रि-भोईमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रि-भोईमण्डलम् (Ri-Bhoi District) मेघालयराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं नोङपोनगरम्

रि-भोईमण्डलम्
मण्डलम्
मेघालयराज्ये रि-भोईमण्डलम्
मेघालयराज्ये रि-भोईमण्डलम्
Country भारतम्
States and territories of India मेघालयम्
Area
 • Total २,३७८ km
Population
 (२००१)
 • Total १,९२,७९५
Website http://ribhoi.gov.in/

भौगोलिकम्[सम्पादयतु]

जैनतियाहिल्स् मण्डलस्य विस्तारः २३७८ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे जैनतियाहिल्स्, पश्चिमे पूर्व खासिहिल्स्, असमराज्यम् च, उत्तरे असमराज्यम्, दक्षिणे बाङ्ग्लादेशः च अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२००१ जनगणनानुगुणं जैनतियाहिल्स् मण्डलस्य जनसङ्ख्या २५८३८० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १०९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १०९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३४.०२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५१ अस्ति । अत्र साक्षरता ७७.२२ % अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

अस्मिन्नेव मण्डले नोङ्खैलेम् अभया अरण्यम् बहू प्रसिद्धम् वीक्षणीयस्थलम् अस्ति।

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=रि-भोईमण्डलम्&oldid=458772" इत्यस्माद् प्रतिप्राप्तम्