उस्मानाबादमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
धाराशिवमण्डलम्

उस्मानाबाद्-मण्डलम्
नळदुर्गतः दृश्यम्
नळदुर्गतः दृश्यम्
महाराष्ट्रराज्ये धाराशिवमण्डलम्
महाराष्ट्रराज्ये धाराशिवमण्डलम्
देशः भारतम् भारतम्
राज्यम् महाराष्ट्रम्
विभागः मराठवाडा (औरङ्गाबाद्)
मुख्यालयः धाराशिवम् (उस्मानाबाद्)
उपमण्डलानि धाराशिवम् (उस्मानाबाद्), तुळजापुरम्, उमरगा, लोहारा, कळम्ब, भूम, वाशी, पराण्डा
Government
 • Body उस्मानाबाद्-मण्डलपरिषद्
 • मण्डलाधिकारी श्री कौस्तुभ दिवेगावकरः
Area
 • Total ७,५६९ km
Population
 (२०११)
 • Total १६,५७,५७६
 • Density २२०/km
जनसङ्ख्याशास्त्रम्
 • साक्षरता ७६.३३%
 • लिङ्गानुपातः ९२०
Time zone UTC+५:३० (भा॰मा॰स॰)
Website osmanabad.nic.in
नळदुर्ग
हुलमुख द्वारम्

धाराशिवमण्डलं (मराठी: धाराशिव जिल्हा, आङ्ग्ल: Dharashiva District), पुरातनं नाम उस्मानाबाद्-मण्डलम् (Osmanabad District), महाराष्ट्रराज्ये स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रं धाराशिवम् (उस्मानाबाद्) इत्येतन्नगरम् । तुळजापुर इति तीर्थस्थानार्थं प्रसिद्धमिदं मण्डलम् ।

भौगोलिकम्[सम्पादयतु]

धाराशिवमण्डलस्य विस्तारः ७,५१२ च.कि.मी. मितः अस्ति । अस्य मण्डलस्य पूर्वदिशि लातूरमण्डलं, पश्चिमदिशि सोलापुरमण्डलम्, उत्तरदिशि बीडमण्डलं, दक्षिणदिशि कर्णाटकराज्यम् अस्ति । अस्मिन् मण्डले ६०० मि.मी. मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले माञ्जरा, तेरणा, बोरी, बाणगङ्गा, मन्याड, तावरजा, सीना इत्येताः नद्यः सन्ति ।

कृष्युत्पादनम्[सम्पादयतु]

अस्य मण्डलस्य ८०.१३% जनसङ्ख्या कृषिकार्ये रता दृश्यते । यवनालः(ज्वारी), कार्पासः, इक्षुः, कलायः, गोधूमः, तूर, माषः, चणकः 'अळशी' इत्यादीनि अस्य मण्डलस्य प्रमुखसस्योत्पादनानि सन्ति ।

जनसङ्ख्या[सम्पादयतु]

धाराशिवमण्डलस्य जनसङ्ख्या(२०११) १६,६०,३११ अस्ति । अस्मिन् ८,६१,५३५ पुरुषाः ७,९६,०४१ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. मिते क्षेत्रे २२१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २२१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ११.६९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ७६.३३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले अष्ट उपमण्डलानि सन्ति । तानि-

  • धाराशिवम् (उस्मानाबाद्)
  • तुळजापुरम्
  • उमरगा
  • लोहारा
  • कळम्ब
  • भूम
  • वाशी
  • पराण्डा

लोकजीवनम्[सम्पादयतु]

मण्डलेऽस्मिन् बहवः जनाः कृष्यवलम्बिनः सन्ति । मण्डलेऽस्मिन् मराठी, कन्नड, ऊर्दू च इत्यादयाः भाषाः आधिक्येन व्यवहाररूढाः । मण्डलेऽस्मिन् सुविधा-अभावात् उद्यमानां विकासः न जातः । अतः जनानां जीवनपद्धतिः ग्रामीणा दृश्यते । अत्रस्थाः केचन जनाः उपजीविकारूपेण पर्यटनव्यवसायम् आचरन्ति यतो हि मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति पर्यटनस्थानेषु तुळजापुर इति अन्यतमम् ।

वीक्षणीयस्थलानि[सम्पादयतु]

मण्डलेऽस्मिन् बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । यथा - १ तुळजाभवानी-मन्दिरम्
२ सन्त गोरोबा-मन्दिरम्
३ धाराशिव-लयनानि
४ नळदुर्गः
५ परान्दा-दुर्गः
६ कुन्थलगिरी-जैनमन्दिरम्


बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=उस्मानाबादमण्डलम्&oldid=468986" इत्यस्माद् प्रतिप्राप्तम्