं स्थगनम् : यदा वयं ग्रेडिएण्ट् डिसेण्ट् इत्यस्य उपयोगः इत्यादिकं शिक्षण-एल्गोरिदम् पुनरावर्तनीयरूपेण प्रशिक्षयामः तदा वयं मॉडलस्य प्रत्येकं पुनरावृत्तिः कियत् उत्तमं कार्यं करोति इति मापनं कर्तुं शक्नुमः । निश्चितसङ्ख्यायाः पुनरावृत्तयः यावत् प्रत्येकं पुनरावृत्तिः प्रतिरूपस्य उन्नतिं करोति । परन्तु तदनन्तरं प्रशिक्षणदत्तांशस्य अति-अनुरूपतां प्रारभते इति कारणेन आदर्शस्य सामान्यीकरणक्षमता दुर्बलतां प्राप्तुं शक्नोति । नियमितीकरण गुणांकानाम् अथवा भारानाम् बृहत् मूल्यं प्राप्तुं निरुत्साहं कर्तुं त्रुटिकार्यं प्रति दण्डपदं योजयित्वा रेखीय तथा लॉजिस्टिक प्रतिगमनयोः कृते नियमितीकरणं प्रयोक्तुं शक्यते

अति-पैरामीटर् अति-मापदण्डाः “उच्चस्तरीयाः” मापदण्डाः सन्ति ये एकस्य प्रतिरूपस्य विषये संरचनात्मकसूचनाः वर्णयन्ति यत् आदर्शमापदण्डान् फिट् कर्तुं पूर्वं निर्णयः करणीयः, अति-मापदण्डानां उदाहरणानि येषां चर्चा अस्माभिः अद्यावधि कृता: शिक्षण दर अल्फा, नियमितीकरण लम्बदा ।

पार-मान्यता अति-मापदण्डानां इष्टतममूल्यानां चयनस्य प्रक्रिया मॉडलचयनम् इति कथ्यते । यदि वयं मॉडलचयनस्य समये एकमेव परीक्षणदत्तांशसमूहं पुनः पुनः उपयुञ्ज्महे तर्हि अस्माकं प्रशिक्षणदत्तांशस्य भागः भविष्यति तथा च मॉडलस्य अतियोग्यतायाः अधिका सम्भावना भविष्यति

समग्रदत्तांशसमूहः निम्नलिखितरूपेण विभक्तः अस्ति :

प्रशिक्षणदत्तांशसमूहः सत्यापनदत्तांशसमूहः परीक्षणदत्तांशसमूहः।

सम्बद्धाः लेखाः[सम्पादयतु]

https://upload.wikimedia.org/wikipedia/commons/thumb/c/ce/Bonsack_machine.png/640px-Bonsack_machine.png

सन्दर्भः https://mitsloan.mit.edu/ideas-made-to-matter/machine-learning-explained https://www.sas.com/en_us/insights/analytics/machine-learning.html

"https://sa.wikipedia.org/w/index.php?title=यन्त्रशिक्षणम्&oldid=476308" इत्यस्माद् प्रतिप्राप्तम्