सामग्री पर जाएँ

कोलोराडो

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुद्रा

कोलोराडो संयुक्तराज्‍य-अमेरिका देशस्‍य राज्यम् अस्‍ति। राज्यस्य राजधानी डेन्वर् नगरम्। राज्यस्य मुख्यः भागः दक्षिणराकी पर्वत श्रेणी प्रदेशे स्थितः। राज्यस्य नाम्नः आधारः कोलोराडो नदी। राज्यस्य उत्तरदिशि ययोमिंग्, पश्चिमदिशि यूटा, दक्षिणदिशि नव मेक्सिको, पूर्व दिशि नेब्रास्का राज्यानि स्थितानि सन्ति। कोलोराडोप्रदेशे अनेके पर्वताः, वनानि, नद्यः च सन्ति। राज्यपालः डेमोक्राट् पक्षस्य जान् हिकेन्लूपर्। राज्यस्य प्रधानं विमाननिस्थानकं डेन्वर् अन्तर्राष्ट्रीयविमाननिस्थानकम्

भूगोलम्

[सम्पादयतु]

कोलोराडोराज्यस्य राजधानी डेन्वर् नगरम्। डेन्वर्-अरोरा संयुक्तप्रदेशस्य जनसंख्या ३११०४३६[१]

राज्यस्य प्रमुखधर्माः[२]:

मण्डलानि

[सम्पादयतु]

कोलोराडोराज्ये ६४ मण्डलानि सन्ति। तेषु बृहत् मण्डलं लास् अनिमास् मण्डलम्।

  1. United States Census Bureau, Census 2000 Summary, File 1, Bureau of the Census, Suitland, Maryland
  2. "U.S. Religion Map and Religious Populations – U.S. Religious Landscape Study – Pew Forum on Religion & Public Life". Religions.pewforum.org. आह्रियत 2010-07-30. 
"https://sa.wikipedia.org/w/index.php?title=कोलोराडो&oldid=365646" इत्यस्माद् प्रतिप्राप्तम्