विद्याभारती

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



विद्याभारती तु राष्ट्रियस्वयंसेवकसङ्घद्वारा सञ्चालितानां विद्यालयानाम् उच्चशिक्षासंस्थानानाञ्च सङ्गठनम् वर्तते।

विद्याभारती[सम्पादयतु]

एतस्याः स्थापना १९७७ तमे ख्रिष्टाब्दे अभवत्। एषा तु २००९ वर्षस्य स्थित्यनुसारेण शिक्षा क्षेत्रे बृहत्तमसङ्गठनत्वेन तिष्ठति।

विद्याभारत्यन्तर्गते भारतवर्षे २८,८६१ शैक्षिकसंस्थानानि कार्यरतानि सन्ति, तेषु च १५७,७४१ आचार्याः ३२,३३,३७७ सङ्ख्याकान् छात्रान् छात्राश्च अध्यापयन्तः सन्ति।[१]

लक्ष्यम्[सम्पादयतु]

राष्ट्रियस्य शिक्षाप्रणाल्याः विकासः, येन यूनां पुरुषाणां महिलानां च एतादृशः समूहः सम्भवेत्, यस्तु - • हिन्दुत्वार्थे सङ्कल्पितः स्यात्, राष्ट्रभक्त्या च ओतप्रोतः स्यात्, • शरीरदृष्ट्या, स्फूर्तिदृष्ट्या, मनोदृष्ट्या तथा च आध्यात्मिकदृष्ट्या पूर्णतया विकसितः स्यात्, • दैनन्दिनजीवनस्य परिस्थितीनाम् आहवं साफल्येन विजेतुं सक्षमाः स्युः, • तेषां भ्रातृणां भगिनीनां च सेवायां समर्पिताः स्युः ये तु ग्रामेषु, वनेषु, गुहासु, लघुकुटीषु च निवसन्ति, वञ्चिताः दरिद्राश्च सन्ति, येन ते सामाजिकाशुभानां अन्यायानां च शृङ्ख्लैः मुक्ताः स्युः, तथा च • एवं समर्पिताः, ते एकं समरसं, समृद्धं संस्कृतिदृष्ट्याऽपि समृद्धं च राष्ट्रं निर्मातुं योगदातारः स्युः।

सन्दर्भाः[सम्पादयतु]

  1. Statistics. Vidya Bharati Akhil Bharatiya Shiksha Sansthan. Vidyabharati.org. Retrieved on 2012-03-24.

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विद्याभारती&oldid=419385" इत्यस्माद् प्रतिप्राप्तम्