अलाबामा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अलबामा (/ˌæləˈbæmə/) संयुक्तराज्यसंस्थायाः दक्षिणपूर्वप्रदेशे स्थितं राज्यं, उत्तरदिशि टेनेसी-नगरेण सीमां विद्यते; पूर्वदिशि जॉर्जियादेशः; दक्षिणे फ्लोरिडा-नगरस्य मेक्सिको-खाते च; पश्चिमदिशि मिसिसिप्पी च । अलाबामा-राज्यं क्षेत्रफलेन ३०तमं, अमेरिकीराज्येषु २४तमं जनसंख्यायुक्तं च अस्ति ।

अलाबामा राज्यपक्षिणः नामधेयेन येलोहैमरराज्यम् इति उपनाम अस्ति । अलबामा-राज्यं "हार्ट् आफ् डिक्सी", "कपास स्टेट्" इति अपि प्रसिद्धम् अस्ति । राज्यवृक्षः दीर्घपत्रपीनः, राज्यपुष्पः च उष्ट्रः । अलबामा-राज्यस्य राजधानी माण्टगोमेरी-नगरम् अस्ति, जनसंख्यायाः क्षेत्रफलस्य च दृष्ट्या तस्य बृहत्तमं नगरं हन्ट्स्विल्-नगरम् अस्ति । अस्य प्राचीनतमं नगरं मोबाईल् इति, यस्य स्थापना १७०२ तमे वर्षे फ्रांसीसी-उपनिवेशकैः फ्रांस-लुईसियाना-राज्यस्य राजधानीरूपेण कृता । ग्रेटर बर्मिन्घम् अलबामा-देशस्य बृहत्तमं महानगरम् अस्ति, तस्य आर्थिककेन्द्रं च अस्ति ।

मूलतः अनेकेषां देशीजनजातीनां गृहं वर्तमानकालस्य अलबामा-नगरं षोडशशताब्द्याः आरभ्य अष्टादशशताब्द्याः आरम्भे फ्रांसीसीजनाः यावत् स्पेन्-देशस्य प्रदेशः आसीत् अमेरिकनक्रान्तिकारियुद्धे हारपर्यन्तं १७६३ तमे वर्षे आङ्ग्लाः अस्य प्रदेशस्य विजयं प्राप्तवन्तः । स्पेनदेशेन १८१३ पर्यन्तं स्पेन्-देशस्य पश्चिम-फ्लोरिडा-देशस्य भागत्वेन मोबल्-नगरं धारितम् ।१८१९ तमे वर्षे डिसेम्बर्-मासे अलाबामा-राज्यं राज्यरूपेण मान्यतां प्राप्तम् । युद्धपूर्वकाले अलाबामा-देशः कपासस्य प्रमुखः उत्पादकः आसीत्, आफ्रिका-अमेरिका-देशस्य दासश्रमस्य च व्यापकरूपेण उपयोगः कृतः । १८६१ तमे वर्षे अमेरिकादेशात् पृथक् भूत्वा अमेरिकासङ्घीयराज्यानां भागः अभवत्, यत्र माण्टगोमेरी प्रथमराजधानीरूपेण कार्यं कृतवान्, १८६८ तमे वर्षे पुनः संघे सम्मिलितम् ।अमेरिकनगृहयुद्धस्य अनन्तरं अलाबामा-राज्यं दशकशः आर्थिककष्टं प्राप्नुयात्, भागः कृषिकारणात् तथा च कतिपयानि नगदसस्यानि राज्यस्य अर्थव्यवस्थायाः मुख्यचालकाः भवन्ति । अन्येषां पूर्वदासराज्यानां सदृशं अलबामियादेशस्य विधायकाः १९ शताब्द्याः अन्ते १९६० तमे दशके यावत् जिम क्रो-कायदानानि प्रयुक्तवन्तः । सेल्मातः माण्टगोमेरीपर्यन्तं मार्गयात्रा इत्यादीनां उच्चस्तरीयघटनानां कारणात् १९५० तमे १९६० तमे दशके नागरिकाधिकार-आन्दोलनस्य प्रमुखं केन्द्रबिन्दुः अभवत् ।

द्वितीयविश्वयुद्धस्य समये तदनन्तरं च राज्यस्य अर्थव्यवस्था नूतनैः उद्योगैः सह विविधतां प्राप्य अलाबामा-राज्यस्य वृद्धिः अभवत् । हन्ट्स्विल्-नगरे नासा-संस्थायाः मार्शल-अन्तरिक्ष-उड्डयन-केन्द्रं २० शताब्द्याः मध्यभागात् अन्ते यावत् अलाबामा-देशस्य आर्थिकवृद्धौ सहायकं भविष्यति, एरोस्पेस्-उद्योगस्य विकासेन एकविंशतिशतके अलबामा-राज्यस्य अर्थव्यवस्था वाहन, वित्त, पर्यटन, निर्माण, एयरोस्पेस्, खनिजनिष्कासन, स्वास्थ्यसेवा, शिक्षा, खुदरा, प्रौद्योगिक्याः च आधारेण अस्ति।

राज्यस्य भूगोलः विविधः अस्ति, उत्तरदिशि पर्वतीयायाः टेनेसी-उपत्यकायाः, दक्षिणदिशि च ऐतिहासिकदृष्ट्या महत्त्वपूर्णं बन्दरगाहं मोबाईल्-बे-इत्यस्य प्रधानता अस्ति । राजनीतिकदृष्ट्या गहनदक्षिणस्य भागत्वेन अलबामा-राज्यं मुख्यतया रूढिवादीराज्यम् अस्ति, दक्षिणसंस्कृतेः कृते च प्रसिद्धम् अस्ति । अलबामा-नगरस्य अन्तः अमेरिकन-फुटबॉल-क्रीडा, विशेषतः महाविद्यालय-स्तरस्य, राज्यस्य संस्कृतिस्य प्रमुखं भागं निर्वहति ।

व्युत्पत्ति[सम्पादयतु]

अलबामा-नद्याः राज्यस्य च यूरोपीय-अमेरिकन-नामकरणं अलबामा-जनात् उत्पन्नम्, मस्कोगियन-भाषिणः जनजातेः यस्य सदस्याः नदीयाः उपरिभागे कूसा-तल्लापूसा-नद्यः संगमस्य अधः एव निवसन्ति स्म अलबामाभाषायां अलबामावंशस्य व्यक्तिस्य शब्दः अल्बामो (अथवा विभिन्नभाषासु अल्बामा अथवा अल्बाआमो; बहुवचनरूपं अल्बामाहा) इति ऐतिहासिकस्रोतेषु शब्दस्य वर्तनी महत्त्वपूर्णतया भिन्ना अस्ति । प्रथमः प्रयोगः १५४० तमे वर्षे हेर्नान्डो डी सोटो-अभियानस्य त्रयेषु विवरणेषु दृश्यते : गार्सिलासो डी ला वेगा इत्यनेन अलिबामो इत्यस्य उपयोगः कृतः, यदा तु एल्वासस्य शूरवीरः, रोड्रीगो रन्जेल् च क्रमशः अलिबामु, लिमामु इति पदस्य लिप्यन्तरणेषु लिखितवन्तौ १७०२ तमे वर्षे एव फ्रांसीसीजनाः अस्य जनजातेः अलिबामोन् इति आह्वयन्ति स्म, फ्रांसीसीनक्शेषु अस्याः नदीयाः परिचयः रिवियर् डेस् अलिबामोन्स् इति भवति । अस्य नामस्य अन्येषु वर्तनीषु अलिबामु, अलबामो, अल्बामा, अलेबामोन्, अलिबामा, अलिबामौ, अलबामु, अलिबामौ इत्यादीनि सन्ति । तथा सम्भवतः अलबाह्मु.[citation needed] अमेरिकीदेशीयभाषाभ्यः प्राप्तानां राज्यनामानां प्रयोगः अमेरिके सामान्यः अस्ति; अनुमानतः २६ राज्येषु अमेरिकनदेशीयमूलस्य नामानि सन्ति ।

शब्दस्य अर्थे स्रोतांशानां मतभेदः अस्ति । केचन विद्वांसः सूचयन्ति यत् एषः शब्दः चोक्टाव अल्बा (अर्थः 'वनस्पतिः' अथवा 'तृणाः') तथा अमो (अर्थः 'कटनम्', 'छटा', अथवा 'सङ्ग्रहः') इत्यस्मात् आगतः अर्थः 'वृक्षस्य स्वच्छकाः' अथवा 'ओषधिसङ्ग्रहकाः' इति स्यात्, यत् कृषिकार्यार्थं भूमिं स्वच्छं कर्तुं औषधीयवनस्पतयः संग्रहणं वा निर्दिशति अस्मिन् राज्ये अमेरिकनदेशीयमूलस्य असंख्यानि स्थाननामानि सन्ति । परन्तु अलबामाभाषायां तदनुरूपं समानशब्दाः नास्ति ।

१८४२ तमे वर्षे जैक्सनविल् रिपब्लिकन् पत्रिकायां प्रकाशितेन लेखेन तस्य अर्थः 'Here We Rest' इति प्रस्तावितं । अलेक्जेण्डर् ब्यूफोर्ट मीक् इत्यस्य लेखनद्वारा १८५० तमे दशके एषा धारणा लोकप्रियतां प्राप्तवती । मस्कोगियनभाषाविशेषज्ञाः एतादृशस्य अनुवादस्य समर्थनार्थं किमपि प्रमाणं न प्राप्नुवन्ति ।

इतिहास[सम्पादयतु]

पूर्व-यूरोपीय बस्ती[सम्पादयतु]

यूरोपीय-उपनिवेशस्य आगमनात् पूर्वं विविधसंस्कृतीनां आदिवासिनः सहस्राणि वर्षाणि यावत् अस्मिन् क्षेत्रे निवसन्ति स्म । ओहायो-नद्याः समीपे ईशान-जनजातिभिः सह व्यापारः दफन-टीला-कालस्य (१००० ईपू – ७०० ई.पू.) आरब्धः, यूरोपीय-सम्पर्कपर्यन्तं च अभवत्।

कृषिप्रधानमिसिसिप्पीसंस्कृतिः १००० तः १६०० ई.पर्यन्तं राज्यस्य अधिकांशं भागं आच्छादयति स्म, अस्य प्रमुखकेन्द्रेषु एकं केन्द्रं अधुना माउण्ड्विल्, अलाबामा-नगरे माउण्ड्विल् पुरातत्त्वस्थले निर्मितम् एतत् शास्त्रीयमध्यमिसिसिप्पीयुगस्य द्वितीयं बृहत्तमं परिसरं वर्तते, वर्तमानकाले इलिनोय-देशस्य काहोकिया-नगरस्य पश्चात्, यत् संस्कृतिस्य केन्द्रम् आसीत् । माउण्ड्विल्-नगरे पुरातत्त्वीय-उत्खननानां कलाकृतीनां विश्लेषणं दक्षिणपूर्व-अनुष्ठान-सङ्कुलस्य (SECC) विशेषतानां सूत्रीकरणस्य विद्वांसस्य आधारः आसीत् लोकप्रत्ययस्य विपरीतम् एसईसीसी-सङ्घस्य मेसोअमेरिका-संस्कृत्या सह प्रत्यक्षः सम्बन्धः नास्ति किन्तु स्वतन्त्रतया विकसितः इति दृश्यते । अनुष्ठानसंकुलं मिसिसिप्पी-जनानाम् धर्मस्य प्रमुखं घटकं प्रतिनिधियति; तेषां धर्मस्य बोधः प्राथमिकसाधनानाम् एकः अस्ति ।

यूरोपीयसंपर्कसमये वर्तमानकाले अलाबामादेशे निवसतां अमेरिकनदेशीयानां जनानां ऐतिहासिकजनजातीनां मध्ये इरोक्वियन्भाषायाः जनाः चेरोकीजनाः आसन्; तथा मस्कोगियनभाषी अलबामा (अलिबामु), चिकासा, चोक्टाव, क्रीक, कोआसाटी च । एकस्यैव बृहत्भाषापरिवारस्य भागः सन् मुस्कोगीजनजातयः विशिष्टसंस्कृतयः भाषाः च विकसितवन्तः ।

यूरोपीय बस्ती[सम्पादयतु]

१६ शताब्द्यां उत्तर-अमेरिका-देशस्य अन्वेषणकाले स्पेन्-देशिनः प्रथमाः यूरोपीयाः आसन् ये अलाबामा-नगरं प्राप्तवन्तः । हेर्नान्डो डी सोटो इत्यस्य अभियानं १५४० तमे वर्षे माबिला इत्यादिभिः राज्यैः अन्यैः भागैः गतः ।१६० वर्षाणाम् अधिककालानन्तरं फ्रांसीसीजनाः १७०२ तमे वर्षे ओल्ड मोबाईल् इत्यत्र अस्य प्रदेशस्य प्रथमं यूरोपीयनिवासं स्थापितवन्तः ।१७११ तमे वर्षे एतत् नगरं मोबाईल् इति वर्तमानस्थले स्थानान्तरितम् .अस्य क्षेत्रस्य दावान् फ्रांसीसीभिः १७०२ तः १७६३ पर्यन्तं ला लुईसियान्-नगरस्य भागत्वेन कृतः ।

सप्तवर्षीययुद्धे फ्रांसीसीजनाः आङ्ग्लैः सह पराजिताः अभवन् ततः परं १७६३ तः १७८३ पर्यन्तं ब्रिटिशपश्चिमफ्लोरिडा-देशस्य भागः अभवत् ।अमेरिकनक्रान्तिकारियुद्धे अमेरिकादेशस्य विजयानन्तरं अयं प्रदेशः अमेरिका-स्पेन्-देशयोः मध्ये विभक्तः उत्तरार्द्धेन १७८३ तमे वर्षात् १८१३ तमे वर्षे एप्रिल-मासस्य १३ दिनाङ्के मोबाईल्-नगरस्य स्पेन्-देशस्य सैन्यदलस्य अमेरिकीसैनिकानाम् समर्पणपर्यन्तं अस्य पश्चिमक्षेत्रस्य नियन्त्रणं स्थापितं।

क्रान्तियुगे ब्रिटिशराजतन्त्रस्य निष्ठावान् थोमस बेसेट् मोबाईल्-नगरात् बहिः राज्यस्य प्रारम्भिकेषु श्वेतवर्णीयानाम् आवासिषु अन्यतमः आसीत् । १७७० तमे वर्षे आरम्भे सः टोम्बिग्बी-मण्डले निवसति स्म । अस्य मण्डलस्य सीमाः मोटेन टोम्बिग्बी-नद्याः कतिपयेषु मीलेषु अन्तः एव सीमिताः आसन्, अद्यत्वे दक्षिणक्लार्क-मण्डलस्य, उत्तरतमस्य मोबाईल-मण्डलस्य, वाशिङ्गटन-मण्डलस्य अधिकांशस्य च भागाः समाविष्टाः आसन्।

इदानीं यत् बाल्ड्विन्, मोबाईल् इति काउण्टी इति अस्ति तत् १७८३ तमे वर्षे स्पेन्-पश्चिम-फ्लोरिडा-देशस्य भागः अभवत्, १८१० तमे वर्षे स्वतन्त्र-पश्चिम-फ्लोरिडा-गणराज्यस्य भागः अभवत्, अन्ततः १८१२ तमे वर्षे मिसिसिप्पी-प्रदेशे योजितम् ।अधुना यत् उत्तरीय-द्वितीय-तृतीयभागः अस्ति तस्य अधिकांशः अलाबामा-देशस्य ब्रिटिश-उपनिवेशकालात् आरभ्य याजू-भूमिः इति नाम्ना प्रसिद्धम् आसीत् । १७६७ तमे वर्षात् आरभ्य जॉर्जिया-प्रान्तेन अस्य दावः कृतः । क्रान्तियुद्धस्य अनन्तरं जॉर्जियादेशस्य भागः एव अभवत्, यद्यपि तस्य विषये बहु विवादः आसीत् ।

मोबाईलस्य परितः क्षेत्रं, याजू-भूमिं च विहाय, यत् अधुना अलबामा-राज्यस्य अधः एकतृतीयभागः अस्ति, तत् १७९८ तमे वर्षे यदा संगठितम् अभवत् तदा मिसिसिप्पी-प्रदेशस्य भागः अभवत् ।याजू-भूमिः १८०४ तमे वर्षे अस्मिन् क्षेत्रे योजितः, तदनन्तरं यजू भूमि काण्ड। स्पेनदेशः स्वस्य पूर्वस्पेनिशपश्चिमफ्लोरिडाक्षेत्रे दावान् कृतवान् यत् तटीयप्रान्ताः भविष्यन्ति यावत् एडम्स्-ओनिस्-सन्धिना १८१९ तमे वर्षे आधिकारिकतया संयुक्तराज्यसंस्थायाः समक्षं न प्रदत्तम्।

१९ शताब्दी[सम्पादयतु]

१८१७ तमे वर्षे डिसेम्बर्-मासस्य १० दिनाङ्के मिसिसिप्पी-नगरस्य राज्यत्वेन प्रवेशात् पूर्वं अधिकविरलतया निवसतः पूर्वार्धं पृथक् कृत्वा अलबामा-प्रदेशः इति नामकरणं कृतम् संयुक्तराज्यसंस्थायाः काङ्ग्रेसेन १८१७ तमे वर्षे मार्चमासस्य ३ दिनाङ्के अलबामा-प्रदेशस्य निर्माणं कृतम् ।अधुना परित्यक्तः सेण्ट् स्टीफन्स् १८१७ तः १८१९ पर्यन्तं प्रादेशिकराजधानीरूपेण कार्यं कृतवान् ।

अलाबामा-राज्यं १८१९ तमे वर्षे डिसेम्बर्-मासस्य १४ दिनाङ्के २२ तमे राज्ये स्वीकृतम्, तत्र काङ्ग्रेस-पक्षेण प्रथमसंवैधानिक-सम्मेलनस्य स्थलरूपेण हन्ट्स्-विल्-नगरं चयनं कृतम् । १८१९ तमे वर्षे जुलैमासस्य ५ दिनाङ्कात् अगस्तमासस्य २ दिनाङ्कपर्यन्तं नूतनराज्यसंविधानस्य निर्माणार्थं प्रतिनिधिभिः मिलितम् । हन्ट्स्विल् १८१९ तः १८२० पर्यन्तं अस्थायीराजधानीरूपेण कार्यं कृतवान्, यदा सर्वकारस्य आसनं डल्लास्-मण्डलस्य काहाबा-नगरं गतम् ।

काहाबा, इदानीं भूतनगरम्, १८२० तः १८२५ पर्यन्तं प्रथमा स्थायी राज्यराजधानी आसीत् ।अलाबामाज्वरभूमिधावनं तदा प्रचलति स्म यदा राज्यं संघे प्रवेशं प्राप्तवान्, यत्र उपयुक्ता उर्वरभूमिः लाभं ग्रहीतुं आवासिनो भूमिसट्टाकाराः च राज्ये प्रवहन्ति स्म कपासकृष्यर्थम् । १८२० तमे १८३० तमे दशके सीमायाः भागः अस्य संविधाने श्वेतवर्णीयपुरुषाणां सार्वत्रिकमताधिकारस्य व्यवस्था आसीत् ।

दक्षिणपूर्वदेशस्य रोपणकर्तारः, उच्चदक्षिणतः व्यापारिणः च दासाः स्वैः सह आनयन्ति स्म यतः अलाबामा-देशे कपासवृक्षाणां विस्तारः जातः । मध्यकृष्णमेखला (अस्याः कृष्णा, उत्पादकमृत्तिका इति नामकरणं कृतम्) अर्थव्यवस्था बृहत् कपासवृक्षाणां परितः निर्मितवती यस्य स्वामिनः धनं मुख्यतया दासश्रमात् वर्धते स्म अस्मिन् क्षेत्रे बहवः दरिद्राः, मताधिकारहीनाः जनाः अपि आकर्षिताः ये जीवनयापनकृषकाः अभवन् । १८१० तमे वर्षे अलाबामा-नगरस्य जनसंख्या १०,००० तः न्यूनाः इति अनुमानितम्, परन्तु १८३० तमे वर्षे ३,००,००० तः अधिकाः जनाः अभवन् ।१८३० तमे वर्षे काङ्ग्रेसेन भारतीयनिष्कासनकानूनस्य पारितस्य कतिपयेषु वर्षेषु अधिकांशः अमेरिकनदेशीयाः जनजातयः राज्यात् पूर्णतया निष्कासिताः।

१८२६ तः १८४६ पर्यन्तं टस्कालूसा-नगरं अलाबामा-राज्यस्य राजधानीरूपेण कार्यं कृतवान् । १८४६ तमे वर्षे जनवरीमासे ३० दिनाङ्के अलाबामा-विधायकमण्डलेन राजधानीनगरं टस्कालूसा-नगरात् माण्टगोमेरी-नगरं स्थानान्तरयितुं मतदानं कृतम् इति घोषितम् । नवीनराजधानीयां प्रथमं विधानसत्रं १८४७ तमे वर्षे डिसेम्बरमासे अभवत् ।फिलाडेल्फियानगरस्य स्टीफन् डेकाटरबटनस्य निर्देशनेन नूतनं राजधानीभवनं निर्मितम् । प्रथमा संरचना १८४९ तमे वर्षे दग्धा, परन्तु १८५१ तमे वर्षे तस्मिन् एव स्थले पुनः निर्मितवती ।माण्ट्गोमेरी-नगरस्य एतत् द्वितीयं राजधानीभवनं अद्यपर्यन्तं वर्तते । अस्य डिजाइनं मेन-देशस्य एक्सेटर-नगरस्य बरचियास् होल्ट्-इत्यनेन कृतम् ।

गृहयुद्धं पुनर्निर्माणं च[सम्पादयतु]

१८६० तमे वर्षे जनसंख्या ९६४,२०१ यावत् वर्धिता, येषु प्रायः अर्धं ४३५,०८० दासत्वेन आफ्रिका-अमेरिका-देशस्य जनाः, २,६९० जनाः च स्वतन्त्राः वर्णाः आसन् १८६१ तमे वर्षे जनवरीमासे ११ दिनाङ्के अलाबामा-देशेन संघात् पृथक्त्वं घोषितम् । कतिपयदिनानि यावत् स्वतन्त्रगणराज्यरूपेण स्थित्वा अमेरिकासङ्घीयराज्येषु सम्मिलितम् । संघराज्यस्य राजधानी प्रारम्भे माण्टगोमेरी-नगरे आसीत् । अमेरिकनगृहयुद्धे अलाबामा-राज्यं बहुधा सम्मिलितम् आसीत् । यद्यपि राज्ये तुल्यकालिकरूपेण अल्पानि युद्धानि अभवन् तथापि अलाबामा-देशेन युद्धप्रयासे प्रायः १२०,००० सैनिकानाम् योगदानं कृतम् ।

अलाबामा-राज्यस्य हन्ट्स्विल्-नगरस्य अश्वसैनिकानाम् एकः समूहः केन्टकी-राज्यस्य हॉप्किन्स्विल्-नगरे नाथन् बेड्फोर्ड-फॉरेस्ट्-इत्यस्य बटालियन-सङ्घस्य सदस्यतां प्राप्तवान् । कम्पनी आस्तीनस्य, कालरस्य, कोटटेल् च पीतवर्णेन युक्तानि नूतनानि वर्णानि धारयति स्म । अनेन तेषां स्वागतं "Yellowhammer" इति कृतम्, पश्चात् संघीयसेनायाः सर्वेषु अलबामा-सैनिकेषु एतत् नाम प्रयुक्तम् ।

१८६५ तमे वर्षे १३ तमे संशोधनेन अलबामा-देशस्य दासाः मुक्ताः अभवन् ।१८६५ तमे वर्षे मे-मासे युद्धस्य समाप्तेः आरभ्य १८६८ तमे वर्षे संघे आधिकारिकपुनर्स्थापनपर्यन्तं अलाबामा-देशस्य सैन्यशासनस्य अधीनम् आसीत् ।१८६७ तः १८७४ पर्यन्तं अधिकांशः श्वेतवर्णीयनागरिकाः मतदानं कर्तुं मुक्ताः च अस्थायीरूपेण निषिद्धाः आसन् मताधिकारप्राप्ताः बहवः आफ्रिका-अमेरिका-देशस्य जनाः राज्ये राजनैतिकनेतारः इति उद्भूताः । अस्मिन् काले अलाबामा-राज्यस्य प्रतिनिधित्वं काङ्ग्रेस-पक्षे त्रयः आफ्रिका-अमेरिका-देशस्य काङ्ग्रेस-सदस्याः आसन् : जेरेमिया-हराल्सन्, बेन्जामिन-एस.।

युद्धस्य अनन्तरं राज्यं मुख्यतया कृषिक्षेत्रे एव अभवत्, यत्र अर्थव्यवस्था कपासेन सह बद्धा आसीत् । पुनर्निर्माणस्य समये राज्यस्य विधायकाः १८६८ तमे वर्षे नूतनं राज्यसंविधानं अनुमोदितवन्तः येन राज्यस्य प्रथमा सार्वजनिकविद्यालयव्यवस्था निर्मितवती, महिलाधिकारस्य विस्तारः च अभवत् विधायकाः अनेकानाम् सार्वजनिकमार्ग-रेलमार्ग-परियोजनानां वित्तपोषणं कृतवन्तः, यद्यपि एतेषु धोखाधड़ी-दुरुपयोगस्य आरोपाः आसन् । संगठिताः विद्रोही, प्रतिरोधसमूहाः मुक्तजनानाम्, रिपब्लिकन्-दलस्य च दमनं कर्तुं प्रयतन्ते स्म । अल्पायुषः मूलकु क्लक्स क्लान् इत्यस्य अतिरिक्तं एतेषु पाल् फेस्, नाइट्स् आफ् द व्हाइट् कैमेलिया, रेड शर्ट्स्, व्हाइट् लीग् च अन्तर्भवन्ति स्म ।

अलाबामा-नगरे पुनर्निर्माणस्य समाप्तिः १८७४ तमे वर्षे अभवत्, यदा डेमोक्रेट्-दलस्य सदस्याः धोखाधड़ी-हिंसायाः प्रधानतापूर्णेन निर्वाचनेन विधायिकायाः, गवर्नर्-कार्यालयस्य च नियन्त्रणं पुनः प्राप्तवन्तः ते १८७५ तमे वर्षे अन्यं संविधानं लिखितवन्तः, विधायिका च ब्लेन् संशोधनं पारितवान्, यत्र धार्मिकसम्बद्धानां विद्यालयानां वित्तपोषणार्थं सार्वजनिकधनस्य उपयोगः न भवति इति निषिद्धम् तस्मिन् एव वर्षे जातिविभक्तविद्यालयानाम् आह्वानं कृत्वा कानूनम् अनुमोदितम् । रेलमार्गस्य यात्रीकाराः १८९१ तमे वर्षे पृथक्कृताः ।

२० शताब्दी[सम्पादयतु]

१९०१ तमे वर्षे अलबामा-राज्यस्य नूतने संविधाने मतदातापञ्जीकरणस्य प्रावधानाः समाविष्टाः येन मतदातापञ्जीकरणं कठिनं कृत्वा मतदानकरस्य साक्षरतायाश्च आवश्यकता भवति इति कारणेन प्रायः सर्वेषां आफ्रिका-अमेरिका-देशीयानां, अमेरिकन-देशीयानां च सहितं जनसंख्यायाः बृहत् भागं प्रभावीरूपेण मताधिकारं त्यक्तवान् परीक्षा। १९०१ तमे वर्षे संविधाने सार्वजनिकविद्यालयानाम् जातिभेदस्य आवश्यकता आसीत् । १९०३ तमे वर्षे अलाबामा-देशे केवलं २,९८० आफ्रिका-अमेरिका-देशस्य जनाः एव पञ्जीकृताः आसन्, यद्यपि न्यूनातिन्यूनं ७४,००० जनाः साक्षराः आसन् । एतस्य तुलने १९०० तमे वर्षे १८१,००० तः अधिकाः आफ्रिका-अमेरिका-देशस्य जनाः मतदानस्य योग्याः आसन् ।अनन्तरदशकेषु एताः संख्याः अधिकाः न्यूनाः अभवन् । राज्यस्य विधायिका १९५० तमे दशके सार्वजनिकसुविधाभिः सम्बद्धानि अतिरिक्तजातीयविभाजनकायदानानि पारितवती: १९११ तमे वर्षे जेलानां पृथक्करणं कृतम्; १९१५ तमे वर्षे चिकित्सालयाः; १९२८ तमे वर्षे शौचालयः, होटलानि, भोजनालयाः च; तथा १९४५ तमे वर्षे बसस्थानकप्रतीक्षाकक्ष्याः ।

"https://sa.wikipedia.org/w/index.php?title=अलाबामा&oldid=476993" इत्यस्माद् प्रतिप्राप्तम्