वैकुण्ठैकादशी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आवर्षे चतुर्विंशति(२४) एकादश्यः आगच्छन्ति । सूर्यस्य उत्तरायणदिशि आगमनात् पूर्वं धनुर्मासे या एकादशी समायाती सा वैकुण्ठैकादशी अथवा मुक्कोटी एकादशी नाम्ना व्यवह्रियते । सूर्यः धनुर्राश्यां प्रविष्टानन्तरं मकरसङ्क्रमणस्य मार्गे या एकादशी आगच्छति सा मुक्कोटी एकादशी भवति । अस्मिन्दिने वैङ्कुटद्वारमुद्घाट्यते इति मत्वा वैष्णवालयेषु वैङ्कुटद्वारसविधे भक्ता उषःकाले एव भगवद्दर्शनाय आगच्छन्ति । अस्मिन् दिने महाविष्णुः गरुडमारुह्य त्रिकोटीदेवैः सह भूलोकम् आगत्य भक्तान् अनुगृह्णन्तीति धिया अस्य मुक्कोट्यैकादशी इति नाम आगतम् ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वैकुण्ठैकादशी&oldid=474681" इत्यस्माद् प्रतिप्राप्तम्