वैश्वीकरणस्य विभागानि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वैश्वीकरणस्य विभागानि[सम्पादयतु]

वैश्वीकरणस्य त्रयः चरणाः सन्ति ।वैश्वीकरणस्य एतेषु चरणेषु विश्वस्य अर्थव्यवस्थायां प्रचण्डाः परिवर्तनाः अभवन् ।

वैश्वीकरणस्य प्रथमः चरणः १८७०-१९१४ यूरोपे औद्योगिकक्रान्तिस्य प्रभावस्य कारणेन अभवत् यत् एते औद्योगिकराष्ट्राणि कच्चामालस्य क्रयणार्थं नूतनभूमिं अन्वेष्टुं कृतवन्तः।उत्तर-अमेरिका, दक्षिण-अमेरिका, आस्ट्रेलिया, न्यूजीलैण्ड्, दक्षिण-आफ्रिका च प्रदेशाः उद्घाटिताः यतः एते प्रदेशाः संसाधन-पूरिताः आसन् किन्तु विरलजनसंख्या आसीत्।एतेषु प्रदेशेषु आप्रवासकानां विशालः प्रवाहः अभवत् तथा च अधिकतया इङ्ग्लैण्ड्देशेभ्यः विदेशीयनिवेशः अभवत् यस्य उद्योगानां कृते अधिककच्चामालस्य आवश्यकता आसीत्।एतेषु बस्तयः औद्योगिकदेशेषु समाप्तपदार्थानाम् विनिमयरूपेण खाद्यस्य कच्चामालस्य च निर्यातस्य माध्यमेन तीव्रवृद्धिं प्राप्तवन्तः । अधिकांशः यूरोपीयराष्ट्राः अस्य लाभं प्राप्नुवन् यतः एतेषां प्रदेशानां उपनिवेशीकरणद्वारा तेषां कृते अत्यधिकं कच्चामालं निःशुल्कं न्यूनतममात्रायां वा प्राप्यते स्म| १९१४ तमे वर्षे प्रथमविश्वयुद्धस्य भङ्गेन अयं कालः समाप्तः ।

वैश्वीकरणस्य द्वितीयः चरणः १९४५ तः १९८० पर्यन्तं आसीत् ।१९४५ तमे वर्षे द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं एतत् आरब्धम् ।१९४५ तमे वर्षे द्वितीयविश्वयुद्धस्य समाप्तेः अनन्तरं एतत् आरब्धम् । महामन्दी-युद्धकाले हस्ताक्षरितानां गुरुव्यापारसम्झौतानां विच्छेदनं कृत्वा अन्तर्राष्ट्रीयव्यापारे वृद्धिः अभवत् । भारतं, चीनं च इत्यादीन् कतिपयान् देशान् विहाय अधिकांशेषु राष्ट्रेषु व्यापारस्य प्रवाहः वर्धितः यत् अधिकतया बन्द-आर्थिक-व्यवस्थानां अनुसरणं करोति स्म । वैश्विकव्यापारस्य वृद्ध्या, द्वितीयविश्वयुद्धस्य प्रभावात् राष्ट्राणि शीघ्रं स्वस्थतां प्राप्तुं शक्नुवन्ति स्म, तेषां अर्थव्यवस्थायां स्थिरतां प्राप्तुं सुधारं च कर्तुं शक्नुवन्ति स्म ।

वैश्वीकरणस्य तृतीयः चरणः १९८० तमे वर्षे आरब्धः यदा भारत (१९९१) चीन(१९७९) इत्यादयः देशाः ये बन्दाः एव आसन्, ते विदेशव्यापारस्य निवेशस्य च कृते स्वविपण्यं उद्घाटयितुं आरब्धवन्तः| दूरसञ्चारस्य परिवहनस्य च अविश्वसनीयप्रगतेः कारणात् अन्तर्राष्ट्रीयव्यापारः सुचारुतरः अभवत् । विश्वस्य सर्वेषां राष्ट्रानां सहभागितायाः कारणात् अयं वैश्वीकरणस्य सर्वाधिकव्यापकः नाटकीयः च कालः इति मन्यते । गृहयुद्धानि, अन्तर्राष्ट्रीययुद्धानि च इत्यादीनां वैश्विकसंकटानाम् अभावे अपि अनेककालेषु विभिन्नेषु देशेषु वित्तीयसंकटाः अथवा सम्पूर्णविश्वः अत्यन्तं हाले एव कोविड्-१९ महामारी वैश्वीकरणस्य अन्ययोः चरणयोः विपरीतम् केवलं अस्थायीरूपेण वैश्वीकरणस्य प्रक्रियां मन्दं कर्तुं समर्थाः अभवन्।

सम्बद्धाः लेखाः[सम्पादयतु]