औरङ्गाबाद् (महाराष्ट्रम्)
औरङ्गाबाद् اورنگاباد | |
---|---|
Metropolitan City | |
| |
Nickname(s): The City of Gates, The Historical City ,Heart of Maharastra. | |
Country | भारतम् |
State | महाराष्ट्रम् |
Region | मराठवाडा |
District | औरङ्गाबादमण्डलम् |
Established | 1610 A.D |
Government | |
• Divisional Commissioner of Aurangabad | Sanjeev Jaiswal |
• Mayor | Anita Ghodele |
Area | |
• Metropolitan City | ३०० km२ |
Population (2011) | |
• Metropolitan City | ११,७१,३३० |
• Rank | 31 |
• Density | ३,९००/km२ |
• Urban | १७,१०,२८५+ |
• Metro | ११,८९,३७६ |
Languages | |
• Official | मराठी, हिन्दी, उर्दु |
Time zone | UTC+5:30 (IST) |
PIN |
431 XXX |
Telephone code | 0240 |
Vehicle registration | MH 20 |
औरङ्गाबाद् एतत् एकं प्राचीननगरम् । खङ्गे इति अस्य नाम आसीत् मोगल बादशाहः औरङ्गजेबः ताजमहल् सदृशं भव्यं स्मारकम् अत्र निर्मितवान् । अनन्तर नगरस्य औरङ्गाबाद् इति नाम आगतम् अस्ति । औरङ्गाबादप्रदेशे अपि अजन्ता एल्लोरा प्रदेशेषु इव गुहाः सन्ति । बौद्धानाम् आराधनानन्दिराणि साधुसंन्यासिनां निवासस्थानानि च आसन् । औरङ्गाबादनगरे स्थितायां गुहायां सप्तमशतकीयः बौद्धविहारः अस्ति । ७६ स्तम्भानां विशालं प्राङ्गणम् अस्ति । पश्चिमदिशि कमलासने उपविष्टस्य गौतमबुद्धस्य विग्रहः अस्ति । समीपे सर्पसमूहः अस्ति । प्राङ्गणात् बहिः बुद्धस्य अनेकप्रतिमाः सन्ति । द्वितीयगुहायां बृहत् बुद्धविग्रहः अस्ति । तृतीयगुहायां स्तम्भेषु शिल्पानि सन्ति । एषा गुहा पूर्णालङ्कृता अस्ति । षष्ठगुहायां बृहत् बुद्धमूर्तिः आकर्षणीया अस्ति । सपृमगुहायाम् आकर्षकाणि शिल्पानि सन्ति । विशालं प्राङ्गणम् अत्र अस्ति । बोधिसत्वस्य पद्मपाणेः सरस्वत्याः च विग्रहाः अतीव मनोहराः सन्ति । आहत्य दश गुहाः निर्मिताः सन्ति ।