युङ्गमहोदयस्य विश्लेषणात्मकसिद्धान्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

युङ्ग-महोदयस्य विश्लेषणात्मकसिद्धान्तः अपि प्रसिद्धः अस्ति । एड्लर इव जङ्गः अपि फ्रायड् इत्यस्य सहकर्मी आसीत् । परन्तु वैचारिकभेदस्य कारणात् सः फ्रायड् इत्यनेन सह स्वस्य सम्बन्धं भङ्गयित्वा व्यक्तित्वस्य नूतना अवधारणाम् जनयति स्म, या वयं Analytical Theory of Personality इति जानीमः । कार्ल जङ्गः स्वसिद्धान्ते व्यक्तित्वस्य अनेकानाम् आयामानां निकटतया अध्ययनं कृतवान् । छात्राः, यदि वयं युङ्गस्य सिद्धान्तस्य गहनं विश्लेषणं कुर्मः तर्हि निम्नलिखितबिन्दुनाम् अन्तर्गतं तस्य अध्ययनं कर्तुं शक्नुमः-

1. व्यक्तित्वस्य परिभाषा/अवधारणा

2. व्यक्तित्वस्य तन्त्रम् अथवा संरचना

3. व्यक्तित्व गतिशीलता

4. व्यक्तित्वस्य विकासः

5. युंगस्य अध्ययनविधयः जङ्गः व्यक्तित्वं कथं परिभाषितवान् ?

व्यक्तित्वपरिभाषा[सम्पादयतु]

जङ्गः एतादृशः मनोवैज्ञानिकः अस्ति यः व्यक्तित्वार्थं मनः इति शब्दस्य अपि प्रयोगं कृतवान् अस्ति। सः व्यक्तित्वं व्यक्तिस्य मौलिकं अखण्डता इति परिभाषितुं प्रयतितवान् अस्ति । युंगस्य मते व्यक्तित्वस्य अभिप्रायः एकप्रकारस्य पूर्णता इति भवति, यस्मिन् तस्य व्यक्तिस्य सर्वाणि चेतन-अचेतन-प्रक्रियाः, भावनाः, चिन्तन-व्यवहाराः इत्यादयः समाविष्टाः भवन्ति । जङ्गः अपि आल्पोर्ट् इव तथ्यं स्वीकृतवान् यत् व्यक्तित्वं अस्मान् शारीरिकसामाजिकवातावरणेन सह समायोजितुं साहाय्यं करोति । युङ्गस्य मते प्रत्येकस्य व्यक्तिस्य जीवनस्य परमं लक्ष्यं तस्याः सिद्धेः आदर्शस्य विकासः एव भवति । यथा यथा यथा स्वस्य मूलसिद्धिः विकसिता भवति तथा तथा तस्य व्यक्तित्वं परिष्कृतं भवति ।

व्यक्तित्वस्य तन्त्रम् उत संरचना[सम्पादयतु]

युंगस्य मते व्यक्तित्वस्य मुख्यसंरचनाः निम्नलिखितरूपेण सन्ति-

1. चैतन्यं अहङ्कारं च

2. अचेतनम्

क) व्यक्तिगत-अचेतनम्

ख. सामूहिक अचेतनम्

3. आद्यरूपः

4. मनोवृत्तिः तथा कार्यम्

5. मनोवैज्ञानिकप्रकारः

व्यक्तित्वगतिशीलता[सम्पादयतु]

युंगस्य मते व्यक्तित्वं एकः जटिलः ऊर्जातन्त्रः अस्ति । जङ्गः शारीरिक-मानसिक-शक्तयोः अस्तित्वम् अपि स्वीकृतवान् । शारीरिकशक्तिः मानसिकशक्तिः, मानसिकशक्तिः शारीरिकशक्त्या च परिणतुं शक्यते इति युंगस्य मतम् । जङ्गः फ्रायड् इत्यनेन दत्तां कामेच्छां स्वीकृतवान्, परन्तु केवलं पौ ऊर्जा इति पूर्णतया न मन्यते स्म । युङ्गस्य मते कामेच्छा-

अ० सामान्यप्राणशक्तिः

ख. अन्यः संपीडितः मानसिकशक्तिः

एते द्वे प्रकारे ऊर्जा व्यक्तित्वेन कृते कार्ये ऊर्जां प्रयच्छन्ति।

कार्ययुङ्गः भौतिकशास्त्रस्य नियमैः मानसिकशक्तिकार्यं स्पष्टीकर्तुं प्रयतितवान् अस्ति तथा च अस्मिन् विषये निम्नलिखितत्रयसिद्धान्तान् प्रस्तावितवान् अस्ति -

1. विलोमानां नियमः

2. तुल्यतानियमः

3. एन्ट्रोपी इत्यस्य नियमः

व्यक्तित्वविकासः[सम्पादयतु]

फ्रायड इत्यादीनां मनोवैज्ञानिकानां इव जङ्गः अपि व्यक्तित्वविकासस्य अनेकपदार्थानाम् चर्चां कृतवान् अस्ति । युंगस्य मते मनुष्यस्य व्यक्तित्वं अनेकपदवीं गत्वा अन्ते व्यक्तिकरणं प्रति गच्छति । युंगस्य मते व्यक्तित्वस्य विकासः क्रमेण भवति । द्रवप्रवाहः अग्रे दिशि भवति इति क्रमः । न पृष्ठदिशि।

जङ्गः व्यक्तित्वविकासस्य निम्नलिखित चत्वारि चरणानि दत्तवान्-

1. बाल्यावस्था

2. आरंभिक-यौवनावस्था  

3. मध्यावस्था  

4. वृद्धावस्था  

1. बाल्यकालः युंगस्य मते एषः व्यक्तित्वविकासस्य प्रथमः चरणः अस्ति । यथा बालसूर्यस्य सम्पूर्णा आन्तरिकशक्तिः अस्ति अर्थात् - सर्वाणि शक्तयः आन्तरिकरूपेण वर्तन्ते, परन्तु कान्तिः तावत् न तावत्, बाल्यकालः अपि। अस्मिन् अवस्थायां कालपरिस्थितिनुसारं कालेन सह विकसितस्य प्राणे सर्वाणि शक्तिः आन्तरिकरूपेण वर्तन्ते । युंगस्य मते बाल्यकाले निम्नलिखितत्रयम् उपविभागाः सन्ति-

पु० अराजकः

B. राजतन्त्रीयः

ग. द्वैतवादी

2. प्रारम्भिकयौवनम्

एषः व्यक्तित्वविकासस्य द्वितीयः चरणः अस्ति, यः अतीव महत्त्वपूर्णः अस्ति । किशोरावस्थातः मध्यमवयसः यावत् कालः यौवनम् इति कथ्यते । युङ्गस्य मते अस्मिन् काले व्यक्तिस्य प्रवृत्तिः मुख्यतया बहिर्मुखी भवति, चेतनायाः भूमिका च प्रधानतया भवति । यौवने मनुष्यः स्वस्य बहूनि कार्याणि सम्पन्नं करोति यथा शिक्षासमाप्तिः, जीवनयापनार्थं कार्यं वा व्यापारं वा करोति इत्यादयः । अस्मिन् स्तरे मनुष्यः स्वतन्त्रं अस्तित्वं स्थापयितुं इच्छया मातापितृभ्यः शारीरिकं मानसिकं च स्वतन्त्रं भवितुम् इच्छति । युंगस्य मते व्यक्तित्वविकासस्य अस्मिन् चरणे व्यक्तिः वास्तविकतायाः व्यावहारिकतायाः च सम्मुखीभवति । एकप्रकारेण जीवनस्य अपराह्णः एव ।

3. मध्यावस्था

युंगस्य मते मध्यमवयः एकप्रकारस्य आत्मसाक्षात्कारस्य अवस्था अस्ति । ३५-४० वर्षाणि यावत् आरभ्यते । एतस्मिन् स्तरे मनुष्यः स्वस्य तादात्म्यं निर्मितवान् । स्वस्य कुटुम्बं निवसति, व्यापारः स्थापितः। युङ्गस्य मते अस्मिन् स्तरे मनुष्यः अन्तःकरणं कृत्वा किं नष्टं किं प्राप्तवान् इति चिन्तयति च । कदाचित् सः अनुभवति यत् तस्य जीवने यत् किमपि प्राप्तव्यम् आसीत्। प्राप्तः स इदानीं किञ्चन प्राप्तव्यं नावशिष्यते। अतः कदाचित् तस्मिन् निराशायाः भावः अपि उत्पन्नः भवितुं आरभते । युंगस्य मते मध्यमवयोः एकप्रकारेण जीवनस्य अपराह्णः एव ।

4. वृद्धावस्था- .

एषः व्यक्तित्वविकासस्य अन्तिमः चरणः अस्ति, यत् जङ्गः जीवनस्य सायं इति आह्वयति स्म । युङ्गः बाल्यकालस्य तुलनां उदयमानसूर्येण सह, जरा अस्तं गच्छन् सूर्येण सह च तुलनां कृतवान् । अस्मिन् व्यक्तिस्य चेतनक्रियाः न्यूनाः भवितुं आरभन्ते, क्रमेण सः अचेतनं प्रति गच्छति । अस्मिन् अवस्थायां व्यक्तिः मृत्युसमीपस्थः इति अनुभवितुं आरभते । अतः मनुष्यः स्वस्य अन्तःभावनानां प्राधान्यं ददाति ।

अस्मात् ज्ञायते यत् कथं व्यक्तित्वस्य क्रमेण विकासः भवति। व्यक्तित्वविकासस्य अध्ययनानन्तरं युंगस्य अध्ययनस्य पद्धतीनां विषये ज्ञातव्यं भवति ।

युंगस्य अध्ययनविधयः[सम्पादयतु]

जङ्गः व्यक्तित्वस्य गहनं व्यापकं च अध्ययनं विश्लेषणं च कर्तुं बहवः पद्धतयः प्रस्तावितवान्, येषु निम्नलिखितद्वयं प्रमुखौ-

क. शब्दसंयोग परीक्षा

ख. लक्षणविश्लेषणम्

क. शब्दसङ्गतिपरीक्षा

अचेतनानां विचारान् अवगन्तुं एषा परीक्षा उपयुज्यते। एषा प्रक्षेपणविधिः, या परोक्षपरीक्षाविधिः अपि वक्तुं शक्यते । अस्मिन् व्यक्तिः उत्तेजकशब्दः कथ्यते । प्रथमं यत् शब्दं श्रुत्वा मनुष्यस्य मनसि आगच्छति, तस्य तत् वचनं वक्तव्यं भवति। यद्वचनं पुरुषविशेषेण कथ्यते । तदधारेण तस्य अचेतनचित्तस्य ग्रन्थिः अवगन्तुं प्रयत्नः क्रियते ।

ख. लक्षणविश्लेषण- .

अस्मिन् पद्धत्या व्यक्तिना रोगी वा ये लक्षणानि कथितानि तानि मनसि कृत्वा अचेतनचित्तस्य अवगमनेन समस्यायाः समाधानं भवति।

युङ्गस्य सिद्धान्तस्य मूल्याङ्कनम्[सम्पादयतु]

गुणाः[सम्पादयतु]

युङ्गेन प्रस्ताविताः व्यक्तित्वसिद्धान्तस्य केचन गुणाः सन्ति, येषां व्याख्या निम्नलिखितबिन्दुनाम् अन्तर्गतं कर्तुं शक्यते-

1. सामूहिक अचेतनस्य अवधारणा- .

जङ्गः स्वस्य व्यक्तित्वसिद्धान्ते "सामूहिक-अचेतन" इति नूतना अवधारणा प्रस्ताविता । अचेतनचित्तस्य स्वरूपं सम्यक् अवगन्तुं एतत् अतीव प्रशंसनीयं सोपानम् इति मनोवैज्ञानिकाः मन्यन्ते ।

2. मनोवैज्ञानिक प्रकार- .

जङ्गः व्यक्तित्वसंरचनायाः अन्तर्गतं मनोवैज्ञानिकप्रकारे अष्टप्रकारस्य व्यक्तित्वप्रकारस्य चर्चां कृतवान् अस्ति । यथा बहिर्मुखी चिन्तनप्रकार, बहिर्मुखी भावनाप्रकार, अन्तःमुखीचिन्तनप्रकारः, अन्तःमुखीभावप्रकारः इत्यादयः। मनोवैज्ञानिकानां मतं यत् एतेषां मनोवैज्ञानिकप्रकारानाम् शोधमूल्यं अत्यन्तं उच्चम् अस्ति । अतः अस्मात् दृष्ट्या अपि युंगस्य व्यक्तित्वसिद्धान्तः अतीव महत्त्वपूर्णः अस्ति ।

3. व्यक्तिकरणस्य अवधारणा- .

युंगस्य व्यक्तिकरणस्य अवधारणा अपि अनेकेषां मनोवैज्ञानिकानां विशेषतः मास्लोवः अत्यन्तं प्रशंसिता आसीत् । मास्लो इत्यस्य मतं यत् तेन दत्तस्य आत्म-वास्तविकीकरणस्य अवधारणायाः वास्तविकः आधारः युंगस्य व्यक्तिकरणस्य अवधारणा एव ।

4. व्यवहारनिर्धारणे भविष्यस्य भूमिका- .

युंग इत्यनेन प्रस्तावितः विचारः यत् भविष्यम् अपि व्यक्तिस्य व्यवहारस्य निर्धारकेषु महत्त्वपूर्णं कारकम् अस्ति, तस्य प्रशंसा अनेकेषां मनोवैज्ञानिकानां कृते कृता विशेषतः हेनरी मरे एड्लरयोः व्यक्तित्वसिद्धान्ते तस्य प्रभावः अधिकं स्पष्टतया दृश्यते ।

5. शब्दसङ्गतिपरीक्षा

जङ्गः व्यक्तित्वसंरचना, गतिशीलता, विकासः च अध्ययनार्थं शब्दसंयोगपरीक्षां प्रस्तावितवान्, यत् पश्चात् रोशार्कपरीक्षा, झूठसंरचना तकनीक इत्यादीनां मनोवैज्ञानिकपरीक्षाणां निर्माणार्थं प्रेरणास्रोतः अभवत्

सीमा[सम्पादयतु]

युंगस्य व्यक्तित्वसिद्धान्तस्य मुख्यदोषाः निम्नलिखितरूपेण सन्ति-

1. स्थिरतायाः क्रमबद्धतायाः च अभावः

समीक्षकाणां मते युंगस्य सिद्धान्ते स्थिरतायाः क्रमस्य च अभावः अस्ति । विरोधाभासपूर्णतथ्यपूर्णत्वात् तस्य समग्ररूपेण व्यक्तित्वस्य अवधारणा का इति आदौ अन्ते यावत् न ज्ञायते ।

2. अवैज्ञानिक एवं व्यक्तिपरक- .

समीक्षकाः अपि मन्यन्ते यत् युंगस्य सिद्धान्ते धर्मस्य, अलौकिकस्य, रहस्यमयस्य च विचारस्य अतिरिक्तता अस्ति। अतः एषः वैज्ञानिकः सिद्धान्तः नास्ति।

3. आर्किटेक्चरस्य अवधारणा निरर्थकसंकल्पना- .

एडवर्ड ग्लोवरस्य मते युङ्गस्य आर्किटाइपस्य अवधारणा निरर्थकम् अस्ति । उपर्युक्तवर्णनात् एतत् अवगन्तुं शक्यते यत् युंगस्य व्यक्तित्वसिद्धान्तस्य महत्त्वं काः सीमाः च सन्ति । केचन दोषाः सन्ति चेदपि युंगस्य व्यक्तित्वसिद्धान्तः अतीव लोकप्रियः अभवत्, विशेषतः अमेरिकनमनोवैज्ञानिकानां मध्ये, अद्यापि तस्य सिद्धान्तस्य विषये बहवः संशोधनाः क्रियन्ते

फ्रायड विरुद्धम् एडलर[सम्पादयतु]

मनोविज्ञानस्य इतिहासे एड्लरः जङ्गः च फ्रायडस्य प्रमुखौ मनोवैज्ञानिकौ इति प्रसिद्धौ स्तः । एते त्रयः अपि मनोवैज्ञानिकाः व्यक्तित्वं विशेषरूपेण व्याख्यातवन्तः, यत् भवता अध्ययनं कृतम् । अतः तयोः सादृश्यं किं किं किं भेदाः इति ज्ञातुं अपि अतीव महत्त्वपूर्णं भवति । फ्रायड्-युंगयोः व्यक्तित्वसिद्धान्तस्य विषये ज्ञातव्यम् ।

(फ्रॉयड बनाम युंग) २.

1. फ्रायडः जङ्गः च मानसिकशक्तिः इति अवधारणाम् अङ्गीकृतवन्तौ, परन्तु तदपि तयोः मध्ये भेदः अस्ति । फ्रायडस्य मते मानसिकशक्तेः स्रोतः यौनवृत्तिः अस्ति तथा च युंगस्य मते शारीरिकप्रक्रिया अस्ति ।

2. उभौ अचेतनस्य अवधारणाम् अङ्गीकृतवन्तौ किन्तु फ्रायडस्य अचेतनं केवलं व्यक्तिगतं भवति, यदा तु जङ्गः अचेतनस्य द्वौ भेदौ कृतवान्-

A. व्यक्तिगत अचेतनं च

ख. सामूहिक अचेतन

3. फ्रायडस्य मते व्यक्तिस्य व्यवहारनिर्धारणे केवलं पूर्वानुभवानाम् एव भूमिका भवति, यदा तु युङ्गस्य मते पूर्वानुभवैः सह भविष्यस्य लक्ष्याणि अपि व्यवहारनिर्धारणे भूमिकां निर्वहन्ति। फ्रायडस्य युंगस्य च व्यक्तित्वसिद्धान्तस्य किं किं साम्यं भेदं च अस्ति।

(फ्रॉयड् एडलरः च)

1. फ्रायड् जैविककारकान् व्यवहारस्य प्रमुखनिर्धारकान् मन्यते स्म, एड्लरः सामाजिककारकाणां विषये बलं ददाति स्म ।

2. फ्रायड् इत्यनेन व्यक्तिस्य पूर्वानुभवाः वर्तमानव्यवहारस्य मुख्यकारणं मन्यन्ते, एड्लरः तु भविष्यस्य लक्ष्याणि व्यवहारस्य निर्धारकं मन्यते, केवलं जन्मक्रमस्य अवधारणा एव त्यक्त्वा। सः नियतवादं वा व्यक्तिस्य व्यवहारनिर्धारणे पूर्वानुभवानाम् महत्त्वं वा न अवगच्छति स्म ।

3. फ्रायड् यौन-प्रेरणं मनुष्यस्य महत्त्वपूर्णं चालनं मन्यते स्म यदा एड्लरः अन्ततः व्यक्तिस्य सामाजिक-अभिमुखीकरणं स्वस्य महत्त्वपूर्णं प्रेरणा इति मन्यते स्म

4. फ्रायड् स्वस्य सिद्धान्ते अचेतनमनसः अधिकतमं बलं दत्तवान्, एड्लरः चेतनमनसः विषये अधिकं बलं दत्तवान् ।

5. एड्लरः स्वसिद्धान्ते व्यक्तिस्य अपूर्णतायाः, व्यक्तित्वस्य अव्याख्यातत्वस्य च उपरि बलं दत्तवान्, यदा तु फ्रायडस्य सिद्धान्ते एतेषु विषयेषु बलं न दत्तम्।

उपर्युक्तविमर्शात् सुविदितं भवति यत् फ्रायडस्य एडलरस्य च व्यक्तित्वसिद्धान्तः परस्परं कथं भिन्नः अस्ति।

सारांशः[सम्पादयतु]

जिज्ञासुः छात्राः, उपर्युक्तविमर्शात् भवन्तः त्रयाणां मनोवैज्ञानिकानां फ्रायड्, एडलर, युंग इत्यादीनां व्यक्तित्वसिद्धान्तस्य विषये ज्ञातवन्तः। फ्रायडस्य सिद्धान्तस्य नाम मनोविश्लेषणात्मकसिद्धान्तः, एडलरस्य सिद्धान्तस्य नाम व्यक्तिगतमनोविज्ञानसिद्धान्तः, युंगस्य सिद्धान्तः विश्लेषणात्मकसिद्धान्तः इति कथ्यते । एतेषां त्रयः अपि विद्वांसः विशेषरूपेण व्यक्तित्वं विवक्षितवन्तः । एड्लरः जङ्गः च फ्रायड् इत्यस्य निकटसहकारिणौ आस्ताम्, परन्तु वैचारिकभेदस्य कारणात् तौ (एड्लरः जङ्गः च) फ्रायड् इत्यस्य मुख्यविरोधिनः इति अपि प्रसिद्धौ आस्ताम् एतेषां त्रयाणां मनोवैज्ञानिकानां सिद्धान्तानां स्वकीयं महत्त्वं, सीमाः च सन्ति । केषाञ्चन अवधारणानां आधारेण तेषु सादृश्यं भवति, केचन भेदाः अपि सन्ति ।  

सम्बद्धाः लेखाः[सम्पादयतु]