लशुनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लशुनम् / Garlic
Allium sativum, विलियम् उड्स् भिलस्यMedical Botany,१७९३, पुस्तकतः संग्रहीतम् ।
Allium sativum, विलियम् उड्स् भिलस्यMedical Botany,१७९३, पुस्तकतः संग्रहीतम् ।
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
विभागः Magnoliophyta
वर्गः Liliopsida
गणः Asparagales
कुलम् Alliaceae
उपकुलम् Allioideae
ट्राइबस् Allieae
वंशः Allium
जातिः A. sativum
द्विपदनाम
Allium sativum
कैरोलास् लिनियास्

इदं लशुनं भारते अपि वर्धमानः कश्चन कन्दविशेषः । इदम् अपि सस्यजन्यः आहारपदार्थः । एतत् लशुनम् आङ्ग्लभाषायां Garlic इति उच्यते । एतत् लशुनम् उपसेचनस्य, शाकान्नस्य, चित्रान्नस्य, क्वथितस्य, सारस्य, व्यञ्जनस्य, दाधिकस्य, ताक्रस्य इत्यादीनां निर्माणे उपयुज्यते । अन्येषां दाधिकानाम् अपि लशुनस्य व्याघरणं दीयते । कुत्रचित् प्रतिदिनं लशुनस्य येन केन प्रकारेण वा सेवनं भवति एव । प्रतिदिनस्य पाके लशुनम् उपयुज्यते एव । अस्य लशुनस्य उत्पादनम् अत्यधिकप्रमाणेन भवति चीनादेशे । तदनन्तरं द्वीतीये स्थाने अस्ति भारतदेशः । लशुनस्य आयातनिर्यातादिकम् अपि महता प्रमाणेन प्रचलति । लशुनम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन अपि उपयुज्यते ।

आयुर्वेदस्य अनुसारम् अस्य लशुनस्य स्वभावः[सम्पादयतु]

१ एतत् लशुनं वस्तुतः औषधानाम् आगरः । तदा तदा वा लशुनस्य सेवनं भवितुम् अर्हति ।
२ उदरबाधाम् आम्लपित्तं च निवारयति लशुनम् ।
३ 'कोलेस्ट्राल्' इति यत् उच्यते तस्य अपि परमौषधं लशुनम् एव ।
४ एतत् लशुनं पृष्ठवेदनाम् अपि हरति । वेदना यत्र अस्ति तत्र लशुनतैलं लेपयित्वा मर्दनं क्रियते चेत् वेदना बहुशीघ्रम् अपगच्छति ।

चित्रवीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लशुनम्&oldid=396071" इत्यस्माद् प्रतिप्राप्तम्