यादव प्रकाश:

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

यादवप्रकाश: भेदभेदः [१] वेदान्तस्य एकस्याः शाखायाः विद्वान् वैष्णव आचार्यरामानुजस्य समकालीनः च आसीत् । सः काञ्चीनगरे प्रारम्भिकवर्षेषु रामानुजस्य गुरुषु अन्यतमः आसीत् । रामानुजः षोडशवर्षे यादवप्रकाशस्य विद्यालये सम्मिलितः इति कथ्यते ।

यादवप्रकाशस्य रामानुजाचार्यस्य च मध्ये हिन्दुधर्मस्य अनेकवैदिकग्रन्थानां व्याख्यायाः विषये प्रारम्भिकभेदाः उत्पन्नाः , यथा चण्डोग्योपनिषदः अनेन अन्ते रामानुजः यादवप्रकाशात् विच्छिद्य स्वस्य विशिष्ठद्वैत इति नाम्ना प्रसिद्धस्य विचारधारायाः व्याख्यानं कृतवान् |

श्रीवैष्णवपरम्परानुसारं यदा रामानुजः यादवप्रकाशस्य छात्रः आसीत् तदा रामानुजस्य यशः उदयस्य ईर्ष्या वर्धिता । अतः यादवप्रकाशः उत्तरभारतस्य गङ्गायाः भ्रमणकाले रामानुजात् मुक्तिं प्राप्तुं प्रयतितवान् । रामानुजस्य मातुलपुत्रः गोविन्दः एतत् अवगत्य रामानुजं चेतवति स्म, यः वृद्धस्य लुब्धकदम्पत्योः साहाय्येन समूहं त्यक्त्वा काञ्चीनगरं पलायितवान् । पश्चात् यादवप्रकाशः तस्य मूर्खताम् अवगत्य रामानुजस्य शिष्यः अभवत् । [२] [३]


मूलानि[सम्पादयतु]

यादव प्रकाशन जीवन मुख्य आकर्षण

सन्दर्भाः[सम्पादयतु]

  1. Nicholson 2010.
  2. "Ramanuja's Life History". SriVaishnavam. 
  3. "Yadava Prakasa plots to kill Ramanuja". Iskcon Times. Archived from the original on 2020-01-14. आह्रियत 2023-08-15. 
"https://sa.wikipedia.org/w/index.php?title=यादव_प्रकाश:&oldid=480837" इत्यस्माद् प्रतिप्राप्तम्