लिन्डा लव्लेस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Linda Lovelace
Lovelace in 1973
जन्म Linda Susan Boreman
(१९४९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-१०)१०, १९४९
The Bronx, New York, U.S.
मृत्युः २२, २००२(२००२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ४-२२) (आयुः ५३)
Denver, Colorado, U.S.
शान्तिस्थानम् Parker Edit this on Wikidata
वृत्तिः फलकम्:Csv
भार्या(ः)
  • Chuck Traynor (m. 1971; div. 1975)
  • Larry Marchiano (m. 1976; div. 1996)
अपत्यानि 3
हस्ताक्षरम्

വർഗ്ഗം:ഒപ്പുകൾ ഉൾപ്പെടുത്തിയിട്ടുള്ള ജീവചരിത്രങ്ങൾ വർഗ്ഗം:Articles with hCards

लिण्डा लवलेस् (जन्म लिण्डा सुसान बोरमैन् ; १९४९ जनवरी १० – २००२ तमस्य वर्षस्य एप्रिल २२) अमेरिकन-अश्लील-अभिनेत्री आसीत्, १९७२ तमे वर्षे कट्टर-चलच्चित्रे Deep Throat इत्यस्मिन् भूमिकायाः कृते प्रसिद्धा । यद्यपि एतत् चलच्चित्रं महतीं सफलतां प्राप्तवान् तथापि पश्चात् बोर्मन् इत्यनया उक्तं यत् तस्याः दुर्व्यवहारकः पतिः चक् ट्रेनर् इत्यनेन तां धमकी दत्ता, बाध्यतां च दत्तवती । परन्तु तत् निर्बन्धित अभिनयः लिण्डा इत्यस्याः प्रथमा रतिचित्राभिनेत्री इति दुर्लभं अभिलेखं दत्तवान् । Ordeal, इति स्वस्य आत्मकथायां सा पर्दापृष्ठे किं घटितम् इति वर्णितवती । पश्चात् सा पुनर्जन्मप्राप्तः क्रिश्चियनः अभवत्, अश्लीलचित्रविरोधी आन्दोलनस्य पक्षधरः च अभवत् । [१]

प्रारम्भिक जीवन[सम्पादयतु]

बोर्मन् इत्यस्य जन्म १९४९ तमे वर्षे जनवरीमासे १० दिनाङ्के न्यूयॉर्क-नगरस्य ब्रॉन्क्स्-नगरे श्रमिकवर्गस्य परिवारे अभवत् । पश्चात् सा दुःखदपरिवारे वर्धमानस्य वर्णनं कृतवती, यस्याः पुलिस-अधिकारिणः जॉन् बोरेमैन् इत्यस्य पुत्री, यः दुर्लभतया गृहं आगच्छति स्म, डोरोथी बोरेमैन् (née Tragny) इत्यस्याः च अशिष्टस्य, प्रेमहीनस्य, दबंगस्य च परिचारिकायाः वर्णनं कृतवती सा निजकैथोलिकविद्यालयेषु अध्ययनं कृतवती, यत्र सेण्ट् जॉन् द बैप्टिस्ट् ( Yonkers, New York ), मारिया रेजिना उच्चविद्यालयः च सन्ति । लिण्डा उच्चविद्यालये "मिस् होली होली" इति उपनाम अर्जितवती यतः सा यौनक्रियाकलापं परिहरितुं स्वस्य तिथयः सुरक्षितदूरे एव स्थापयति स्म [२] यदा बोर्मन् १६ वर्षीयः आसीत् तदा तस्याः पितुः न्यूयॉर्कनगरस्य पुलिसात् निवृत्तेः अनन्तरं तस्याः परिवारः डेवी, फ्लोरिडा-नगरं गतः विभागः। [३]

२० वर्षे सा प्रथमं बालकं जनयति स्म, विवाहात् बहिः जातः, मातुः वञ्चनं कृत्वा दत्तकग्रहणं कृतवती । ततः शीघ्रमेव सा न्यूयॉर्कनगरं प्रत्यागत्य निवसितुं, सङ्गणकविद्यालये अध्ययनं च कर्तुं च प्रवृत्ता । तत्र सा कारदुर्घटनायां सम्मिलितवती, रक्ताधानस्य आवश्यकतां जनयन्तः अपि तीव्राः चोटाः अभवन् । रक्ताधानस्य यकृतशोथस्य दूषणस्य सम्यक् परीक्षणं न कृतम्, अतः १८ वर्षाणाम् अनन्तरं तस्याः यकृत्प्रत्यारोपणस्य आवश्यकता अभवत् । [२]

चरितम्‌[सम्पादयतु]

अश्लीलता[सम्पादयतु]

मातापितृगृहे स्वस्थतां प्राप्य बोर्मन् चक् ट्रेनर् इत्यनेन सह सम्पर्कं कृतवती । बोरेमैन् इत्यस्य मते ट्रेनरः प्रथमं आकर्षकः, पालनीयः च आसीत्, परन्तु पश्चात् हिंसकः, दुर्व्यवहारं च कृतवान् । सः न्यूयॉर्कनगरं गन्तुं आग्रहं करोति, यत्र सः तस्याः प्रबन्धकः, दलालः, पतिः च भवति । [२]

कथितं यत् ट्रेनरस्य आग्रहेण बोर्मन् शीघ्रमेव कट्टर " लूप्स् " इत्यस्मिन् लघु ८ इत्यस्मिन् लिण्डा लव्लेस् इत्यस्य रूपेण अभिनीतः पीप् शो कृते निर्मिताः एम एम मूकचलच्चित्राः।

१९६९ तमे वर्षे बोर्मन् डोगरामा ( Dog Fuker इति अपि प्रसिद्धम्) इति पशुचित्रे अभिनयम् अकरोत् । पश्चात् सा अङ्गीकृतवती यत् यावत् अन्यथा सिद्धं न भवति तावत् मूलपाशानां बहवः कदापि चलच्चित्रे दृश्यन्ते इति । [२] [४] २०१३ तमे वर्षे वास्तवतः चलच्चित्रस्य शूटिंग् कृतवान् कैमरामैन् लैरी रेवेन् प्रथमवारं तस्य विषये उक्तवान्, बोरेमैन् इच्छुकः प्रतिभागी अस्ति, बलस्य उपयोगः न कृतः इति आग्रहं कृतवान् गोलीकाण्डे उपस्थितः प्यादातारकः एरिक् एडवर्ड्सः अपि तथैव दावान् अकरोत् यत् बलस्य स्पष्टः उपयोगः नास्ति, बोर्मन् च सहकारी कलाकारः इति भासते इति [५]

१९७१ तमे वर्षे बोर्मन् गोल्डन् शावर इति चलच्चित्रे Piss Orgy इति अपि अभिनयम् अकरोत् ।

कम्प्यूटर प्रोसेसिंग समन्वय प्रणाली लिण्डा इत्यस्य नाम लिण्डा लव्लेस् इत्यस्य नामधेयेन अभवत् । एतत् नाम सङ्गणकस्य अग्रगामी Ada Lovelace इत्यस्य नामधेयेन निर्मितायाः प्रोग्रामिंगभाषायाः Ada इत्यस्मात् प्रेरितम् ।

चक ट्रेनर इत्यस्य विरुद्धं आरोपः[सम्पादयतु]

ट्रेनर् इत्यस्य तलाकं दातुं स्वसूटमध्ये सा अवदत् यत् सः तां बन्दुकस्य निशानेन अश्लीलचित्रे बाध्यं कृतवान् तथा च डीप् थ्रोट् इत्यस्मिन् तस्य ताडनात् क्षताः तस्याः पादौ दृश्यन्ते इति सा अवदत् यत् तस्याः पतिः "तस्याः शिरसि बन्दुकं निदर्श्य एतानि कार्याणि कर्तुं बाध्यं करिष्यति" इति । बोरेमैन् स्वस्य आत्मकथायां अवदत् यत् तस्याः विवाहः हिंसा, बलात्कारः, बलात् वेश्यावृत्तिः, निजीअश्लीलचित्रं च व्याप्तम् आसीत् । सा Ordeal इत्यस्मिन् लिखितवती : ट्रेनर् इत्यस्य विरुद्धं तस्याः तलाकस्य सूट् मध्ये सा अवदत् यत् सः तां बन्दुकस्य निशानेन अश्लीलचित्रे बाध्यं कृतवान् तथा च सा ताडनात् तस्याः पादौ गहनानि कटनानि द्रष्टुं शक्नोति इति। सा अवदत् यत् तस्याः पतिः तस्याः शिरसि बन्दुकं निदर्श्य एतानि कार्याणि कर्तुं बाध्यं करिष्यति। सा कथयति यत् तस्याः विवाहः हिंसा, बलात्कारः, बलात् वेश्यावृत्तिः, निजीअशोभनता च इत्यादिभिः पीडितः आसीत् ।

मार्चियानो इत्यनेन सह विवाहः[सम्पादयतु]

१९८६ तमे वर्षे लिण्डा लव्लेस्, लैरी मार्चियानो च

१९७६ तमे वर्षे बोर्मन् इत्यस्य विवाहः लैरी मार्चियानो इत्यनेन सह अभवत्, यस्य पश्चात् शुष्कपट्टिकाव्यापारः आसीत् । तेषां द्वौ बालकौ आस्ताम्, डोमिनिक (जन्म १९७७), लिण्ड्से (जन्म १९८०) च । ते लाङ्ग-द्वीपस्य लघुनगरे सेण्टर-मोरिचेस्-नगरे निवसन्ति स्म । बोरेमैन् यकृत् प्रत्यारोपणं कुर्वन् आसीत्, यत् कारदुर्घटने तस्याः चोटैः आवश्यकम् आसीत्, यदा सा रक्ताधानं प्राप्तवती यस्य अपर्याप्तपरीक्षणं जातम् किञ्चित्कालं यावत् विवाहः विशेषतः मातृत्वं च तस्याः किञ्चित् स्थिरतां सुखं च दत्तवान् । परन्तु १९९० तमे वर्षे मार्चियानो इत्यस्य व्यवसायः दिवालिया अभवत्, ततः परिवारः कोलोराडो -नगरं गतः । [३]

द अदर हॉलीवुड् -इत्यस्मिन् बोरेमैन् मार्सियानो इत्यस्याः महतीं अनादरं चित्रितवान्, यः बहु मद्यपानं करोति स्म, स्वसन्ततिं प्रति वाचिकं दुर्व्यवहारं करोति स्म, यदा कदा तस्याः प्रति हिंसकः भवति स्म १९९६ तमे वर्षे तयोः तलाकः नागरिकः आसीत्, तौ जीवनपर्यन्तं सम्पर्कं कृतवन्तौ ।

अश्लीलताविरोधी कार्यकर्तृत्वम्[सम्पादयतु]

१९८० तमे वर्षे ऑर्डील् इति ग्रन्थस्य प्रकाशनेन सह बोर्मन् अश्लीलचित्रविरोधी आन्दोलने सम्मिलितः । At a press conference announcing the ordeal, सा प्रथमवारं सार्वजनिकरूपेण ट्रेनरविरुद्धं उपर्युक्तानि बहवः आरोपाः सार्वजनिकरूपेण कृतवती। तया सह आन्द्रिया ड्वर्किन्, कैथरीन मैककिन्नन्, ग्लोरिया स्टैनेम्, अश्लीलचित्रविरुद्धस्य महिलानां सदस्याः च अभवन् । बोर्मन् अश्लीलचित्रस्य विरुद्धं उक्तवती यत् सा दुर्व्यवहारः, बाध्यता च अभवत् इति । सा नारीवादीसमूहानां पुरतः, महाविद्यालयेषु, अश्लीलतायाः विषये सर्वकारीयसुनवायेषु च वदति स्म ।

अन्तिमवर्षेषु मृत्युः च[सम्पादयतु]

बोर्मन् १९७० तमे वर्षे कारदुर्घटनायाः अनन्तरं रक्ताधानात् यकृतशोथं प्राप्य यकृत्प्रत्यारोपणं कृतवान् । २००१ तमे वर्षे सा ई! ट्रू हॉलीवुड् स्टोरी इत्यनेन लेग् शो इति पत्रिकायाः कृते लिण्डा लव्लेस् इत्यस्य रूपेण अधोवस्त्रस्य शूटिंग् कृतम् | [६]

परंपरा[सम्पादयतु]

बोर्मन् इत्यस्य डीप थ्रोट् इत्यस्मिन् संलग्नता २००५ तमे वर्षे इन्साइड् डीप् थ्रोट् इति वृत्तचित्रे अन्वेषितविषयेषु अन्यतमम् आसीत् ।

चलचित्रम्[सम्पादयतु]

  • डोगरामा (१९६९) २.
  • मूत्र नंगा नाच (१९७१) २.
  • गभीर गला (१९७२) २.
  • द कन्फेशन्स् आफ् लिण्डा लवलेस् (१९७४) २.
  • गभीर गले भाग द्वितीय (1974) नर्स लवलेस के रूप में
  • राष्ट्रपतिपदार्थं लिण्डा लवलेस् (१९७५) २.

ग्रन्थसूची[सम्पादयतु]

अन्यानि पुस्तकानि : १.:

  • जैक स्टीवेन्सन् (संपादक): फ्लेशपोट्: सिनेमायाः सेक्सुअल् मिथ् मेकर्स् एण्ड् टबू ब्रेकर्स् (हेडप्रेस्, इङ्ग्लैण्ड् २०००), लवलेस् इत्यनेन सह साक्षात्कारं दर्शयति ।

अपि द्रष्टव्यम्[सम्पादयतु]

  • अश्लीलताविरुद्ध स्त्री
  • <i id="mwAYQ">अग्निपरीक्षा</i> (आत्मकथा)

सन्दर्भः[सम्पादयतु]

  1. Briggs, Joe. "Linda Lovelace dies in car crash - UPI.com". United Press International. Archived from the original on April 23, 2015. आह्रियत 27 April 2015. "By 1980 she had become a mother of two, a born-again Christian, and a feminist -- and was living on welfare as her husband tried to make ends meet as a cable installer on Long Island. She had already become the feminist poster child for the demeaning effects of pornography, turning up in Andrea Dworkin's 1979 book "Pornography: Men Possessing Women."" 
  2. २.० २.१ २.२ २.३ Briggs, Joe Bob (April 25, 2002). "Linda's Life". National Review. Archived from the original on March 29, 2007. आह्रियत March 16, 2007. 
  3. ३.० ३.१ "Linda Lovelace". Arlindo-correia.org. Archived from the original on January 21, 2013. आह्रियत 2013-04-27. 
  4. Linda Lovelace, Ordeal, pages 105–113 and 194, cited by "PETA and a Pornographic Culture, II". by Carol Adams, Feminists for Animal Rights, April 1994. Retrieved July 17, 2007.
  5. "Eric Edwards: Twilight of a Shy Porn Star". October 6, 2013. Archived from the original on August 10, 2016. आह्रियत August 5, 2016. 
  6. Whitington, Paul (September 1, 2013). "Porn-again Christian". Irish Independent. आह्रियत September 5, 2020. 
  7. "Greil Marcus - Notes on the making of A New Literary History of America - Part 5 - "The speech of our time”". Harvard University Press Blog. आह्रियत 13 May 2023. 

बाह्यनेत्रम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लिन्डा_लव्लेस्&oldid=477481" इत्यस्माद् प्रतिप्राप्तम्