व्यक्तित्वम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्यक्तित्वम् इत्युक्ते मनुष्यस्य व्यवहारस्य सर्वे पक्षाः। व्यक्तित्वमनोविज्ञानं मनोविज्ञानस्य प्रमुखा शाखा अस्ति । एषः अपि अतीव महत्त्वपूर्णः रोचकः विषयः अस्ति।  अस्य अन्तर्गतं व्यक्तित्वसंरचनायाः, रूपस्य, गतिशीलतायाः, व्यक्तित्वविकासस्य च अध्ययनं मापनं च भवति । व्यक्तिस्य व्यवहारस्य पूर्वकथनं, वर्तमानं, भविष्यत् च कथनं व्यक्तित्वाध्ययनस्य आधारेण अपि कर्तुं शक्यते । अस्मिन् अध्याये वयं व्यक्तित्वं किम्, तस्य परिभाषाः, व्यक्तित्वं प्रभावितं कुर्वन्तः कारकाः च अध्ययनं करिष्यामः ।

व्यक्तित्वस्य अर्थः[सम्पादयतु]

प्रत्येकस्य व्यक्तिस्य केचन विशेषाः गुणाः वा लक्षणानि वा भवन्ति ये परस्य न भवन्ति । एतेषां गुणलक्षणानां कारणात् एव प्रत्येकं व्यक्तिः अन्यस्मात् भिन्नः भवति । एतेषां गुणानाम् संगठनं पुरुषस्य व्यक्तित्वं कथ्यते ।

व्यक्तित्वस्य आङ्ग्लसंस्करणं व्यक्तित्वं (Personality ) अस्ति यत् लैटिनभाषायाः persona (Persona) इति शब्दात् विकसितम् । पर्सोना इत्यस्य अर्थः बाह्य आवरणं वा मुखौटं वा (Mask) धारयित्वा वा धारयित्वा वा यत् कलाकारः नाटकं स्वरूपं परिवर्त्य प्रस्तुतं करोति। persona आधुनिकमनोविज्ञानस्य व्यक्तित्वे एषः द्वितीयः अर्थः गृहीतः अस्ति ।

सामान्यतः व्यक्तित्वस्य अर्थः व्यक्तिस्य बाह्यरूपात् वेषात् च गृह्यते, परन्तु मनोविज्ञाने व्यक्तित्वस्य अर्थः व्यक्तिस्य गुणसमूहात् अर्थात् द्वयोः बाह्यावरणस्य गुणयोः व्यक्तिः अन्तः तत्त्वानि च विचार्यन्ते। दर्शने व्यक्तित्वं 'जीव' इति आन्तरिकतत्त्वं मन्यते । व्यक्तित्वं स्थिरावस्था न, अपितु गतिशीलसमूहः, यः पर्यावरणेन प्रभावितः भवति, अतः सः परिवर्तनं कर्तुं शक्नोति । व्यक्तित्वं न विशेषगुणानां योगः, अपितु व्यक्तिस्य व्यवहारस्य समग्रगुणः (Total quality) । व्यक्तिस्य व्यक्तित्वं तस्य आचरणं, व्यवहारं, कर्माणि, कार्याणि च प्रतिबिम्बितं भवति । व्यक्तिस्य सर्वः व्यवहारः स्वस्य परिवेशस्य वा परिवेशस्य वा अनुकूलतां प्राप्तुं भवति ।

परिभाषा[सम्पादयतु]

मनोवैज्ञानिकाः, दार्शनिकाः, समाजशास्त्रज्ञाः च व्यक्तिस्य विभिन्नपक्षं दृष्ट्वा भिन्नाः परिभाषाः दत्तवन्तः। एवं प्रकारेण व्यक्तित्वस्य शतशः परिभाषाः दत्ताः सन्ति । गिल्फोर्ड (Guilford, 1959) इत्यनेन एताः परिभाषाः चतुर्षु वर्गेषु विभक्ताः ये निम्नलिखितरूपेण सन्ति-

1. संग्राहक (Ominbus) परिभाषाएँ

2. एकीकृत (Integrative) परिभाषाएँ

3. श्रेणीबद्ध परिभाषा (Hierarchical Definitions)

4. समायोजन (Adjustment) आधारित परिभाषाएँ उपर्युक्तवर्गेषु आगच्छन्तः व्यक्तित्वस्य विविधाः परिभाषाः विस्तरेण प्रदत्ताः सन्ति :-

1. सामूहिक (Ominibus) परिभाषा - अस्मिन् वर्गे ताः परिभाषाः आगच्छन्ति ये व्यक्तिस्य सर्वेषां प्रतिक्रियाणां, प्रतिक्रियाणां, जैविकगुणानां च समुच्चये केन्द्रीभवन्ति। अस्मिन् कम्पफ्, मार्टेन् प्रिन्स् इत्येतयोः परिभाषा महत्त्वपूर्णा अस्ति ।

केम्पफस्य मते ((Kempf, 1919) (Dr. Jaiswal 1974) "व्यक्तित्वं तासां आदतनसंस्थानां वा तासां आदतीनां रूपाणां समन्वयः भवति ये पर्यावरणे व्यक्तिस्य विशेषसन्तुलनं प्रस्तुतयन्ति - "व्यक्तित्वं समायोजनस्य अभ्यासगुणः अस्ति यत् जीवः स्वस्य अहङ्कारकेन्द्रितप्रेरणानां पर्यावरणस्य आवश्यकतानां च मध्ये प्रभावं करोति।"केम्पफ्, १९१९। अस्ति ।"

"व्यक्तित्वं व्यक्तिस्य सर्वेषां जैविकजन्मस्वभावानाम्, आवेगानां, प्रवृत्तीनां, भूखानां, वृत्तीनां च योगः अस्ति तथा च अर्जितस्वभावानाम्, प्रवृत्तीनां च—अनुभवेन प्राप्तानां। मोर्टन प्रिन्स १९२४.

2. एकीकृत (Integrative ) परिभाषा - अस्मिन् परिभाषावर्गे व्यक्तित्वस्य भिन्नरूपगुणानां तत्त्वानां च योगे बलं दत्तं भवति। एतेषां गुणानाम् एकीकरणेन मनुष्ये लक्षणं जायते । अस्य वर्गस्य परिभाषासु वारेन तथा कार्माइकल (1930) तथा मैककर्डी इत्येतयोः परिभाषा उल्लेखनीयाः सन्ति ।

वारेन तथा कार्माइकल (Warren and Carmichacl ) इत्यस्य मते "व्यक्तिस्य विकासस्य कस्मिन्चित् चरणे तस्य सम्पूर्णं संगठनं व्यक्तित्वं कथ्यते।" ( डॉ. जायसवाल 1974).

"व्यक्तित्वं मानवस्य विकासस्य कस्मिन् अपि चरणे सम्पूर्णं संगठनम् अस्ति।" वारेनः कार्माइकलः च, १९३०

डॉ. जायसवाल (1974) इत्यनेन मेकार्डी इत्यस्य परिभाषा प्रस्तुता अस्ति यत् "व्यक्तित्वं तत् हितानाम् एकीकरणं यत् जीवनस्य व्यवहारे विशेषप्रकारस्य प्रवृत्तिं जनयति।

मैककर्डी (J.T. MacCurdy) इत्यस्य शब्देषु "व्यक्तित्वं एकीकरणप्रतिमानं (रुचिः) अस्ति यत् जीवस्य व्यवहारे विचित्रं व्यक्तिगतप्रवृत्तिं ददाति।

3. श्रेणीबद्धपरिभाषा (Hierarchical Definitions) - विलियम जेम्स्, मास्लो इत्यादयः केचन मनोवैज्ञानिकाः व्यक्तित्वस्य अनेकस्तरं दत्तवन्तः। एतेषां मनोवैज्ञानिकानां मुख्यतया व्यक्तित्वस्य चत्वारि चरणानि विचारितानि सन्ति

1. भौतिक व्यक्तित्व (Material self) ।

2. सामाजिक व्यक्तित्व (Social self)

3. आध्यात्मिक व्यक्तित्व ( Spiritual self)

4. शुद्ध अहंकार (शुद्ध अहंकार) ।

प्रथमपदे अन्तर्गतं व्यक्तिस्य शरीरस्य संरचनायां आनुवंशिकतायाः प्राप्ताः विशेषगुणाः समाविष्टाः सन्ति, यदा तु द्वितीयपदे सामाजिकसम्बन्धानां सामाजिकविकासस्य च उल्लेखः भवति जेम्स् व्यक्तित्वस्य तृतीयं चरणं आध्यात्मिकव्यक्तित्वं मन्यते स्म । तस्य मते अस्य पदस्य व्यक्तिः आध्यात्मिकविषयेषु रुचिं लभते, सामाजिकसम्बन्धापेक्षया तस्मै अधिकं महत्त्वं ददाति । अधुना तस्य आध्यात्मिकव्यक्तित्वस्य विकासः आरभ्यते चतुर्थे पदे मनुष्यः स्वस्य आत्मनः सम्पूर्णं ज्ञानं प्राप्य सर्वेषु विषयेषु आत्मानं पश्यति ततः सः स्वस्य व्यक्तित्वस्य अन्तिमपदं प्राप्नोति । श्री औरबिन्दो इत्यनेन व्यक्तिगतविकासस्य क्रमे अपि प्रायः एतादृशाः विचाराः प्रकटिताः सन्ति । ते शारीरिकाः (शारीरिकः), भावुकाः (Vital), बौद्धिकः (Mental) मानसिकः (Psyche), आध्यात्मिकः (Spiritual) तथा सुपर मानसिकः (Supramental) सन्ति इत्यादयः उक्ताः सन्ति

4. समायोजनम् (Adjustment) - अस्य वर्गस्य परिभाषासु मनोवैज्ञानिकाः व्यक्तिस्य समायोजनं महत्त्वपूर्णं मन्यन्ते अस्य व्यक्तित्वस्य आधारेण अध्ययनं व्याख्यानं च भवति। अस्मिन् वर्गे ताः परिभाषाः आगच्छन्ति येषु समायोजने विशेषं बलं दत्तं भवति । शारीरिकाः मानसिकाः वा ये गुणाः तस्य समायोजने साहाय्यं कुर्वन्ति ते सर्वे एतादृशरीत्या निर्मिताः भवन्ति यत् ते नित्यं गतिं कुर्वन्ति मनुष्ये एतेषां गुणानाम् गतिशीलतायाः कारणात् विशिष्टप्रकारस्य विशिष्टता (uniqueneSS) उत्पद्यते । बोरिंग् इत्यस्य मते "व्यक्तित्वं व्यक्तिस्य स्वस्य परिवेशस्य अनुरूपं स्थायिरूपेण च समायोजनं भवति।" व्यक्तित्वं व्यक्तिस्य स्वपर्यावरणे निरन्तरं समायोजनं भवति।

उपर्युक्ताः परिभाषाः समग्ररूपेण व्यक्तिस्य व्यक्तित्वस्य परिभाषायां आंशिकाः भवन्ति । मनुष्यस्य कियन्तः मानसिकाः शारीरिकाः वा गुणाः सन्ति, सः कियत् अपि विचारशीलः वा ज्ञानी वा भवेत्, परन्तु यदि तस्य व्यवहारे गतिशीलता नास्ति तर्हि तस्य व्यवहारः समायोजनं च अपूर्णं एव तिष्ठति एतत् मनसि कृत्वा आल्पोर्ट् स्वविचारं प्रकटयित्वा व्यक्तित्वपरिभाषां सार्वत्रिकं कर्तुं पूर्णं सफलं च प्रयासं कृतवान् । तस्य परिभाषाः अधिकांशैः मनोवैज्ञानिकैः पूर्णपरिभाषारूपेण स्वीकृताः सन्ति । अतः अस्य वर्गस्य परिभाषासु आल्पोर्ट् इत्यस्य परिभाषा महत्त्वपूर्णा अस्ति ।

जायसवालस्य मते (1987) ऑलपोर्ट् (1939) इत्यनेन व्यक्तित्वं "व्यक्तिस्य मनोशारीरिकप्रणालीनां आन्तरिकगतिशीलसङ्गठनम् यत् पर्यावरणस्य प्रति तस्य अद्वितीयसमायोजनं निर्धारयति" इति परिभाषितवान्

"व्यक्तिगतता तेषां मनोभौतिकप्रणालीनां व्यक्तिस्य अन्तः गतिशीलं संगठनं भवति यत् तस्य वातावरणे तस्य अद्वितीयं समायोजनं निर्धारयति" G. W. Allort.

व्यक्तित्वस्य निर्धारकः[सम्पादयतु]

केषाञ्चन विशेषतत्त्वानां व्यक्तित्वं प्रभावितं कर्तुं हस्तः भवति, वयं तान् व्यक्तित्वनिर्धारकाः वदामः। एतेषां तत्त्वानां प्रभावात् एतेषां तत्त्वानां अनुसारं व्यक्तित्वस्य विकासः भवति । केचन विद्वांसः व्यक्तित्वस्य निर्धारणे जैविकं (Biological) आधारं प्रमुखं मन्यन्ते, केचन तु पर्यावरणस्य आधारस्य महत्त्वं दत्तवन्तः, परन्तु एतयोः निर्धारकयोः व्यक्तित्वस्य विकासे प्रभावः अस्ति अतः एतयोः निर्धारकयोः अध्ययनं 1. जैविकं 2. पर्यावरणीयं आवश्यकम्

1. जैविक निर्धारक (Biological Determinants)

मनोवैज्ञानिकाः व्यक्तित्वं प्रभावितं कुर्वन्तः निम्नलिखितचत्वारः जैविकनिर्धारकाः प्रमुखाः इति मन्यन्ते

1. आनुवंशिकता (आनुवंशिकता)

2. शारीरिक संविधान एवं स्वास्थ्य (Physique and Health)

3. अन्तःस्रावी ग्रन्थि (Endocrine Glands)

4. शरीररसायनविज्ञानम् (Body Chemistry)

1. आनुवंशिकता (आनुवंशिकता)[सम्पादयतु]

व्यक्तित्वे केचन गुणाः आनुवंशिकाः वा आनुवंशिकाः वा भवन्ति। शरीरस्य वर्णः, रूपः, शरीरस्य बनावटः गुणैः सम्पन्नः भवितुम् अर्हति अस्य कारणं बालस्य मातापितृभ्यः प्राप्ताः पितृगुणसूत्रगुणाः । बालस्य आनुवंशिकतायां केवलं तस्य मातापितृणां योगदानं न भवति बालस्य आनुवंशिकस्य अर्धभागः मातापितृभ्यः, चतुर्थांशः पितामहपितामहीभ्यः, अष्टमांशः प्रपितामहादिभ्यः पूर्वजेभ्यः च भवति । अतः बालस्य व्यक्तित्वं पितृगुणैः प्रभावितं भवति । तस्य रूपं वा शारीरिकं संविधानं मातुः पितुः वा पितामहस्य वा पितामहस्य वा अनुरूपं भवेत् । तथा च तस्मिन् बुद्धि-मानसिक-गुणाः तस्य पूर्वजानाम् अनुसारं भवितुम् अर्हन्ति । पूर्वजानां मानसिकरोगाणां गुणाः तेषां पीढीयाः कस्मिन् अपि व्यक्तिषु दृश्यन्ते इति अनेकेषु अध्ययनेषु अवलोकितम् । एवं वयं पश्यामः यत् पितृगुणानां न्यूनाधिकं प्रभावः व्यक्तिस्य व्यक्तित्वनिर्माणे भवति ।

2. शारीरिक संविधान एवं स्वास्थ्य (Physique and Health)[सम्पादयतु]

भौतिकनिर्माणस्य अन्तर्गतं व्यक्तिस्य ऊर्ध्वता, बनावटः, वर्णः, केशाः, नेत्राणि, नासिकाम् इत्यादीनां गणना भवति । एते भौतिकविशेषताः एतावन्तः स्पष्टाः सन्ति यत् बहवः जनाः तेभ्यः व्यक्तिस्य अर्थं कुर्वन्ति । शारीरिकरूपेण सुस्थं सुन्दरं च व्यक्तिं दृष्ट्वा जनाः प्रभाविताः भवन्ति । तस्याः शरीरस्य आकारं प्रशंसन्ति अस्य कारणात् तस्य व्यक्तिस्य मानसिकपक्षे प्रशंसायाः प्रभावः तादृशः भवति यत् सः आत्मानं अन्येभ्यः श्रेष्ठं मन्यते, तस्मिन् च आत्मविश्वासस्य, आत्मनिर्भरतायाः च भावः उत्पद्यते ।

व्यक्तिस्य समुचितशारीरिकनिर्माणस्य अभावात् शारीरिकविकारस्य च कारणेन हीनता उत्पद्यते । सः स्वं नष्टं हीनं च मन्यते तथा च आत्मविश्वासस्य अभावः अपि भवेत्, सः स्वकार्यस्य सफलतायाः विषये सर्वदा आशङ्कितः भवति तथा च अभावस्य पूरणार्थं असामाजिकव्यवहारं स्वीकुर्वति। व्यक्तित्वविकासे अपि स्वास्थ्यस्य प्रभावः भवति । यः व्यक्तिः शारीरिकरूपेण सुस्थः अस्ति सः उत्तमं सामाजिकं जीवनं यापयति, समाजिकतायाः विकासं च करोति । स्वस्थः व्यक्तिः स्वकार्यं समये सफलतया सम्पन्नं कृत्वा स्वस्य उद्देश्यं साधयति । प्रत्युत अस्वस्थस्य व्यक्तित्वं अपूर्णं तिष्ठति । व्याधिकारणात् सः कार्याणि समये सम्पन्नं कर्तुं न शक्नोति, यस्मात् कारणात् सः समये एव लक्ष्यं प्राप्तुं न शक्नोति । तस्य कार्ये रुचिः अपि न्यूना भवति अस्वस्थः व्यक्तिः अन्येषां प्रभावं अपि कर्तुं न शक्नोति एवं प्रकारेण शारीरिकसंविधानस्य स्वास्थ्यस्य च व्यक्तित्वे महत् प्रभावः भवति ।

3. अन्तःस्रावी ग्रन्थिः व्यक्तित्वं च (Endocrine Glands)[सम्पादयतु]

प्रत्येकं मानवशरीरे दृश्यते एताः ग्रन्थयः नलीहीनाः ग्रन्थिः अपि उच्यन्ते । नलिकां विना शरीरे स्रावं प्रेषयन्ति। तेषां स्रावः न्यसारः अथवा हार्मोनः (Harmons) इति उच्यते । भिन्नाः ग्रन्थिः एकं वा अधिकं वा हार्मोनं स्रावयन्ति मुख्यतया एताः ग्रन्थिः ८ इदमस्ति

1. पीयूष ग्रन्थि (Pituitary Gland)

2. पिनियल ग्रन्थि (Pineal Gland)

3. पित्तग्रन्थि (Thyroid Gland)

5. थाइमस ग्रन्थि (Parathyroid Gland)

4. थाइमस ग्रन्थि (Thymus Gland)

6. अधिवृक्क ग्रन्थि (Adrenal Gland)

7. अग्नाशय ग्रन्थि (Pancreas Gland)

8. जननांगग्रन्थि (Gonad Gland)

एतेषां ग्रन्थिनां स्रावः व्यक्तिस्य व्यक्तित्वस्य विकासं कथं प्रभावितं करोति इति संक्षेपेण अग्रे वर्णितं भवति।

1. पीयूष ग्रन्थि (Pituitary Gland)[सम्पादयतु]

एषा ग्रन्थिः गुरुग्रन्थिः अपि कथ्यते । अस्मिन् पिटुइट्रिन् इति हार्मोनाः निर्मान्ति एते हार्मोनाः शरीरस्य अन्यग्रन्थिषु हार्मोनं नियन्त्रयन्ति । एतेषां हार्मोनानाम् मुख्याः हार्मोनाः सोमाटोट्रोपिक् भवन्ति अस्य हार्मोनस्य शारीरिकविकासे महत् प्रभावः भवति । वृद्धिकाले यदा अस्याः ग्रन्थिः क्रिया तीव्रा भवति तदा तस्य अस्थि, स्नायुः, दीर्घता च शीघ्रं वर्धन्ते । यदि एषः हार्मोनः सामान्यतः अधिकं स्रावः भवति तर्हि व्यक्तिस्य दीर्घता असामान्यः विशालः वा भवति । अस्य दीर्घता ७ तः ९ पादपर्यन्तं वर्धते व्यक्तिस्य विकासकाले सामान्यापेक्षया न्यूनस्रावस्य कारणेन व्यक्तिः वामनः एव तिष्ठति, यद्यपि तस्य बुद्धिः सामान्यस्तरस्य एव तिष्ठति, परन्तु शारीरिकनिर्माणं आकर्षकं न भवति पिट्यूटरी ग्रन्थिः द्वौ भागौ स्तः - पूर्वभागः पश्चात् च । पश्चभागः रक्तचापं, वृक्कस्य कार्यं, मेदःचयापचयं च नियन्त्रयति । यदा तु अग्रमस्तिष्कं उपर्युक्तं शारीरिकविकासं नियन्त्रयति

2. पिनियल ग्रन्थि (Pineal Gland)[सम्पादयतु]

एषा ग्रन्थिः मस्तिष्के स्थिता भवति रहस्यमयग्रन्थिः अस्ति पुरा आत्मा देहयोः सेतुः इति मन्यते स्म । अस्य कार्याणि स्रावाः च अद्यापि रहस्यपूर्णाः सन्ति तथापि शारीरिकवृद्धौ यौवनं च स्थापयितुं साहाय्यं करोति इति अनुमानं भवति ।

3. पित्तग्रन्थिः (Thyroid Gland)[सम्पादयतु]

इयं ग्रन्थिः कण्ठे स्थिता भवति एषा ग्रन्थिः थाइरोक्सिन् इति हार्मोनं स्रावयति यत् शरीरे आयोडीनस्य मात्रां नियन्त्रयति । यदि बाल्ये आयोडीनस्य अभावः भवति तर्हि शरीरस्य मस्तिष्कस्य च सम्यक् विकासः न भवति, फलतः सः व्यक्तिः मन्दबुद्धिः, अल्पकदः च भवति तस्य शरीरं दुर्बलम् अस्ति यदा एषा ग्रन्थिः अधिकं सक्रियः भवति तदा व्यक्तिः अधिकं क्षुधां अनुभवति। हृदयस्पन्दनं वर्धते थाइरोक्सिन् इत्यस्य प्रभावः व्यक्तिस्य भावनासु, भावनासु च भवति । तस्मिन् स्रावितस्य आयोडीनस्य न्यूनतायाः कारणेन गोइट्रे इति रोगः भवति ।

4. Parathyroid gland (Parathyroid Gland)[सम्पादयतु]

एताः ग्रन्थिः कण्ठग्रन्थिः समीपे एव भवन्ति । ग्रन्थिस्रावः शरीरं दृढं करोति यदि उपगुलाग्रन्थिः विच्छिन्नः भवति अथवा ग्रन्थिषु अस्वस्थता भवति तर्हि तेषां स्रावस्य अभावात् समग्रशरीरस्य अनुपातः नश्यति, शरीरे ऐंठनम्, संकोचनं च भवति, येन मनुष्यस्य मृत्युः भवति

5. थाइमस ग्रन्थि (Thymus Gland)[सम्पादयतु]

एषा ग्रन्थिः वक्षःस्थलस्य अग्रभागस्य गुहायां भवति तस्य कार्यस्य स्रावस्य च विषये निश्चिता सूचना नास्ति तथापि यौवने एतत् लिंगग्रन्थिं नियन्त्रयति इति मन्यते, तदनन्तरं एषा ग्रन्थिः संकुचति, लघु भूत्वा तस्याः कार्यं स्थगयति

6. अधिवृक्कग्रन्थिः (Adrenal Gland)[सम्पादयतु]

एषा ग्रन्थिः Adrenal इति हार्मोनं स्रावयति । यस्य व्यक्तित्वे महत् प्रभावः भवति मध्यममात्रायां स्त्रीपुरुषयोः सामान्यगुणान् निर्वाहयति । अतिस्रावः सति स्त्रियः पुरुषत्वं वर्धयति स्त्रियाः अधिवृक्कहार्मोनस्य परिमाणस्य वृद्ध्या स्त्रियाः अङ्गानाम् गोलत्वं समाप्तं भवति, स्वरः अपि गुरुः भवति । आक्षेपसमये जीवस्य बलानि संगठयति तस्य अतिशयेन हृदयस्य धड़कनं द्रुततरं भवति रक्तचापः वर्धते, स्वेदः भवति, नेत्रयोः पुतलीः विस्तारिताः भवन्ति । एडिसनरोगः अधिवृक्कस्य अभावे भवति, यस्य कारणेन शरीरे दुर्बलता, विकारः च वर्धते, चयापचयस्य [(Metabolism) मन्दतां गच्छति, शीतं तापं च सहितुं क्षमता अपि न्यूनीभवति, चिड़चिडापनं च वर्धते

7. अग्नाशयग्रन्थिः (Pancreas Gland)[सम्पादयतु]

एषा ग्रन्थिः अग्नाशयस्य रसं स्रावयति यस्मिन् इन्सुलिन् इति हार्मोनः भवति । एषः हार्मोनः रक्ते शर्करां पचति यस्मात् शरीरं ऊर्जां प्राप्नोति । तस्य अभावे अभावे वा शर्करायाः पाचनं न सम्भवति, यस्मात् कारणात् मधुमेहः नाम रोगः भवति । एतेन व्यक्तिः चक्करः भवति, कार्यं कर्तुं क्षमता न्यूनीभवति स्वभावः चिड़चिडा भवति, भयस्य भावः वर्धते च

8. जननाङ्गग्रन्थिः (Gonad Gland)[सम्पादयतु]

जननाङ्गग्रन्थिनां स्रावस्य अपि व्यक्तिस्य उपरि विशेषः प्रभावः भवति । इयं ग्रन्थिः यौनरुचिविकासे सहायका भवति, एताः ग्रन्थिः किशोरावस्थायां विशेषतया सक्रियताम् अवाप्नुवन्ति, अतः अस्मिन् वयसि स्त्रियाः पुरुषाणां च यौनचिह्नानि प्रादुर्भवितुं आरभन्ते पुरुषेषु दाढ्यं, श्मश्रुः, कर्कशः स्वरः इत्यादयः पुल्लिङ्गि-यौन-लक्षणाः भवन्ति । एते परिवर्तनाः टेस्टोस्टेरोन् हार्मोनस्य स्रावस्य कारणेन भवन्ति । तथा च स्तनग्रन्थिआदीनां स्त्री-अनुकूल-लक्षणानाम् विकासः एस्ट्रोजन-हार्मोनस्य स्रावस्य कारणेन भवति ।

4. शरीररसायनविज्ञानम् (Body Chemistry)[सम्पादयतु]

अन्तःस्रावीग्रन्थिनां शरीररचनाशास्त्रस्य च अतिरिक्तं व्यक्तित्वस्य जैविककारकेषु भौतिकरसायनशास्त्रस्य उल्लेखः अपि आवश्यकः भवति । प्राचीनकालात् मनुष्यस्य स्वरूपस्य कारणं तस्य शरीरस्य रसायनिकतत्त्वानि अपि मन्यन्ते । ख्रीष्टात् पूर्वं प्रायः ४०० वर्षाणि पूर्वं ग्रीसदेशस्य प्रसिद्धः वैद्यः विचारकः च हिप्पोक्रेटिस् शरीरे दृश्यमानानां रसायनानां आधारेण व्यक्तिस्य स्वभावं सूत्रितवान् प्रायः एषः प्रकारः आयुर्वेदेऽपि वर्णितः अस्ति एते शरीररसायनाः चतुर्विधाः भवन्ति 1. रक्तं, 2. पित्तं, 3. कफं च 4. तित्लिद्रव्यं च रक्तातिरिक्तेन आशावादी उत्साही च भवति (मिधानपदम्) । पित्ताधिकाः जनाः क्रुद्धाः वा क्रुद्धाः (Choleric) स्वभावाः भवन्ति । कफस्य श्लेष्मप्रधानं यस्य सः शान्तः आलस्यं च भवति । तादृशः कफात्मकः (Phelgmatic) प्रकृतेः उच्यते । प्लीहास्य कृष्णपित्तस्य वा प्रधानता एतादृशाः जनाः विषादिताः (Melancholi) एतेषां आधारेण हिप्पोक्रेटिस् इत्यनेन व्यक्तित्वस्य प्रकाराः वर्णिताः ।

उपर्युक्तानां जैविककारकाणां अतिरिक्तं अन्ये केचन जैविककारकाः सन्ति ये व्यक्तित्वं प्रभावितयन्ति, एते कारकाः सन्ति बुद्धिः (बुद्धिः), वर्णः (रङ्गः), लिङ्गः (लिंग) ।

2. पर्यावरण निर्धारक (Environmental Determinants)

अस्मिन्-

1. प्राकृतिक निर्धारक (Natural Determinants)

2. सामाजिक निर्धारक (Social Determinants)

3. सांस्कृतिक निर्धारक (Cultural Determinants)

1. प्राकृतिकनिर्धारकाः (Natural Determinants) - मनुष्यः प्राकृतिकपर्यावरणे एव निवसति, अतः तस्य जीवनं व्यक्तित्वं च भौगोलिकस्थित्या जलवायुना च प्रभावितं भवति। भौगोलिकस्थितयः जलवायुः च तस्य स्वास्थ्ये, शरीरस्य रचनायां, मानसिकस्थितौ च प्रभावं कुर्वन्ति । यथा शीतलजलवायुषु निवसन्तः जनाः गोरावर्णाः भवन्ति यदा तु उष्णजलवायुक्षेत्रेषु निवसन्तः जनाः कृष्णवर्णाः भवन्ति । भौगोलिकस्थितीनां प्रभावः भौतिकसंविधाने अपि भवति यथा पर्वतीयजनानाम् भौतिकसंविधानम् । यत्र भूकम्पाः प्राकृतिकाः आपदाः वा अधिकाः भवन्ति तत्र तत्रत्यानां जनानां सुरक्षाभावना न्यूना भवति । यदि कस्यचित् व्यक्तिस्य भौगोलिकस्थितिः जलवायुः वा परिवर्तते तर्हि तस्य व्यक्तित्वे अपि परिवर्तनं भवति । यथा - यदि उष्णप्रदेशेषु निवसन्तः जनाः शीतप्रदेशेषु स्थापिताः भवन्ति तर्हि तेषां कार्यक्षमता न्यूनीभवति, तेषां स्वास्थ्यं च प्रतिकूलरूपेण प्रभावितं भवितुम् अर्हति तथा शीतप्रदेशे निवसन्तः जनाः यदि उष्णप्रदेशे स्थापिताः भवन्ति तर्हि तेषु अपि तथैव प्रभावः भवति ।

2. सामाजिक निर्धारक (Social Determinants) जन्मतः मृत्युपर्यन्तं सः समाजे वसति अतः समाजस्य, समाजस्य संरचनायाः, समाजस्य जनानां च तस्मिन् बहु प्रभावः भवति । परिवारजनात् आरभ्य समाजस्य सदस्यान् यावत् वयं व्याख्यातुं गच्छामः यत् एतत् व्यक्तिस्य व्यक्तित्वं कथं प्रभावितं करोति।

(A) परिवारस्य वा गृहस्य वा प्रभावः (परिवारस्य वा गृहस्य वा प्रभावः)

(1) मातापितृका प्रभाव (मातापितृका प्रभाव)

सर्वेषां मनोवैज्ञानिकानां मतं यत् गृहस्य वातावरणस्य व्यक्तित्वस्य विकासे प्रमुखः प्रभावः भवति। बालस्य व्यक्तित्वस्य विकासे अपि परिवारस्य सदस्यानां प्रभावः भवति । मानवस्य व्यक्तित्वविकासः जन्मतः एव आरभ्यते । तस्य कुटुम्बं जन्मसमये मातुः कृते एव सीमितम् अस्ति तस्य सर्वाणि आवश्यकतानि मातुः उपरि आश्रित्य भवितव्यम् अस्ति। अतः बालस्य वा बालस्य वा व्यक्तित्वस्य सम्यक् विकासः भवति यदि माता बुद्धिमान् सुव्यवहारयुक्ता च बालस्य सम्यक् परिचर्या च करोति । शिवाजी, महाराणा प्रताप इत्यादीनां महापुरुषाणां व्यक्तित्वविकासस्य श्रेयः तेषां मातृभ्यः गच्छति। मातापितृभिः आवश्यकतानां सम्यक् पूर्तये बालकः आशावादी, कर्मठः, परोपकारी च भवति, परन्तु मातापितृभिः आवश्यकताः सम्यक् न पूरयितुं पर्याप्तं स्नेहं न दत्तस्य कारणात् बालकः कार्यहीनः निराशावादी च भवति । बाल्ये तिरस्कृतः सन् सः हीनता, असुरक्षा च पीडितः अस्ति, आत्मविश्वासस्य अभावः च अस्ति । पश्चात् सः स्वार्थी भवति सः स्वस्य लघु आवश्यकतानां पूर्तये अपि अन्येषां पश्यन् एव तिष्ठति। फलतः तस्य व्यक्तित्वं सम्यक् दिशि न विकसितं भवति ।

मातापितृप्रेमस्य अभावस्य प्रभावः सर्वेषु बालकेषु समानः भवति यतोहि अस्मिन् बालस्य सहजस्वभावस्य प्रवृत्तीनां च महत्त्वम् अस्ति। मातापितृप्रेमस्य, दण्डस्य च अवहेलना एकं बालकं वशीभूतं कर्तुं शक्नोति परन्तु अन्यः बालकः आधिपत्यं, अवज्ञां च कर्तुं शक्नोति । आल्पोर्ट् इत्यस्य मते "यः अग्निः घृतं द्रवयति सः एव अण्डानि कठिनं करोति" इति । मातापितृभिः बालकस्य ताडनं, अदत्तकग्रहणं च तस्य व्यक्तित्वं अपि प्रभावितं करोति ।

(2) अन्यपरिवार सदस्यों का प्रभाव गृहे निवसन्तः पितामहः, पितृपितामहः, मामा-मातुलः, मातुलः, अग्रजः भगिन्यः वा अन्ये केचन बन्धुजनाः ये तस्य कुटुम्बे निवसन्ति, तेषां प्रभावः बालस्य व्यक्तित्वस्य विकासे भवति बालकः तेषां व्यवहारं अवलोकयति, शिक्षते च कालान्तरे एषः व्यवहारः तस्य व्यक्तित्वस्य भागः भवति । कुटुम्बे वृद्धाः बालस्य पुरतः आदर्शाः इव भवन्ति, बालकः तेषां सदृशः भवितुम् इच्छति तथा च सः परिचयप्रक्रियाम् अङ्गीकुर्वति। यदि बालकः एव कुटुम्बे एकमात्रः बालकः अस्ति तर्हि सः कुटुम्बे आवश्यकात् अधिकं लाडितः भवति, फलतः सः हठिः, दुष्टः च भवति । दुष्टत्वं बालस्य कृते आवश्यकः गुणः भवति पश्चात् सः साहसी साहसी च भवति परन्तु आवश्यकात् अधिकं दुष्टः भूत्वा सः नियन्त्रणस्य सीमां भङ्ग्य असामाजिकव्यवहारं ज्ञातुं रुचिं लभते। अतः तस्य व्यक्तित्वविकासः सम्यक् न भवति । यदि कुटुम्बं विशालं भवति, संयुक्तकुटुम्बं भवति, तस्य सदस्यानां व्यवहारे समायोजनं नास्ति, गृहे विसंगतिः भवति, तर्हि बालस्य व्यक्तित्वस्य विकासं प्रभावितं करिष्यति, बालस्य समायोजनं च गन्तुं शक्नोति अवरी ।

यदि परिवारस्य सदस्येषु अपराधप्रवृत्तयः सन्ति तर्हि तस्य प्रभावः बालस्य व्यक्तित्वस्य विकासः अपि भवति तथा च अपराधिकप्रवृत्तयः बालके अपि जायन्ते पश्चात् सः बालकः सामाजिकापराधं कर्तुं आरभते। तथैव भग्नपरिवारः (Broken Family) अपि किशोर-अपराधस्य मुख्यकारणम् अस्ति ।

( 3 ) जन्मक्रमस्य प्रभावः (जन्मक्रमस्य प्रभावः) - सामान्यतया स्पष्टं भवति यत् कुलस्य भिन्नक्रमस्य बालकानां कनिष्ठस्य, ज्येष्ठस्य वा कनिष्ठस्य वा इत्यादिषु समानः व्यवहारः भवति न कृतम् प्रसिद्धस्य मनोवैज्ञानिकस्य आल्फ्रेड् एड्लरस्य मते परिवारे बालस्य जन्मक्रमस्य तस्य व्यक्तित्वे, तस्य शारीरिकदशायां, तस्य कार्यशैल्यां च महत् प्रभावः भवति । कनिष्ठः बालकः सर्वैः लाडितः भवति अतः सः अन्येषां उपरि अत्यन्तं आश्रितः भवति ज्येष्ठः बालकः आत्मनिर्भरः निर्दयी च भवति, यतः कतिपयदिनानि एकान्ते स्थित्वा न कश्चित् तस्य वस्तूनाम् भागं भागं गृह्णाति न च कोऽपि तस्य अधिकारं हरति, परन्तु द्वितीयस्य बालकस्य जन्मनः पूर्वं तस्य उपरि महत् प्रभावः भवति बालस्य मनः।यतो हि तस्य एकाधिकारं हरति कदाचित् उपेक्षितुं आरभते अतः सः बालकस्य प्रति ईर्ष्यालुः भूत्वा स्वस्य अधिकारं स्थापयितुं प्रयतते एड्लरस्य कथने बहु सत्यं वर्तते यत् व्यक्तिः परिवारे एव स्वजीवनशैलीं निर्धारयति, परन्तु बाल्यकालस्य एषा शैली जीवनपर्यन्तं अपरिवर्तिता एव तिष्ठति इति विश्वासयितुं निश्चितं प्रमाणं नास्ति

(B) विद्यालयस्य प्रभावः ( विद्यालयस्य प्रभावः ) विद्यालयः, विद्यालये अध्ययनं, विद्यालयस्य शिक्षकः, बालस्य सहपाठी तथा च विद्यालयस्य भौगोलिकं स्थानस्य बालस्य व्यक्तित्वविकासे महत् प्रभावः भवति। तदनन्तरं एते कारकाः संक्षेपेण वर्ण्यन्ते ।

(1) शिक्षा का प्रभाव अनेकविद्यालयेषु धर्मवादः कट्टरधर्मः पाठ्यते, यस्य कारणेन बालस्य व्यक्तित्वस्य विकासेन संकीर्णता, कश्चन धर्मः च भवति तेन बालः अन्यधर्मेषु मत्सर्या द्वेषी च भवति । अनेकेषु आङ्ग्लभाषाविद्यालयेषु बालकः मातृभाषां वा अन्यभाषां वा वक्तुं न अर्हति, परन्तु केवलं आङ्ग्लभाषां वक्तुं बाध्यः भवति, एतादृशे परिस्थितौ बालस्य उपरि मानसिकदबावः वर्धते तथा च तस्मिन् कुण्ठा कुण्ठा च उत्पद्यते, यस्मात् कारणात् which पश्चात् बालस्य व्यक्तित्वविकासे समायोजने च बाधा भवति ।

अनेकेषु विद्यालयेषु सन्तुलितशिक्षा न दीयते। अद्यतनशिक्षाव्यवस्थायां एषः एव बृहत्तमः दोषः बालस्य मानसिकं शारीरिकं च विकासं प्रति सम्यक् ध्यानं न दीयते, अपितु तस्य पाठ्यक्रमे वर्धनीयानां पुस्तकानां संख्यायां ध्यानं दीयते बालस्य पुटस्य भारः, गृहकार्यस्य ताडनं बालस्य सर्वतोमुखविकासे बाधकं भवति। तथा च तस्य सन्तुलितव्यक्तित्वविकासाय सर्वतोमुखविकासाय मूल्यविकासाय च विद्यालये सन्तुलितनैतिकशिक्षा दातव्या। प्रयोगाधारितशिक्षा, मूल्याधारितशिक्षा, धार्मिकशिक्षा, शारीरिकविकासशिक्षा च बालस्य व्यक्तित्वस्य विकासे अपि अतीव सहायकं भवति ।

(2) अध्यापक प्रभाव (शिक्षकाणां प्रभाव) यथा बालकः कुटुम्बे मातुः पित्रा वा सह परिचयं करोति, तथैव विद्यालये आचार्यैः सह स्वस्य परिचयं करोति । यदि आचार्यस्य व्यक्तित्वं प्रभावशालिनी भवति तर्हि तस्य बालस्य व्यक्तित्वविकासे अनुकूलः प्रभावः भवति । कदाचित् बालकः आचार्याणां नकारात्मकगुणान् शिक्षते। शिक्षकाणां कृते बालकानां कृते बीडी, सिगरेट् याच्य तेषां सान्निध्ये उपयोगः करणं भयङ्करं भवति यतोहि तस्य परिचयं कृत्वा बालकः बीडी, सिगरेट् धूमपानं शिक्षते। यदि शिक्षकेषु सद्गुणाः सन्ति तर्हि बालकः अपि तान् गुणान् आत्मसातयति, फलतः ते गुणाः बालस्य व्यक्तित्वविकासे योजिताः भवन्ति संक्षेपेण आचार्यस्य व्यक्तित्वस्य सर्वेऽपि गुणदोषाः, ये प्रायः बालस्य प्रति व्यवहारे दृश्यन्ते, तेषां प्रभावः बालस्य व्यक्तित्वविकासे शुभं वा दुष्टं वा भवति ।

( 3 ) समवयस्कानाम् प्रभावः विद्यालये सर्वविधसमवयस्कैः सह तस्य आलम्बनं कर्तव्यम् अस्ति अनेकाः सहपाठिनः तस्मात् वयसः भिन्नाः सन्ति, बहवः स्नेहिणः बहवः च ईर्ष्यालुः छात्राः अपि तस्य समीपे सन्ति । एतेषां सर्वेषां सहचरानाम् सह बालकः स्वस्य विद्यालयस्य दिनचर्याम् यापयति। कनिष्ठवयसः वा कनिष्ठवर्गस्य वा छात्रः ज्येष्ठेन छात्रेण दमितः भवति एतत् दबावः आदर्शसूचकः अपि च भयसूचकः भवितुम् अर्हति । अतः एतेषां कारकानाम् प्रभावः बालस्य व्यक्तित्वे भवति । बहुवारं बालकः अशिष्टबालानां व्यवहारं ज्ञायते, यस्मिन् दुर्व्यवहारः, विद्यालयात् पलायनं, शिक्षकैः मातापितृभिः सह दुर्व्यवहारः च अन्तर्भवति, येन तस्य व्यक्तित्वस्य विकासः प्रभावितः भवति बालस्य व्यक्तित्वे सहपाठिनां बृहत्तमः प्रभावः क्रीडासमूहस्य प्रभावरूपेण भवति । ये छात्राः विद्यालये एकत्र क्रीडन्ति वा स्पर्धां कुर्वन्ति वा ते स्वकीयं दलं निर्मान्ति, दलस्य नेतृत्वाय एकं नेतारं च निर्वाचयन्ति । एवं छात्रदलः भिन्नभिन्नक्रियाकलापानाम् संचालनार्थं भिन्नभिन्नरूपेण कार्यं करोति, यत् तस्य व्यक्तित्वविकासे सहायकं भवति । सहपाठिभिः सह स्पर्धां, प्रतिद्वन्द्वं च स्थापयित्वा बालकः परिश्रमं करोति, यत् तस्य व्यक्तित्वविकासे सहायकं भवति ।

( 4 ) विद्यालय का भौगोलिक स्थान (विद्यालय की भौगोलिक स्थिति ) - विद्यालय का भौगोलिक स्थिति कैसे है? बालस्य व्यक्तित्वविकासं अपि प्रभावितं करोति । विद्यालयः कुत्र अस्ति, विद्यालयभवनस्य स्थितिः का अस्ति ? बालस्य व्यक्तित्वविकासं अपि प्रभावितं करोति । यदि विद्यालयः प्रदूषणप्रवणस्थाने स्थितः अस्ति, यत्र वायुप्रदूषणं ध्वनिप्रदूषणं च भवति तर्हि एतादृशे विद्यालये अध्ययनं कुर्वतां बालकानां स्वास्थ्यं प्रतिकूलरूपेण प्रभावितं भवितुम् अर्हति। यदि विद्यालयः एतादृशे स्थानीये स्थितः अस्ति यत्र मद्यपानकर्तारः, द्यूतकर्तारः, वेश्याः, चोराः इत्यादयः सामाजिकदोषाः निवसन्ति तर्हि तादृशक्षेत्रस्य विद्यालयेषु अध्ययनं कुर्वतां छात्राणां व्यक्तित्वविकासः दुर्घटितः भविष्यति। अस्मिन् बालकः असामाजिकव्यवहारं शिक्षितुं शक्नोति

यदि विद्यालयभवनं स्वच्छं नास्ति तथा च जर्जर-जर्जर-स्थितौ अस्ति तर्हि तस्मिन् स्थाने अध्ययनं कुर्वतां बालकानां व्यक्तित्वस्य विकासे दुष्प्रभावः भवति। तेषां मनसि भवनस्य पतनस्य भयं सर्वदा भवति तथा च तेषु अन्ये रोगाः अपि उत्पद्यन्ते ये तेषां व्यक्तित्वविकासे बाधां जनयन्ति।

(ग) समाज का प्रभाव अतः व्यक्तित्वविकासे समाजस्य प्रभावः स्वाभाविकः । समाजस्य परम्पराः, रीतिरिवाजाः, सामाजिकनियमानां व्यापकः प्रभावः व्यक्तिस्य व्यक्तित्वस्य विकासे भवति । व्यक्तिः समाजस्य जनानां व्यवहारं, प्रतिमानं च स्वीकुर्वति जाति-जाति-व्यापारानुसारं समाजे प्रत्येकस्य व्यक्तिस्य स्थितिः भिन्ना भवति । परिवारस्य सामाजिकस्थितिः अपि बालकानां व्यक्तित्वं प्रभावितं करोति । ब्राह्मण, क्षत्रिय, वैश्य, शूद्र आदि जाति भेद तथा जाति भेद अर्थात् विभिन्न जाति के सामाजिक स्थिति भिन्न है | केचन जनाः जातिव्यवस्थायाः, पुरदःव्यवस्थायाः, बालविवाहस्य पक्षे सन्ति, केचन तस्य विरुद्धाः सन्ति । केचन जनाः समाजस्य प्रत्येकं नियमं भङ्गयितुं सज्जाः इव दृश्यन्ते, केचन जनाः तु तान् कठोररूपेण अनुसरणं कुर्वन्ति इव दृश्यन्ते। उच्चजातीयबालेषु आर्यभावः, निम्नजातीयबालेषु च हीनतायाः भावः दृश्यते । उच्चकुटुम्बानां बालकानां व्यक्तित्वं नियन्त्रितं दृश्यते, परन्तु अस्य ठोसमनोवैज्ञानिकं प्रमाणं नास्ति । समाजसुधारकाः, समाजसेवकाः, असामाजिकजनाः च बालस्य व्यक्तित्वस्य विकासे प्रभावं कुर्वन्ति । समाजसुधारकर्तारः समाजसेवकाः समाजसेवकाः च समाजस्य हिताय समाजस्य उत्थानार्थं च कार्यं कुर्वन्ति तथा च तेषां प्रभावः बालकानां व्यक्तित्वविकासे भवति। तथैव असामाजिककार्यं सामाजिककण्टकं च ये कुर्वन्ति तेषां व्यक्तित्वविकासे अपि प्रभावः भवति । असामाजिकजनाः अथवा सामाजिककण्टकः, जेबचोरी, चोरी, मद्यपान, वेश्यावृत्तिः इत्यादीनि असामाजिककार्याणि कुर्वन्ति तथा च एतेषां प्रभावः बालानाम् व्यक्तित्वविकासे भवति। समाजसेवकाः वृद्धाः, निर्धनाः, निर्धनाः इत्यादीनां समाजस्य विभिन्नानां जनानां सेवां कुर्वन्ति, समाजस्य उन्नतिं कर्तुं प्रयतन्ते च। तेषां परोपकारी सेवाभावनानां प्रभावः अन्येषां व्यक्तिविकासे अपि भवति । अन्ये जनाः अपि परोपकारीभावनाः स्वीकृत्य स्वस्य व्यक्तित्वस्य सकारात्मकं विकासं कर्तुं शक्नुवन्ति ।

(3) सांस्कृतिकनिर्धारकाः (Cultural Determinantes ) - व्यक्तिस्य व्यक्तित्वस्य विकासे संस्कृतिस्य महत्त्वपूर्णा भूमिका भवति। संस्कृतिनुसारं व्यक्तिस्य व्यक्तित्वम् जन्मकालात् एव बालस्य पालनपोषणं सामाजिकीकरणं च तस्य सांस्कृतिकपरम्परानुसारं भवति । प्रत्येकं संस्कृतिः बालस्य सामाजिकीकरणस्य पद्धतिः भवति यतोहि एतेन पद्धत्या संस्कृतिः स्वस्य रक्षणं करोति। संस्कृतिः व्यक्तित्वं च परस्परं पूरकं भवति अद्यतनस्य अधिकांशस्य मनोवैज्ञानिकस्य मतं यत् संस्कृतिः व्यक्तित्वं च द्वौ भिन्नौ न, अपितु एकस्यैव वस्तुनः पक्षद्वयम् । यस्मिन् संस्कृतौ बालः पालितः भवति, तस्याः संस्कृतिगुणाः तस्य व्यक्तित्वे आगच्छन्ति। MacIver and Page (Mac. Iver and Page) इत्यस्य वचनेषु "संस्कृतिः अस्माकं जीवन-चिन्तन-विधिषु, दैनन्दिन-क्रियासु, कलायां, साहित्ये, धर्मे, मनोरञ्जने, आनन्दे च अस्माकं स्वभावस्य अभिव्यक्तिः अस्ति।" ." एवं संस्कृतिः कार्यशैल्याः, मूल्यानां, भावनात्मकानां आसक्तिनां, बौद्धिकप्रेरणायाः च क्षेत्रम् अस्ति । एतेषां गुणानाम् आधारेण एकस्याः संस्कृतिः अन्यस्मात् संस्कृतिः भिन्ना भवति । भिन्न-भिन्न-संस्कृतीनां मूल्यानि भिन्नानि सन्ति

यथा - भारतीयजनाः प्राचीनकाले पुण्यशीलाः आध्यात्मिकाः च आसन् आधुनिकभारतयः तावत् आध्यात्मिकाः धार्मिकाः च न सन्ति अद्यापि तेषां आध्यात्मिकधार्मिकमूल्यानां उच्चस्तरः अस्ति । अस्माकं संस्कृतिप्रभावात् एतत् । पाश्चात्यजनानाम् कृते भौतिकमानसिकमूल्यानि उच्चानि सन्ति तथा च विभिन्नसंस्कृतीनां समाजेषु जीवनपद्धतिषु, रीतिरिवाजेषु, धर्मेषु, कलासु, मूल्येषु, परम्परासु च भेदाः दृश्यन्ते । केषुचित् संस्कृतिषु जातिषु मनुष्याः वधं पापं मन्यन्ते, अपरपक्षे नागासंस्कृतौ ये जनाः पुरुषशिरः छित्त्वा आनयन्ति तेषां प्रति महत् आदरः भवति । पुरुषशिरः यथा यथा अधिकं मुण्डनं करोति सः समाजे तस्य प्रतिष्ठा वर्धते तथा च स्त्रियाः विवाहप्रस्तावाः अधिकाः आगच्छन्ति। यत्र अन्यसंस्कृतौ समाजस्य जनाः स्वपुत्रीं वधकेन सह विवाहं कर्तुम् न इच्छन्ति। भारतीयसंस्कृतेः केषुचित् कुटुम्बेषु तलाकः उत्तमः न मन्यते, परन्तु केषुचित् जनजातेषु स्त्रियाः यावन्तः तलाकाः प्राप्यन्ते तावत् तस्याः प्रतिष्ठा वर्धते । पाश्चात्यदेशेषु तलाकः दुष्टः न मन्यते केषुचित् समाजेषु कुमारी कन्या गर्भधारणे कश्चित् तस्याः विवाहं न करोति, किन्तु केषुचित् जनजातेषु विवाहात् पूर्वं प्रजननं कन्यायाः विवाहे सहायकं भवति । एतादृशाः सांस्कृतिकाः भेदाः बालस्य व्यक्तित्वस्य विकासं प्रभावितं कुर्वन्ति । यस्मिन् संस्कृतौ बालस्य विकासः भवति, तस्य परिवेशस्य, तस्याः संस्कृतिस्य आहार-अभ्यासः, जीवनशैली, रीति-रिवाजः, धर्मः, परम्परा, विवाहः, सामाजिक-समारोहः, सामाजिक-संस्थाः इत्यादयः प्रभावं कुर्वन्ति । जनजातीनां संस्कृतिषु अपि महत् भेदाः सन्ति । यथा नागाजनाः शिरः चॉपराः (Head Choppers ) तथा भीलाः योद्धाः सन्ति तथा च संथालाः सरलाः सन्ति एवं प्रकारेण सामाजिकसंरचना, सामाजिकपरिस्थितयः, सामाजिककार्यं, सांस्कृतिकवातावरणे नियमविनियमाः च मनुष्यस्य व्यक्तित्वं प्रभावितयन्ति ।

सारांशः[सम्पादयतु]

प्रत्येकस्य व्यक्तिस्य केचन विशेषगुणाः सन्ति एतेषां गुणानाम् अथवा लक्षणानाम् गतिशीलं संगठनं व्यक्तिस्य व्यक्तित्वं कथ्यते । Personality इति आङ्ग्लशब्दः personality (Personality) यः लैटिनभाषायाः persona (Persona ) इति शब्दात् विकसितः । सामान्यभाषायां व्यक्तिस्य बाह्यरूपवेषात् व्यक्तित्वस्य अर्थः गृह्यते, परन्तु मनोविज्ञाने व्यक्तित्वस्य अर्थः व्यक्तिस्य गुणसमूहात् अर्थात् बाह्यावरणस्य गुणद्वयम् व्यक्तिः अन्तः तत्त्वानि च विचार्यन्ते। व्यक्तित्वं न विशेषगुणानां योगः, अपितु व्यक्तिस्य व्यवहारस्य समग्रगुणः (Total quality) । व्यक्तिस्य सर्वः व्यवहारः स्वस्य परिवेशस्य वा परिवेशस्य वा अनुकूलतां प्राप्तुं भवति ।

मनोवैज्ञानिकाः व्यक्तिस्य विभिन्नपक्षं दृष्ट्वा बहवः परिभाषाः दत्तवन्तः। गिल्फोर्ड (Guilford, 1959) इत्यनेन एताः परिभाषाः चतुर्षु वर्गेषु विभक्ताः सन्ति यथा -

1. संग्रहपरिभाषा

2. एकीकृत परिभाषा

3. श्रेणीबद्धपरिभाषा

4. समायोजन-आधारित-परिभाषा  

अधुना भवन्तः अपि ज्ञातवन्तः यत् व्यक्तित्वं प्रभावितं कुर्वन्तः केचन विशेषाः कारकाः सन्ति, ये व्यक्तित्वस्य निर्धारकाः इति उच्यन्ते । एतेषां कारकानाम् प्रभावेण व्यक्तित्वस्य विकासः भवति । व्यक्तित्वस्य विकासः जैविक-पर्यावरण-निर्धारकयोः प्रभावः भवति । जैविकनिर्धारकाणां मध्ये मुख्यः निर्धारकः अस्ति – .

1. आनुवंशिकता

2. स्रावग्रन्थिः

3. शरीरसंविधानं, स्वास्थ्यं च

4. भौतिकरसायनशास्त्रम्

पर्यावरणस्य त्रयः अपि कारकाः सन्ति, यथा –

1. प्राकृतिकनिर्धारकः

2. सामाजिकनिर्धारकः

3. सांस्कृतिक निर्धारक। भौगोलिकस्थितिः जलवायुः च व्यक्तित्वे प्रभावं जनयति । भौगोलिकस्थितयः जलवायुः च तस्य स्वास्थ्ये, शरीरस्य रचनायां, मानसिकस्थितौ च प्रभावं कुर्वन्ति । यथा शीतलजलवायुषु निवसन्तः जनाः गोरावर्णाः भवन्ति यदा तु उष्णजलवायुक्षेत्रेषु निवसन्तः जनाः कृष्णवर्णाः भवन्ति । समाजस्य, समाजस्य संरचनायाः, समाजस्य जनानां च व्यक्तिस्य व्यक्तित्वे महत् प्रभावः भवति । परिवारजनात् आरभ्य समाजस्य जनान् यावत् व्यक्तिस्य व्यक्तित्वे महत् प्रभावः भवति । गृहपर्यावरणं, सामाजिकसंरचना, विद्यालयस्य वातावरणं च व्यक्तित्वविकासं प्रभावितं कुर्वन्ति । - संस्कृतिः व्यक्तित्वं च परस्परं पूरकौ भवतः अर्थात् संस्कृतिः व्यक्तित्वं च द्वौ भिन्नौ वस्तु न, अपितु एकस्यैव वस्तुनः पक्षद्वयम् । यस्यां संस्कृत्यां बालकः पालितः भवति, तस्याः एव संस्कृतेः गुणाः मूल्यानि च जनस्य व्यक्तित्वे आगच्छन्ति ।  

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=व्यक्तित्वम्&oldid=474678" इत्यस्माद् प्रतिप्राप्तम्