धाराशिव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(उस्मानाबाद् इत्यस्मात् पुनर्निर्दिष्टम्)
धाराशिवम्

धाराशिव

उस्मानाबाद्
Skyline of धाराशिवम्
Coordinates: १८°१९′१०″ उत्तरदिक् ७६°०४′२५″ पूर्वदिक् / 18.31944°उत्तरदिक् 76.07361°पूर्वदिक् / १८.३१९४४; ७६.०७३६१निर्देशाङ्कः : १८°१९′१०″ उत्तरदिक् ७६°०४′२५″ पूर्वदिक् / 18.31944°उत्तरदिक् 76.07361°पूर्वदिक् / १८.३१९४४; ७६.०७३६१
देशः भारतम्
राज्यम् महाराष्ट्रम्
क्षेत्रम् मराठवाडा
मण्डलम् धाराशिवम् (उस्मानाबाद्)
Government
 • Type नगरपरिषद्
 • Body उस्मानाबाद् नगरपालिकापरिषद् उस्मानाबाद्
 • महापौरः मकरण्ड राजे निम्बलकरः
Elevation
६५३ m
Population
 (२०११)[१]
 • Total १,१२,०८५
Demonym(s) धाराशिवकर
भाषा
 • आधिकारिक मराठी
Time zone UTC+५:३० (भा॰मा॰स॰)
पत्रसूचकसङ्ख्या
४१३५०१ (नगरम्)
दूरवाणीसङ्केतः (+९१) २४७२
Vehicle registration MH-25
Website osmanabad.gov.in

धाराशिवं (मराठी: धाराशिव, आङ्ग्ल: Dharashiva), पुरातनं नाम उस्मानाबाद् (Osmanabad), भारतस्य महाराष्ट्रराज्यस्य धाराशिवमण्डलस्य (उस्मानाबाद्) एकं नगरं नगरपालिकापरिषद् च अस्ति । अस्य पुरातननाम उस्मानाबाद् इति हैदराबादस्य अन्तिमशासकः मीर् उस्मान् अली खान् इत्यस्मात् निष्पन्नमस्ति । उस्मानाबाद् इति नामकरणात् पूर्वं एतत् नगरं 'धाराशिव' इति नाम्ना प्रसिद्धम् आसीत् । धाराशिवनगरं धाराशिवमण्डलस्य प्रशासनिकमुख्यालयः अस्ति ।

धाराशिवं जनसङ्ख्यायाः आधारेण मराठवाडाक्षेत्रस्य सप्तमं बृहत्तमं नगरम् अस्ति यदा तु महाराष्ट्रस्य २९ तमं बृहत्तमं नगरम् अस्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. "Cities having population 1 lakh and above, Census 2011" [१ लक्षं ततः अधिकं च जनसङ्ख्यायुक्तानि नगराणि, जनगणना २०११]. censusindia.gov.in. 
"https://sa.wikipedia.org/w/index.php?title=धाराशिव&oldid=477812" इत्यस्माद् प्रतिप्राप्तम्