अन्वेषणपरिणामाः

  • Thumbnail for गुरुमुखीलिपिः
    गुरुमुखीलिपिः (पञ्जाबी: ਗੁਰਮੁਖੀ ਲਿਪੀ, IPA -ɡʊɾmʊkʰi) पञ्जाबीभाषालेखनार्थं एका लिपिः । गुरुमुखी इत्यास्यार्थः गुरुमुखात् निसृतः इति । अयं शब्दः गुरुमुखात् निसृता...
    १३ KB (१२९ शब्दाः) - ०७:२४, १ फेब्रवरी २०१६
  • Thumbnail for ब्राह्मीलिपिः
    शिलाशासनानि प्रामुख्यं वहन्ति, ब्राह्मीलिप्या निबध्दत्वात् । ब्रह्मणा सृष्टा इयं लिपिः इति नः श्रध्दा । उक्तञ्च – नाकरिष्यद्यदि ब्रह्मा लिखितं चक्षुरुत्तमम् ।...
    २७ KB (२७२ शब्दाः) - १०:५७, ९ फेब्रवरी २०२३
  • Thumbnail for भारतीयलिपयः
    सिन्धुप्रदेशतः प्राप्तानां सङ्केतानां समूहं सिन्धुलिपिः इत्युच्यते । एषा लिपिः विविध नाम्ना अपि श्रुयते यथा- सरस्वतीलिपिः, हड़प्पालिपिः इत्यादि । सिन्धुप्रदेशतः...
    ११५ KB (६२५ शब्दाः) - ०८:३६, २० मे २०१८
"https://sa.wikipedia.org/wiki/विशेषः:अन्वेषणम्" इत्यस्माद् प्रतिप्राप्तम्