लेखापरीक्षा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लेखापरीक्षा
देशीयता Italian
Luca Pacioli
मृत्युः 19 June 1517, Sansepolcro, Italy

सर्वे विभागाः लेनदेनस्य अभिलेखनार्थं दस्तावेजितव्यवस्थायाः उपयोगं कुर्वन्ति इति सुनिश्चित्य लेखापरीक्षा लेखापरीक्षकेन अनेकलेखपुस्तकानां परीक्षणं वा निरीक्षणं वा तदनन्तरं सूचीयाः भौतिकनिरीक्षणं भवति संस्थायाः वित्तीयलेखाः समीचीनाः सन्ति इति सुनिश्चित्य क्रियते।

आन्तरिकलेखापरीक्षाः कर्मचारिभिः विभागनेतृभिः वा कर्तुं शक्यते, यदा तु बाह्यलेखापरीक्षा बहिः कम्पनीद्वारा अथवा निष्पक्षलेखापरीक्षाद्वारा कर्तुं शक्यते सर्वाणि लेखापुस्तकानि न्यायपूर्वकं सम्पन्नानि सन्ति तथा च कोऽपि दुर्निरूपणं वा धोखाधड़ी वा न भवति इति गारण्टीं दातुं स्वतन्त्राधिकारिणः कृते लेखानां जाँचं सत्यापनञ्च महत्त्वपूर्णम् अस्ति आन्तरिकलेखापरीक्षाः कर्मचारिभिः विभागनेतृभिः वा कर्तुं शक्यते, यदा तु बाह्यलेखापरीक्षा बहिः कम्पनीद्वारा अथवा निष्पक्षलेखापरीक्षाद्वारा कर्तुं शक्यते सर्वाणि लेखापुस्तकानि न्यायपूर्वकं सम्पन्नानि सन्ति तथा च कोऽपि दुर्निरूपणं वा धोखाधड़ी वा न भवति इति गारण्टीं दातुं स्वतन्त्राधिकारिणः कृते लेखानां जाँचं सत्यापनञ्च महत्त्वपूर्णम् अस्ति

कस्यापि त्रैमासिकस्य कृते स्वपरिणामान् प्रकाशयितुं पूर्वं सर्वेषां सार्वजनिकरूपेण व्यापारितानां कम्पनीनां वित्तीयविवरणानां लेखापरीक्षणं स्वतन्त्रलेखापरीक्षकेन करणीयम्।

एकः लेखापरीक्षां कर्तुं शक्नोति ? भारते कस्यापि संस्थायाः स्वतन्त्रलेखापरीक्षां ICAI, अथवा The Institute of Chartered Accountants of India इत्यस्मात् चार्टर्ड् एकाउण्टेण्ट् इत्यनेन कर्तुं शक्यते । USA लेखापरीक्षा CPAs, अथवा प्रमाणितसार्वजनिकलेखाकारैः क्रियन्ते । लेखापरीक्षाप्रक्रिया चतुर्णां प्रमुखपदार्थेषु विभक्ता अस्ति । प्रथमं सोपानं लेखापरीक्षकस्य उत्तरदायित्वस्य रूपरेखां सङ्गतिशर्तानां च रूपरेखा भवति, यत् प्रायः एकस्य पत्रस्य माध्यमेन क्रियते यस्मिन् ग्राहकः विधिपूर्वकं हस्ताक्षरं करोति ।

द्वितीयः चरणः लेखापरीक्षायाः परिकल्पना भवति, यस्मिन् लेखापरीक्षकः परीक्षिष्यमाणानां विभागानां विषये सूचनाः भवितुमर्हति, कस्यापि समयसीमायाः विषये च सूचनाः भवेयुः । लेखापरीक्षकः सम्पूर्णं संस्थां आच्छादयति वा केवलं एकं विभागं वा? लेखापरीक्षायाः प्रकृतेः आधारेण एकदिनं वा सम्भवतः सप्ताहं वा स्थातुं शक्नोति ।

लेखापरीक्षायाः सूचनानां संग्रहणं महत्त्वपूर्णं अग्रिमपदं भवति। कम्पनीयाः पुस्तकानां लेखापरीक्षायाः अथवा तस्याः महत्त्वपूर्णवित्तीयविवरणानां परीक्षणस्य परिणामाः प्रायः प्रतिवेदने प्रकाशिताः भवन्ति । निष्कर्षाणां प्रतिवेदनं लेखापरीक्षायाः अन्तिमः महत्त्वपूर्णः च घटकः भवति । लेखापरीक्षकस्य प्रतिवेदने परिणामानां अभिलेखः भवति |

आन्तरिकलेखापरीक्षा कम्पनीयाः संस्थायाः वा कर्मचारिभिः क्रियते । एते लेखापरीक्षणाः कम्पनीतः बहिः न वितरिताः भवन्ति। अपि तु प्रबन्धनस्य अन्येषां च आन्तरिकहितधारकाणां उपयोगाय सज्जाः भवन्ति ।

आन्तरिकलेखापरीक्षाणां उपयोगः कम्पनीयाः अन्तः निर्णयनिर्माणे सुधारं कर्तुं प्रबन्धकानां कृते आन्तरिकनियन्त्रणसुधारार्थं कार्यवाहीयोग्यवस्तूनि प्रदातुं भवति । ते कानूनविनियमानाम् अनुपालनं अपि सुनिश्चितयन्ति तथा च समये, निष्पक्षं, सटीकं च वित्तीयप्रतिवेदनं निर्वाहयन्ति ।

प्रबन्धनदलानि बाह्यलेखापरीक्षकाणां वित्तीयविवरणानां समीक्षां कर्तुं अनुमतिं दातुं पूर्वं कम्पनीयाः अन्तः दोषाणां अथवा अक्षमतानां पहिचानाय आन्तरिकलेखापरीक्षाणां उपयोगं अपि कर्तुं शक्नुवन्ति। कम्पनीयाः करयोग्य-आयस्य राशिं न दुर्निरूपयितुं वित्तीयविवरणानि समीचीनतया निर्मिताः इति सुनिश्चित्य सर्वकारीय-लेखापरीक्षाः क्रियन्ते

U.S.-देशस्य अन्तः आन्तरिकराजस्वसेवाः (IRS) लेखापरीक्षां करोति यत् करदातुः कर-रिटर्न्-व्यवहारयोः सटीकताम् सत्यापयति । IRS इत्यस्य कनाडादेशस्य समकक्षः Canada Revenue Agency (CRA) इति नाम्ना प्रसिद्धः अस्ति ।

कम्पनयः स्वस्य करयोग्य-आयस्य दुर्निरूपणं न कुर्वन्ति इति सुनिश्चित्य लेखापरीक्षाचयनं क्रियते । करयोग्य आयस्य, इच्छया वा न वा, दुर्वर्णनं कर-धोखाधड़ी इति मन्यते । अधुना IRS, CRA च सांख्यिकीयसूत्राणां यन्त्रशिक्षणस्य च उपयोगं कृत्वा करदातृणां अन्वेषणं कुर्वन्ति येषां कृते करधोखाधड़ीं कर्तुं उच्चजोखिमः भवति। बाह्यसङ्गठनैः तृतीयपक्षैः च क्रियमाणाः बाह्यलेखापरीक्षाः निष्पक्षं मतं प्रददति यत् आन्तरिकलेखापरीक्षकाः दातुं न शक्नुवन्ति कम्पनीयाः वित्तीयविवरणेषु यत्किमपि भौतिकं दोषं वा दोषं वा निर्धारयितुं बाह्यवित्तीयलेखापरीक्षायाः उपयोगः भवति ।

यदा लेखापरीक्षकः अयोग्यमतं स्वच्छं मतं वा ददाति तदा तत् प्रतिबिम्बयति यत् लेखापरीक्षकः विश्वासं प्रदाति यत् वित्तीयविवरणानां प्रतिनिधित्वं सटीकतया पूर्णतया च कृतम् अस्ति।

बाह्यलेखापरीक्षा महत्त्वपूर्णा अस्ति यत् विभिन्नाः हितधारकाः लेखापरीक्षा क्रियमाणायाः कम्पनीयाः परितः आत्मविश्वासेन निर्णयं कर्तुं शक्नुवन्ति।

बाह्यलेखापरीक्षकस्य आन्तरिकलेखापरीक्षकस्य च मुख्यः अन्तरः अस्ति यत् बाह्यलेखापरीक्षकः स्वतन्त्रः भवति । अस्य अर्थः अस्ति यत् ते आन्तरिकलेखापरीक्षकस्य अपेक्षया अधिकं निष्पक्षं मतं दातुं समर्थाः सन्ति, यस्य स्वातन्त्र्यं नियोक्तृ-कर्मचारि-सम्बन्धस्य कारणेन क्षतिग्रस्तं भवितुम् अर्हति

अत्र बहवः सुस्थापिताः लेखासंस्थाः सन्ति ये सामान्यतया विभिन्ननिगमानाम् बाह्यलेखापरीक्षां सम्पन्नं कुर्वन्ति । अत्यन्तं प्रसिद्धाः सन्ति बिग फोर – डेलोइट्, केपीएमजी, अर्नस्ट् एण्ड् यंग (EY), तथा च प्राइसवाटरहाउसकूपर्स् (PwC) ।

सम्बद्धाः लेखाः[सम्पादयतु]

https://upload.wikimedia.org/wikipedia/commons/thumb/5/57/Anonymous_-_Prise_de_la_Bastille.jpg/640px-Anonymous_-_Prise_de_la_Bastille.jpg https://www.investopedia.com/terms/c/ca.asp#:~:text=A%20chartered%20accountant%20(CA)%20is,certified%20public%20accountan

"https://sa.wikipedia.org/w/index.php?title=लेखापरीक्षा&oldid=476325" इत्यस्माद् प्रतिप्राप्तम्