रौद्रम् रणम् रुधिरम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रौद्रम् रणम् रुधिरम्
రౌద్రం రణం రుధిరం
सञ्चिका:RRR Poster.jpg
नाट्यविमोचनपोस्टरं
निर्देशकः एस् एस् राजमौली
निर्माता डी वी वी दानय्या
नाट्यरूपकारः एस् एस् राजमौली
कथाकारः

के वी विजयेन्द्र प्रसाद

संवादकर्ता
अभिनेतारः
सङ्गीतनिर्देशकः एम् एम् कीरावणी
चित्रपटनिर्माता के के सेन्थिल कुमार
सम्पादकः ए श्रीकर प्रसाद
स्टुडियो डी वी वी एन्टर्टेन्मेन्ट्
वितरणकर्ता
चलच्चित्रमुक्तिदिवसः [[Category:वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २ films]]25  2022 (2022-03-25)
चालनसमयः 182 मिनट[१]
देशः भारतम्
अर्थसङ्कल्पः ₹५,५०० मिलियन्[२]
बाक्स् आफिस् ₹४,८५०–५,००० मिलियन् (3 दिनानि)[३][४][५][६]

आर् आर् आर् (RRR) वा रौद्रम् रणम् रुधिरम् (तेलुगु: రౌద్రం రణం రుధిరం) २०२२ तमे वर्षे तेलुगुभाषायाः महाकाव्यकालस्य एक्शन् नाट्यचलच्चित्रम् अस्ति, निर्देशकः एस् एस् राजमौली यः के वी विजयेन्द्र प्रसादेन सह चलच्चित्रं लिखितवान् । डी वी वी एन्टर्टेन्मेन्ट् इत्यस्य डी वी वी दानय्या इत्यनेन निर्मितम् अस्ति । अस्मिन् चलच्चित्रे जूनियर् एन् टि आर्, राम चरण, अजय देवगन, आलिया भट्ट, श्रिया सरन्, समुतिरकनी, रे स्टीवेन्सन्, एलिसन् डूडी, ओलिविया मॉरिस् च अभिनयम् अकुर्वन् ।

सम्बद्धाः लेखाः[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

  1. Seta, Fenil (19 March 2022). "RRR Censor report: 'F***ing' and 'B***h' removed from the Telugu version; makers had voluntarily reduced the film's duration by 5 minutes in December 2021". Bollywood Hungama. आह्रियत 21 March 2022. 
  2. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; b2 इत्यस्य आधारः अज्ञातः
  3. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; toi3 इत्यस्य आधारः अज्ञातः
  4. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; bh3 इत्यस्य आधारः अज्ञातः
  5. K., Janani (28 March 2022). "Jr NTR, Ram Charan and SS Rajamouli's RRR rakes in Rs 500 crore in just 3 days, creates record". India Today. आह्रियत 28 March 2022. 
  6. "RRR Collections: SS Rajamouli Film Grosses a Staggering Rs 500 Crore in 3 Days". News18. 28 March 2022. आह्रियत 28 March 2022. 
"https://sa.wikipedia.org/w/index.php?title=रौद्रम्_रणम्_रुधिरम्&oldid=466712" इत्यस्माद् प्रतिप्राप्तम्