महाराष्ट्रस्य मण्डलानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
महाराष्ट्रराज्यस्य मण्डलानि


महाराष्ट्रराज्यम्(MH)[सम्पादयतु]

सङ्केतः मण्डलम् केन्द्रम् जनसङ्ख्या (२०११) विस्तीर्णता (km²) सान्द्रता (/km²) अधिकृतजालपुटम्
AH अहमदनगरम् अहमदनगरम् ४५,४३,१५९ १७,०४८ २६६ http://ahmednagar.gov.in/
AK अकोला अकोला १८,१३,९०६ ५,४२९ ३२० http://akola.nic.in/
AM अमरावती अमरावती २८,८८,४४५ १२,२३५ २३७ http://amravati.nic.in/
AU औरङ्गाबाद् औरङ्गाबाद् ३७,०१,२८२ १०,१०७ ३६६ http://aurangabad.nic.in/
BH भण्डारा भण्डारा १,२००३३४ ३,८९० २९४ http://bhandara.gov.in/
BI बीड बीड २५,८५,०४९ १०,६९३ २४२ http://beed.nic.in/
BU बुलढाणा बुलढाणा २५,८६,२५८ ९,६६१ २६८ http://buldhana.nic.in/
CH चन्द्रपुरम् चन्द्रपुरम् २२,०४,३०७ ११,४४३ १९३ http://chanda.nic.in/
DH धुळे धुळे २०,५०,८६२ ८,०९५ २८५ http://dhule.gov.in/
GA गडचिरोली गडचिरोली १०,७२,९४२ १४,४१२ ७४ http://gadchiroli.nic.in/
GO गोन्दिया गोन्दिया १३,२२,५०७ ५,४३१ २५३ http://gondia.gov.in/
HI हिङ्गोली हिङ्गोली ११,७७,३४५ ४,५२६ २४४ http://hingoli.gov.in/
JG जळगाव जळगाव ४२,२९,९१७ ११,७६५ ३६० http://jalgaon.nic.in/
JN जालना जालना १९,५९,०४६ ७,७१८ २५४ http://jalna.nic.in/
KO कोल्हापुरम् कोल्हापुरम् ३८,७६,००१ ७,६८५ ५०४ http://kolhapur.nic.in/
LA लातूर लातूर २४,५४,१९६ ७,१५७ ३४३ http://latur.nic.in/
MC मुम्बई मुम्बई ९३,५६,९६२ ६९ २०,९८० http://mumbaicity.gov.in/
MU मुम्बई बान्द्रा (पूर्वम्) ३०,८५,४११ ५३४ १९,६५२ http://mumbaisuburban.gov.in/
NB नन्दुरबार नन्दुरबार १६,४८,२९५ ५,०५५ २७७ http://nandurbar.nic.in/
ND नान्देड नान्देड ३३,६१,२९२ १०,५२८ ३१९ http://nanded.nic.in/
NG नागपुरम् नागपुरम् ४६,५३,५७० ९,८९२ ४७० http://nagpur.nic.in/
NS नाशिक नाशिक ६१,०७,१८७ १५,५३९ ३९३ http://nashik.nic.in/
OS उस्मानाबाद् उस्मानाबाद् १६,५७,५७६ ७,५६९ २१९ http://osmanabad.nic.in/
PA परभणी परभणी १८,३६,०८६ ६,५११ २९५ http://parbhani.gov.in/
PU पुणे पुणे ९४,२९,४०८ १५,६४३ ६०३ http://pune.gov.in/
RG रायगड अलिबाग् २६,३४,२०० ७,१५२ ३६८ http://raigad.nic.in/
RT रत्नागिरि रत्नागिरि १६,१५,०६९ ८,२०८ १९७ http://ratnagiri.gov.in/
SI सिन्धुदुर्गम् ओरोस् ८,४९,६५१ ५,२०७ १६३ http://sindhudurg.gov.in/
SN साङ्गली साङ्गली २८,२२,१४३ ८,५७२ ३२९ http://sangli.gov.in/
SO सोलापुरम् सोलापुरम् ४३,१७,७५६ १४,८९५ २९० http://solapur.gov.in/
ST सातारा सातारा ३०,०३,७४१ १०,४७५ २८७ http://satara.gov.in/ Archived २०२०-११-१३ at the Wayback Machine
TH ठाणे ठाणे १,१०,६०,१४८ ९,५५८ १,१५७ http://thane.gov.in/
WR वर्धा वर्धा १३,००,७७४ ६,३०९ २०६ http://wardha.gov.in/
WS वाशिम वाशिम ११,९७,१६० ५,१५५ २४४ http://washim.gov.in/
YA यवतमाळ यवतमाळ २७,७२,३४८ १३,५८२ २०४ http://yavatmal.nic.in/

महाराष्ट्रराज्यविभागा:[सम्पादयतु]

महाराष्ट्रराज्ये ३५ मण्डलानि । अपि च षड्विभागाः सन्ति । औरङ्गाबाद्, अमरावती, कोङ्कण, नागपुरं, नाशिक, पुणे च एते षड्विभागाः। भौगोलिकस्थानं तथा च इतिहासं दृष्ट्वा महाराष्ट्रे पञ्चविभागाः मन्यन्ते । ते विदर्भ(नागपुरम्, अमरावती), मराठवाडा(औरङ्गाबाद्), खान्देश:-उत्तरमहाराष्ट्रं(नाशिक), पश्चिममहाराष्ट्रं (पुणे), कोंकण च ते पञ्चविभागाः.



औरङ्गाग्गाबादविभागः अमरावतीविभागः कोङ्कणविभागः नागपुरविभागः नाशिकविभागः पुणेविभागः
औरङ्गाबादमण्डलम् अमरावतीमण्डलम् ठाणेमण्डलम् नागपुरमण्डलम् नन्दूरबारमण्डलम् पुणेमण्डलम्
जालनामण्डलम् बुलढाणामण्डलम् रत्नागिरिमण्डलम् भण्डारामण्डलम् धुळेमण्डलम् सातारामण्डलम्
बीडमण्डलम् अकोलामण्डलम् रायगडमण्डलम् गोन्दियामण्डलम् जळगावमण्डलम् कोल्हापुरमण्डलम्
लातूरमण्डलम् वाशिममण्डलम् सिन्धुदुर्गमण्डलम् वर्धामण्डलम् नाशिकमण्डलम् साङ्गलीमण्डलम्
उस्मानाबादमण्डलम् यवतमाळमण्डलम् मुम्बईमण्डलम् चन्द्रपुरमण्डलम् अहमदनगरमण्डलम् सोलापुरमण्डलम्
नान्देडमण्डलम् --- मुम्बईनगरमण्डलम् गडचिरोलीमण्डलम् --- ---
हिङ्गोलीमण्डलम् --- --- --- --- ---
परभणीमण्डलम् ---- -- --- --- ---