रुद्रटः
नेविगेशन पर जाएँ
खोज पर जाएँ
ऱुद्रटः (Rudrata) एकः संस्कृतकविः वर्तते । एतस्य शतानन्दः इत्यपि नामान्तरम् ।एतस्य पितुः नाम वामुकभट्टः इति । एषः सामवेदस्य पाठकः आसीत् । एतस्य मूलं स्थानं काश्मीरः आसीत् इति ऊहः क्रियते नामसाम्येन । रुद्रटः भामह-दण्डिनोरपेक्षया अधिकान् अलङ्कारान् प्रदर्शितवान् । एतेन काव्यालङ्कारः इति ग्रन्थः लिखितः ।
सम्बद्धाः लेखाः[सम्पादयतु]
बाह्यसम्पर्कतन्तुः[सम्पादयतु]
- A History of Chess, Murray
- Edwin Gerrow, Sanskrit poetics in History of Indian Literature
- S. K. De, History of Sanskrit Poetics
- P. V. Kane, History of Sanskrit Poetics
- Kavalankara of Rudrata, Sanskrit text
]