"औरङ्गाबादमण्डलम्" इत्यस्य संस्करणे भेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
No edit summary
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
{{Infobox settlement
{{Infobox settlement
| name = औरङ्गाबादमण्डलम्
| name = औरङ्गाबादमण्डलम्
| native_name = District
| native_name = Aurangabad District
| other_name = औरङ्गाबाद जिल्हा
| other_name = औरङ्गाबाद जिल्हा
| settlement_type = मण्डलम्
| settlement_type = मण्डलम्
पङ्क्तिः १३: पङ्क्तिः १३:
| subdivision_name1 = [[औरङ्गाबादमण्डलम् ]]
| subdivision_name1 = [[औरङ्गाबादमण्डलम् ]]
| subdivision_type2 = उपमण्डलानि
| subdivision_type2 = उपमण्डलानि
| subdivision_name2 =कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, [[औरङ्गाबाद]], खुलताबाद, वैजापुर, गङ्गापुर, पैठण
| subdivision_name2 =कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, [[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]], खुलताबाद, वैजापुर, गङ्गापुर, पैठण
| subdivision_type3 = विस्तारः
| subdivision_type3 = विस्तारः
| subdivision_name3 = १०,१०० च.कि.मी.
| subdivision_name3 = १०,१०० च.कि.मी.
पङ्क्तिः ३८: पङ्क्तिः ३८:


अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । ज्वारी, कार्पास:, बाजरी, तण्डुला:, गोधूमा:, ईक्षु:, तमाखु:, पलाण्डु:, जम्बीरम्, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । उर्णा, कार्पास: इत्येतयो: सम्बन्धिता: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू वस्त्रनिर्माणोद्यमा: सन्ति अत्र । पैठणी नामक: शाटिकाप्रकार: अपि आमहारष्ट्रे प्रसिद्ध: । पैठणीनिर्माणोद्योगा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, बिअर्, व्हिस्की पेयप्रकारनिर्माणोद्यमा: प्रचलन्ति ।
अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । ज्वारी, कार्पास:, बाजरी, तण्डुला:, गोधूमा:, ईक्षु:, तमाखु:, पलाण्डु:, जम्बीरम्, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । उर्णा, कार्पास: इत्येतयो: सम्बन्धिता: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू वस्त्रनिर्माणोद्यमा: सन्ति अत्र । पैठणी नामक: शाटिकाप्रकार: अपि आमहारष्ट्रे प्रसिद्ध: । पैठणीनिर्माणोद्योगा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, बिअर्, व्हिस्की पेयप्रकारनिर्माणोद्यमा: प्रचलन्ति ।
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|]]
[[चित्रम्:IMG 0545.JPG|thumb|right|200px|वेरूळचित्रगृहासु एकं मन्दिरम्]]
==जनसङ्ख्या==
==जनसङ्ख्या==


पङ्क्तिः ५८: पङ्क्तिः ५८:
४.फुलम्ब्री
४.फुलम्ब्री


५.[[औरङ्गाबाद]]
५.[[औरङ्गाबाद् (महाराष्ट्रम्)|औरङ्गाबाद]]


६.खुलताबाद
६.खुलताबाद
पङ्क्तिः ६८: पङ्क्तिः ६८:
९.पैठण
९.पैठण


[[Image:A monument inside Daulatabad Fort.jpg|right|300px]]
[[Image:A monument inside Daulatabad Fort.jpg|right|300px|देवगिरी कोट:]]




पङ्क्तिः ७५: पङ्क्तिः ७५:
औरङ्गाबादमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -
औरङ्गाबादमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -


=== # अजिण्ठा-वेरूळ-चित्रगृहा:===
=== [[अजिण्ठा-वेरूळ]]===
[[चित्रम्:Leni2.jpg|thumb|right|200px|]]
[[चित्रम्:Leni2.jpg|thumb|right|200px|लयनेषु एकं भित्तिचित्रम्]]
* औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । इ.स. ५ त: ८ शताब्द्यां एतेषां लयनानां निर्मिति: अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
* औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । इ.स. ५ त: ८ शताब्द्यां एतेषां लयनानां निर्मिति: अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
* वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । इ.स.५ त: १० शताब्द्यां एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयनस्य भागम् । [[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|]]
* वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । इ.स.५ त: १० शताब्द्यां एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयनस्य भागम् । [[चित्रम्:वेरुळ-कैलास.jpg|thumb|right|200px|]]
पङ्क्तिः ९२: पङ्क्तिः ९२:
# चान्द मिनार
# चान्द मिनार



[[Image:Daulatabad Chand Minar N-MH-A50.jpg|right|300px]]




पङ्क्तिः १००: पङ्क्तिः ९८:
*[http://www.marathivishwakosh.in/index.php?option=com_content&view=article&id=5700&Itemid=2&limitstart=1 मराठी विश्वकोश:]
*[http://www.marathivishwakosh.in/index.php?option=com_content&view=article&id=5700&Itemid=2&limitstart=1 मराठी विश्वकोश:]
*[http://zpaurangabad.com/ मण्डलस्य प्रशासनस्य सङ्केतस्थलम्]
*[http://zpaurangabad.com/ मण्डलस्य प्रशासनस्य सङ्केतस्थलम्]
*http://m4maharashtra.com/forum/topic/410
*[http://m4maharashtra.com/forum/topic/410 ४]


{{महाराष्ट्र मण्डलाः}}
{{महाराष्ट्र मण्डलाः}}

११:४८, ११ डिसेम्बर् २०१३ इत्यस्य संस्करणं

औरङ्गाबादमण्डलम्

Aurangabad District

औरङ्गाबाद जिल्हा
मण्डलम्
महाराष्ट्रराज्ये औरङ्गाबादमण्डलम्
महाराष्ट्रराज्ये औरङ्गाबादमण्डलम्
देशः  India
जिल्हा औरङ्गाबादमण्डलम्
उपमण्डलानि कन्नड, सोयगाव, सिल्लोड, फुलम्ब्री, औरङ्गाबाद, खुलताबाद, वैजापुर, गङ्गापुर, पैठण
विस्तारः १०,१०० च.कि.मी.
जनसङ्ख्या(२०११) २८,९७,०१३
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://aurangabad.nic.in/

औरंगाबादमण्डलम् (मराठी: औरङ्गाबाद जिल्हा, आङ्ग्ल: District) महाराष्ट्र राज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं औरङ्गाबाद् (महाराष्ट्रम्) इति नगरम् । अत्रस्था: अजिण्ठा-वेरूळ-चित्रगृहा: जगप्रसिद्धा: । महाराष्ट्रराज्यस्य एकमेव मण्डलमिदं यत्र द्वे विश्वं पारम्परिकस्थाने(World Heritage Sights) स्त: ।

बीबी का मक्बरा

भौगोलिकम्

औरंगाबादमण्डलस्य विस्तारः १०,१०० चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि जालनामण्डलं, पश्चिमदिशि नाशिकमण्डलम्, उत्तरदिशि जळगावमण्डलं, दक्षिणदिशि अहमदनगरमण्डलं च अस्ति । अस्मिन् मण्डले ७३४ मि.मी. मित: वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले द्वौ प्रमुखनद्यौ स्त: ते गोदावरी नदी, तापी च । अन्तुर, सतोण्डा, अब्बासगड इत्यादया: पर्वतावल्य: सन्ति ।

कृषि-उद्यमा:

अत्रस्था: प्राय: ७०% जना: कृषिकार्यं कुर्वन्ति । ज्वारी, कार्पास:, बाजरी, तण्डुला:, गोधूमा:, ईक्षु:, तमाखु:, पलाण्डु:, जम्बीरम्, द्राक्षाफलानि, भूमिजम्बुकफलानि, आम्रफलानि इत्यादीनि कृष्युत्पादनानि सन्ति । उर्णा, कार्पास: इत्येतयो: सम्बन्धिता: उद्यमा:, वनस्पतीजन्यतैलोत्पादनोद्यमा: सन्त्यत्र । कार्पास-कौशेयाभ्यां निर्मितं वस्त्रं 'हिमरू' नाम्ना प्रसिद्धम् । हिमरू वस्त्रनिर्माणोद्यमा: सन्ति अत्र । पैठणी नामक: शाटिकाप्रकार: अपि आमहारष्ट्रे प्रसिद्ध: । पैठणीनिर्माणोद्योगा: सन्ति अत्र । स्वयञ्चलितवाहनानां निर्माणोद्यमा:, बिअर्, व्हिस्की पेयप्रकारनिर्माणोद्यमा: प्रचलन्ति ।

वेरूळचित्रगृहासु एकं मन्दिरम्

जनसङ्ख्या

औरंगाबादमण्डलस्य जनसङ्ख्या(२००१) २८,९७,०१३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.३३% आसीत् । अत्र पुं-स्त्री-अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ६१.१५% अस्ति । ५६.२३% जना: ग्रामीणभागे निवसन्ति ।

ऐतिहासिकम्

कथ्यते यत् औरङ्गाबादनगरं मलिक अम्बर इत्यनेन स्थापितम् । परं अस्य मण्डलपरिसरस्य इतिहास: तु पुरातन: । अत्र सातवाहन-वौस्तोक-चालुक्य-राष्ट्रकूट-यादवराजानाम् आधिपत्यमासीत् । अनन्तरं मोघलाधिपत्यम् अत्रासीत् । मोघलाधिपत्ये एव अत्रस्थानां वास्तूनां निर्माणं जातम् इति ज्ञायते । बहूनि ऐतिहासिक-वास्तूनि सन्त्यत्र ।

उपमण्डलानि

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

१.कन्नड

२.सोयगाव

३.सिल्लोड

४.फुलम्ब्री

५.औरङ्गाबाद

६.खुलताबाद

७.वैजापुर

८.गङ्गापुर

९.पैठण

देवगिरी कोट:
देवगिरी कोट:


वीक्षणीयस्थलानि

औरङ्गाबादमण्डले बहूनि वीक्षणीयस्थलानि सन्ति । यथा -

अजिण्ठा-वेरूळ

लयनेषु एकं भित्तिचित्रम्
  • औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । इ.स. ५ त: ८ शताब्द्यां एतेषां लयनानां निर्मिति: अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
  • वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । इ.स.५ त: १० शताब्द्यां एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयनस्य भागम् ।

एतेषां लयनानां वैशिष्ट्यमेव अस्ति यत् एतानि अखण्डशिलाखण्डेषु निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव तथापि तक्षकारै: आत्यन्तिक-सूक्ष्मरित्या कृतानि लयनानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।


  1. देवगिरी तथा दौलताबाद कोट:
  2. खुलताबाद - औरङ्गबाद इत्यस्य 'कबर'-समाधिस्थलम्
  3. बीबी का मक्बरा
  4. घृष्णेश्वर मन्दिरम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमम् ।
  5. पैठण - सन्त-एकनाथस्य जन्मस्थलम्
  6. जायकवाडी धरण:
  7. औरङ्गाबाद गह्वरा:
  8. भोसले गढी
  9. चान्द मिनार


बाह्यसम्पर्कतन्तु

"https://sa.wikipedia.org/w/index.php?title=औरङ्गाबादमण्डलम्&oldid=256589" इत्यस्माद् प्रतिप्राप्तम्