विकिपीडियासम्भाषणम्:प्रबन्धकाः च प्रशासकाः

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(विकिपीडियासम्भाषणम्:प्रबन्धकः इत्यस्मात् पुनर्निर्दिष्टम्)
एषः निर्णयः सिद्धः । कृपया तत्र परिवर्तनं मास्तु । आगामिन्यः टिप्पण्यः नवीने विभागे भुयासुः

नमः सर्वेभ्यः ! अहं नेहलः दवे । संस्कृतभारत्याः गुजरातकेन्द्रे संस्कृतसेवकः । वर्षद्वयात् अहं संस्कृतविकिपीडिया-जालस्य सेवां कुर्वन् अस्मि । अत्र मम सम्पादनं द्रष्टुं शक्नुवन्ति ।

सर्वदा संस्कृतविकिपीडिया-जालस्य उत्थानाय प्रयत्नरतः अस्मि, भविष्यामि च । कृपया स्वमतं दत्त्वा स्वसक्रियतायाः उपयोगं कुर्वन्तु । पक्षे विपक्षे वा कुत्रापि मतं भवेत् परन्तु अधिकाधिकजनाः सक्रियाः भवेयुः इति मे इच्छा । अस्तु । ॐNehalDaveND १३:३६, १३ दिसम्बर २०१५ (UTC)

चर्चा[सम्पादयतु]

समर्थनम्[सम्पादयतु]

  • Support समर्थनम्--- अहं तु कार्यं दृष्ट्वैव समर्थनं कृतवान् । नेहल-महोदयस्य सम्पादनानि तु अधिकानि सन्ति तथा च तस्य अन्यानि कार्याणि अपि मया दृष्टानि । तेन कार्येण तस्य बुद्धिमत्तायाः, कार्यनिष्ठायाः च दर्शनं भवति । यथा – मत्कुण-जाले एतत्कार्यम् तत्कार्यम् अतीव आवश्यकं कार्यम् आसीत् । पूर्वं केनचित् योजकेन अशुद्धं कृतम् आसीत् । अधुना सम्यक् दरीदृश्यते । एतादृशानि तु अनेकानि उदाहरणानि सन्ति यथा –
  • https://phabricator.wikimedia.org/T117859
  • https://phabricator.wikimedia.org/T117314

नेहल-महोदयः वेगेन संस्कृतविकिपीडिया-जालस्य कार्यं कुर्वन् अस्ति । सः निश्चयेन प्रबन्धाकाधिकारस्य अधिकारी अस्ति । RAMKRISHNA RAVAL (चर्चा) १३:३८, १३ दिसम्बर २०१५ (UTC)

  • Support समर्थनम्--- अहं पश्यामि तावत् नेहल-महोदयः प्रातःकालात् रात्रिपर्यन्तं विकिपीडिया-जालस्य निरीक्षणं करोति । मया दृष्टम् अस्ति यत्, यदि कोऽपि नाशात्मकं कार्यं करोति, तर्हि सः रात्रौ अपि तत् पृष्ठम् अपाकरणीयावल्यां स्थापयति । तस्य कारणेन संस्कृतविकिपीडिया-जाले नाशात्मककार्यस्य स्थितिरेव नास्ति । यथा –
  • 1
  • 2

भवन्तः द्रष्टुं शक्नुवन्ति यत्, दिनं भवेत् वा रात्रिः नेहलमहोदयः सर्वदा उपस्थितः भवति । सः अन्येषां साहाय्यार्थम् अपि सज्जः भवति । 1 अतः सः योग्यः व्यक्तिः अस्ति संस्कृतविकिपीडिया-जालस्य प्रबन्धकत्वेन । सः स्वयं सक्रियः अस्ति, अन्येषां साहाय्यं कृत्वा तान् सक्रियान् कर्तुम् अपि प्रयत्नं करोति इति सर्वोत्तमः गुणः तस्मिन् । सः फेसबुक-जाले संस्कृतविकिपीडिया-पृष्ठम् अपि चालयति । नित्यं सः सं.विकिपीडिया-जालस्य लेखान् तत्र स्थापयति । अनेके जनाः तेन पृष्ठेन सं.विकि.जालं प्रति आगच्छन्ति । ओनलाईन एवं ओफलाईन् तस्य कार्यम् अतीव योग्यम् अस्ति । अतः मे नितान्तं समर्थनम् । Yograj (चर्चा) १३:५८, १३ दिसम्बर २०१५ (UTC)

  • Support समर्थनम्--- अहं तु बहु पुरा अपि सक्रियः आसम् । चित्रादिकं स्थापयामि स्म । किञ्चित् परिष्कारादिकार्यं करोमि स्म । तस्मिन् काले नूतनपरिवर्तनानि इति पृष्ठं हिन्दीभाषायाम् एव आसीत् । यदा सम्पादनं रक्षयामः स्म, तदा "आपका सम्पादन सहेजा गया है ।" इत्येव सूचना भवति स्म । नेहलमहोदयेन सर्वं समीकृतम् । जानामि यत् तत्र अन्येषाम् अपि किञ्चित् योगदानं भवेदेव । परन्तु अधिकतमयोगदानं नेहलमहोदयस्य अस्ति । तस्य आगमनोत्तरमेव मया शीघ्रपरिवर्तनं दृष्टं संस्कृतविकिपीडिया-जाले । सर्वं संस्कृतमयम् अभवत् । तस्य १०००० समीपे सम्पादनानि सन्ति ट्रान्स्लेट्विकि-जाले । अत्र नेहलमहोदयस्य ३९००० समीपे योगदानम् अस्ति । सः अतीव सक्रियः संस्कृतविकिपीडियासदस्यः अस्ति । तस्य कार्यम् अपि सकारात्मकम् अस्ति । तस्य एव कथनम् अस्ति यत्, सम्पादनेन न अपि तु सकारात्मकेन सम्पादनेन योग्यता सिद्ध्यति इति । अतः सः सर्वदा योग्यं सम्पादनं कृत्वा स्ववचनस्य अनुगामी अस्ति । वर्तमानकाले संस्कृतविकिपीडिया-जालस्य प्रबन्धकत्वेन अधिकारं प्राप्य नेहलमहोदयः उत्तमं कार्यं करिष्यति इति मे अखण्डविश्वासः अस्ति । Sshihora (चर्चा) १५:४७, १३ दिसम्बर २०१५ (UTC)
  • Support समर्थनम्--- I take this opportunity to also thank Nehal for his guidance. nivedita2015 (चर्चा) 09:48, १३ दिसम्बर २०१५ (UTC)
  • Support समर्थनम्--- अहं तु वर्षद्वयात् संस्कृतविकिपीडिया-कार्यं कुर्वन्तं नेहलं पश्यामि । सः विकिपीडिया-विषये बहुकिमपि बोधिवान् माम् । अधुना अहमपि किञ्चित् किञ्चित् कार्यं करोमि । अधिकारं विना सः एतावत् सम्यक् सकारात्मकं कार्यम् अकरोत् चेत्, अधिकारं प्राप्य सः वेगेन योग्यं कार्यं करिष्यत्येव । आशीर्वादाः मे सर्वदा तेन सह । Pandit Ramkishor Tripathi (चर्चा) १६:३६, १३ दिसम्बर २०१५ (UTC)

In Wikipedia World most horrible thing is VANDALISM. Someone comes and edits in articles or creates new articles. It is very bad to manage all such things. But I am saying with faith and experience that, since last two years Nehal Dave is watching out नूतनपरिवर्तनानि so no one could have done vandalism.

Second thing is he is creating good articles. In his articles you all can see most of things. Like –

  • Infobox
  • Audio of Articles
  • Phonetic script
  • Images
  • Templates
  • Categories
  • See also
  • External links
  • References
  • More Reading

I have seen that his articles are very informative and Grammatical correct. I have seen his भारतेश्वरः पृथ्वीराजः Article and he also made फलकम्:चौहानवंशावली too. I have notice that his all articles have two extra templates. तलं गच्छतु and शिखरं गच्छतु. Those are very good for big articles. His all articles are models for other sa.wikipedia editors.

Third thing is that, Nehal Dave has exclusively added many new features in sa.wikipedia. In that some examples are very important for us.

Fourth thing is very minor but very important. In Sanskrit Wikipedia there are so many articles which have wrong name. So it is very difficult to search and to create new articles. That problem is removed by Nehal to create शुद्धाशुद्धम् Template. Now also he manages that category. And his Sandbox is very good. He is putting articles in main stream after prepare whole article in sandbox. Which is most inspiring thing.

Fifth thing is he categorized Stubs in well meaner. Before there was confusion to understand how many stubs are there, but now we can see stubs easily. If someone wants to edit respective category’s articles, than it will be so easy. All-rounder Nehal Dave will manage sa.wikipedia tremendously. I strongly support him. प्रतिमा (चर्चा) १७:०६, १३ दिसम्बर २०१५ (UTC)

  • Support समर्थनम्---When i work with @NehalDaveND: in sa.wiktionary by AWB tool, i feel that he is to be the sysop in sa. wiki. --Info-farmer (My SUL) (चर्चा) ०३:५२, १४ दिसम्बर २०१५ (UTC)
  • Support समर्थनम् – I don't know Sanskrit very well but I can understand it well. I progressive edits by Nehal. He should get these rights, so it will be helpful for other sysops too.☆★संजीव कुमार: (✉✉) ०६:२१, १५ दिसम्बर २०१५ (UTC)
  • Support समर्थनम्--- नमो नमः सर्वेभ्यः विकिपीडियाकारेभ्यः लेखकशिरोमणिभ्यः । नेहलमहोदयस्य सक्रियता तथा च कार्यदक्षता अपि श्लाघनीया अस्ति । तस्य कार्योत्साहस्तु प्रबन्धकाधिकारैः सह मिलित्वा नूतनं किमपि प्रतिमानं रचयिष्यति इति मन्ये ।
अपि च, मम विकिनिष्क्रियताकारणात् एतन्मतं गणनीयं वा अगणनीयं वा इति समुदायस्य विवेकाधीनः वर्तते । परन्तु एतद्विषये "एवं मम मतम्" इत्यत्र मेऽभिप्रायः । -Hemant wikikosh (चर्चा) १७:११, १६ दिसम्बर २०१५ (UTC)
  • Support समर्थनम्--- Few months ago I started editing in sa wiki (on request of Nehal Dev of course), and from that time so far I have found him ever ready and very dedicated not just in working to devalope sa wiki, but also in encouraging and helping others to do the same. Many people like me want to work and help but are shy or don't know how to or how to be effective, for these kind of people he'll be a very helpful admin. And his Sanskrit in very fine and comprehensive too.Muddassir Ahmad १५:०३, १८ दिसम्बर २०१५ (UTC)

तटस्थः[सम्पादयतु]

I think NehalDaveND is doing good work. I can see his contributions in sa.wikipedia, translatewiki, meta, commons etc. In this voting I stay neutral because if some wants to oppose him for this admin right, than S/he must have good and batter reason to oppose. I am reminding all that Wikipedia is not a democracy If more oppose vote will be here than also it may not countable. Because if some editor doing batter work in Wikipedia so without any reason other members can’t stop him or oppose him. So my humble request to all sa.wikipedia editors is please don’t create any unusual oppose. If your point will be proper, than NehalDaveND must have reason for that and after his reasoning if all community members are not satisfy than oppose will be positive. I have seen that some users are coming for only voting. After that they go to sleep. That is not fare. One user is spending his all the day behind sa.wikipedia and some inactive user comes and oppose him without any reason or useless reason. NehalDaveND is the most active user in sa.wikipedia and I am also very active since two years in sa.wikipedia. I am seeing that his work is very good and all editors are happy with his work. So I am neutral to support all sa.wikipeidans. Please do reasonable voting. Thank you. Udit Sharma (चर्चा) १५:१६, १३ दिसम्बर २०१५ (UTC)

असमर्थनम्[सम्पादयतु]

निर्णयः[सम्पादयतु]

checkY Done. I see User:Udit Sharma's point, and I must say that the opinion of all Community members are valid. The opinions of established members have been given more consideration. MikeLynch (चर्चा) १७:५१, २० दिसम्बर २०१५ (UTC)


एषः निर्णयः सिद्धः । कृपया तत्र परिवर्तनं मास्तु । आगामिन्यः टिप्पण्यः नवीने विभागे भुयासुः ।
एषः निर्णयः सिद्धः । कृपया तत्र परिवर्तनं मास्तु । आगामिन्यः टिप्पण्यः नवीने विभागे भुयासुः

सायन्त माहातो नामधेयोऽहं तिरुपतिस्थे राष्ट्रियसंस्कृतविद्यापीठे विद्यावारिधिछात्रस्सन् संस्कृतविकिपीडियाप्रकल्पे तत्सम्बद्धेषु विविधप्रकल्पेषु सक्रियसदस्यरूपेण कार्यनिरतोऽस्मि । सार्धवर्षद्वयतः अहम् अस्मिन्नेव कार्ये आत्मानं योजितवान् अस्मि । संस्कृतविकिपीडियावर्धने-दर्शने-समव्यायीकरणे अहमग्रेऽपि दृढप्रतिज्ञः भविष्यामि । प्रबन्धकत्त्वम् अस्मिन् कर्मणि मे साधनं भविष्यति इति प्रत्ययः ।

  • भवत्सहायकं भवति संस्कृतविकिजालस्थाने मे योगदानम्-

https://sa.wikipedia.org/wiki/विशेषः:योगदानम्/Sayant_Mahato

तत्र भवन्तः विकिकुलसदस्याः सविनयं निवेद्यन्ते यत् स्वाभिप्रायान् विषयेऽस्मिन् प्रकटीकुर्वन्तु इति। --Sayant Mahato (चर्चा) १३:४२, १४ दिसम्बर २०१५ (UTC)

चर्चा[सम्पादयतु]

अभिप्रायः[सम्पादयतु]

समर्थनम्[सम्पादयतु]

  1. Support समर्थनम्-- @Sayant Mahato:-महोदयस्य कार्यम् अतीव योग्यम् एव भवति । मया तु सार्धैकवर्षात् प्राक् एवोक्तम् आसीत् यत्, भवान् प्रबन्धकत्वेन कार्यं करोतु इति । किञ्च एकाकी सक्रियः प्रबन्धकः सर्वत्र कार्यं कर्तुम् अशक्तः अस्ति इति । परन्तु कदाचित् तस्मिन् समये महोदयः व्यस्तः आसीत् । अधुना तस्य अधिकारित्वम् अपि अस्ति । अतः तदाऽपि मे समर्थनम् आसीत्, अद्यापि अस्ति । शुभाशयाः सायन्तमहोदय.... । सक्रियः सन् भवान् निश्चयेन प्रबन्धकः भवतु योग्यानि कार्याणि च करोतु इति कामना । ॐNehalDaveND १६:३७, १४ दिसम्बर २०१५ (UTC)
  2. Support समर्थनम् - विकिपरिकल्पना, विकिव्यवस्था च सायन्तेन स्पष्टतया अवगतमस्ति इत्येतस्य प्रमाणं तेन अत्र कृतानि कार्याणि स्पष्टतया दर्शयन्ति । नूतनानां प्रशिक्षणे च अस्य सहभागः महता प्रमाणेन विद्यते । अयं प्रबन्धकः सन् अस्य संवर्धने पूर्णतया सहकरोति इत्यत्र मम पूर्णविश्वासः विद्यते । --शुभा (चर्चा) ०४:३३, १५ दिसम्बर २०१५ (UTC)
  3. Support समर्थनम् -☆★संजीव कुमार: (✉✉) ०६:२५, १५ दिसम्बर २०१५ (UTC)
  4. Support समर्थनम्--N.R.Bahlika Rao (चर्चा) ०८:०२, १५ दिसम्बर २०१५ (UTC)
  5. Support समर्थनम् -I am volunteering in Sa. Wikipedia for the last 4 years +. It is my considered opinion that Sri. Sayant Mahato, currently in Bangalore, would be well suited for the post of Administrator. He is well versed in Sanskrit (M. Phil and now pursuing Ph.D) and also a polyglot and has special interest in ancient Manuscripts Particularly speaking he is quite competent in computer operations and equally adept in the field of Wikipedia and has attended/conducted many Wiki. outreach programmes. He would be an able administrator for. sa. Wikipedia. --Narayanan V T (चर्चा) ०८:०६, १५ दिसम्बर २०१५ (UTC)
  6. Support समर्थनम् मम शुभाशयाः। --रहमानुद्दीनः शेख् (चर्चा) ०९:२३, १५ दिसम्बर २०१५ (UTC)
  7. Support समर्थनम्-- I have known Sayant very closely as a sa wiki contributor since 2012. He has been very dedicated, humble and studious. While imparting training and guidance, I have found him as quite a fast learner and follower willing to adapt various technical and editing aspects of Mediawiki. I have always been impressed with his deep knowledge in orthography of the Indic languages as well as in Sanskrit. Viswaprabha (चर्चा) ११:५८, १५ दिसम्बर २०१५ (UTC)

विरोधः[सम्पादयतु]

निरपेक्षः[सम्पादयतु]

Discussion[सम्पादयतु]

checkY Done. MikeLynch (चर्चा) १७:५४, २० दिसम्बर २०१५ (UTC)

सं विकिपीडिया-प्रबन्धकत्वं भवतां सर्वेषां सहकारेण प्राप्तम् अस्ति । सर्वेभ्यः विकिसदस्येभ्यः धन्यवादाः । --Sayant Mahato (चर्चा) ०७:२३, २२ दिसम्बर २०१५ (UTC)

एषः निर्णयः सिद्धः । कृपया तत्र परिवर्तनं मास्तु । आगामिन्यः टिप्पण्यः नवीने विभागे भुयासुः ।