व्यय लेखाशास्त्र

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
व्यय लेखाशास्त्र
वृत्तिः विनिर्माण लागत लेखाकार, लागत लेखाकार - औद्योगिक उत्पाद
Organization THE INSTITUTE OF COST ACCOUNTANTS OF INDIA

--व्ययलेखाकरणं--

व्ययलेखाकरणं "समुच्चयरूपेण विस्तरेण च निर्माणवस्तूनाम् व्ययस्य अभिलेखनार्थं प्रतिवेदनार्थं च प्रक्रियाणां व्यवस्थितसमूहः इति परिभाषितः अस्ति मानकव्ययेन सह।" प्रबन्धकीयलेखाशास्त्रस्य उपसमूहः इति मन्यते, तस्य अन्त्यलक्ष्यं प्रबन्धनं सल्लाहं दातुं भवति यत् व्ययदक्षतायाः क्षमतायाश्च आधारेण व्यावसायिकप्रथानां प्रक्रियाणां च अनुकूलनं कथं करणीयम् इति। व्ययलेखा विस्तृतव्ययसूचनाः प्रदाति यत् प्रबन्धनस्य वर्तमानसञ्चालनस्य नियन्त्रणार्थं भविष्यस्य योजनां च कर्तुं आवश्यकम् अस्ति । व्ययलेखासूचनायाः उपयोगः वित्तीयलेखाशास्त्रे अपि सामान्यतया भवति, परन्तु तस्याः प्राथमिकं कार्यं प्रबन्धकानां निर्णयनिर्माणस्य सुविधायै उपयोगः भवति ।

सर्वेषां प्रकारेषु व्यवसायेषु, निर्माणं, व्यापारं वा उत्पादनसेवाः वा, तेषां क्रियाकलापानाम् अनुसरणं कर्तुं व्ययलेखाकरणस्य आवश्यकता भवति । प्रबन्धकानां व्यापारस्य व्ययस्य अवगमने सहायतार्थं व्ययलेखाशास्त्रस्य उपयोगः बहुकालात् क्रियते । आधुनिकव्ययलेखाशास्त्रस्य उत्पत्तिः औद्योगिकक्रान्तिकाले अभवत् यदा बृहत्परिमाणेन कम्पनीनां संचालनस्य जटिलतायाः कारणात् व्यावसायिकस्वामिनः प्रबन्धकानां च निर्णये सहायतार्थं व्ययस्य अभिलेखनार्थं, अनुसरणं च कर्तुं प्रणाल्याः विकासः अभवत्। लागतलेखाकारैः प्रयुक्ताः विविधाः तकनीकाः मानकलाभनिर्धारणं तथा विचरणविश्लेषणं, सीमान्तलाभनिर्धारणं तथा लागतमात्रालाभविश्लेषणं, बजटनियन्त्रणं, एकरूपव्ययनिर्धारणं, अन्तर-फर्मतुलना इत्यादयः सन्ति लागतलेखालेखनस्य मूल्याङ्कनं मुख्यतया वित्तीयलेखाशास्त्रस्य सीमानां कारणेन भवति अपि च, चयनित-उद्योगेषु व्यय-अभिलेखानां परिपालनं अनिवार्यं कृतम् अस्ति यथा समये समये सर्वकारेण सूचितम्। प्रारम्भिक औद्योगिकयुगे व्यापारस्य अधिकांशः व्ययः आधुनिकलेखाकाराः "चरव्ययः" इति वदन्ति यतः ते उत्पादनस्य परिमाणेन सह प्रत्यक्षतया भिद्यन्ते स्म श्रमस्य, कच्चामालस्य, कारखानस्य संचालनशक्तिः इत्यादिषु उत्पादनस्य प्रत्यक्षप्रमाणेन धनं व्ययितम् । प्रबन्धकाः कस्यचित् उत्पादस्य चरव्ययस्य कुलीकरणं कर्तुं शक्नुवन्ति स्म तथा च निर्णयप्रक्रियाणां कृते एतत् रूक्षमार्गदर्शकरूपेण उपयोक्तुं शक्नुवन्ति स्म । केचन व्ययः व्यस्तकालेषु अपि समानाः एव तिष्ठन्ति, परिवर्तनशीलव्ययस्य विपरीतम्, ये कार्यस्य परिमाणेन सह वर्धन्ते पतन्ति च । कालान्तरे एते "नियतव्ययः" प्रबन्धकानां कृते अधिकं महत्त्वपूर्णाः अभवन् । नियतव्ययस्य उदाहरणानि सन्ति संयंत्रस्य उपकरणस्य च अवमूल्यनं, तथा च उपकरणनिर्माणं, उत्पादननियन्त्रणं, क्रयणं, गुणवत्तानियन्त्रणं, भण्डारणं, नियन्त्रणं च, संयंत्रस्य पर्यवेक्षणं, अभियांत्रिकी च इत्यादीनां विभागानां व्ययः। नवदशशताब्द्याः आरम्भे अधिकांशव्यापाराणां कृते एतेषां व्ययस्य महत्त्वं अल्पम् आसीत् । परन्तु रेलमार्गस्य, इस्पातस्य, बृहत्परिमाणस्य निर्माणस्य च वृद्ध्या उन्नीसवीं शताब्द्याः अन्ते यावत् एते व्ययः प्रायः उत्पादस्य परिवर्तनशीलव्ययस्य अपेक्षया अधिकः महत्त्वपूर्णः आसीत्, तेषां विस्तृतपरिधिषु उत्पादानाम् आवंटनेन दुर्निर्णयः अभवत् . प्रबन्धकाः उत्पादानाम् मूल्यनिर्धारणस्य च विषये निर्णयं कर्तुं नियतव्ययस्य अवगमनं अवश्यं कुर्वन्ति।

  • व्ययलेखाशास्त्रस्य तत्त्वानि-

१. वस्तुपरिसङ्ख्या : उत्पादे प्रत्यक्षतया योगदानं दत्तं सामग्रीं समाप्तं उत्पादं यत् सुलभतया परिचितं भवति तत् प्रत्यक्षसामग्री इति उच्यते । यथा पुस्तकेषु कागदं, फर्निचरेषु काष्ठं, जलटङ्क्यां प्लास्टिकं, जूतेषु चर्मं च प्रत्यक्षसामग्रीः सन्ति । अन्ये, प्रायः न्यूनव्यययुक्ताः वस्तूनि वा समाप्तपदार्थे उत्पादनार्थं प्रयुक्ताः सहायकसामग्रीः अप्रत्यक्षसामग्रीः इति उच्यन्ते । यथा - वस्त्रे प्रयुक्तस्य सूत्रस्य दीर्घता ।

२. श्रम : श्रमिकाणां वा श्रमिकसमूहस्य वा यत्किमपि वेतनं प्रत्यक्षतया उत्पादनस्य, अनुरक्षणस्य, सामग्रीयाः, उत्पादस्य वा परिवहनस्य, कच्चामालस्य परिवर्धनेन सह प्रत्यक्षतया सम्बद्धं च भवितुम् अर्हति, तत् प्रत्यक्षश्रमम् इति कथ्यते प्रशिक्षुभ्यः अथवा प्रशिक्षुभ्यः दत्तं वेतनं प्रत्यक्षश्रमवर्गे न आगच्छति यतः तेषां महत्त्वपूर्णं मूल्यं नास्ति ।

३. अप्रत्यक्षव्ययम् : ओवरहेड् व्ययः, "सञ्चालनव्ययः" इति अपि उच्यते, व्यापारस्य संचालनेन सह सम्बद्धः व्ययः यः उत्पादस्य सेवायाः वा निर्माणेन वा उत्पादनेन वा सम्बद्धः न भवितुम् अर्हति ते एव व्यापारः व्यापारे स्थातुं यः व्ययः भवति, तस्य सफलतायाः स्तरः यथापि भवतु।

  • मानक लागत लेखाशास्त्र-

मानकलाभनिर्धारणं व्ययलेखाशास्त्रस्य एकः तकनीकः अस्ति यत् वास्तविकव्ययस्य तुलना मानकव्ययेन सह (यत् पूर्वनिर्धारितं भवति) विचरणविश्लेषणस्य साहाय्येन भवति निर्माणे उत्पादव्ययस्य विविधतां ज्ञातुं अस्य उपयोगः भवति मानकव्ययनिर्धारणं तस्मिन् काले उत्पादितवस्तूनाम् लेखाकालस्य नियतव्ययस्य आवंटनं करोति । एतेन उत्पादानाम् पूर्णव्ययः यत् तेषां उत्पादितकालखण्डे न विक्रीतम् आसीत्, तेषां पूर्णव्ययः तुलनपत्रे ‘सूची’ इति रूपेण अभिलेखितुं शक्यते स्म, यत् विविधजटिललेखाविधिप्रयोगेन, विविधजटिललेखाविधिप्रयोगेन, सङ्गतम् आसीत् सामान्यतः स्वीकृतलेखासिद्धान्तानां सिद्धान्ताः। एषा पद्धतिः परिणामी एककव्ययस्य किञ्चित् विकृततां जनयति स्म, परन्तु एकां उत्पादपङ्क्तिं निर्माय सामूहिक-उत्पादन-उद्योगेषु, यत्र च नियतव्ययः तुल्यकालिकरूपेण न्यूनः आसीत्, तत्र विकृतिः अतीव लघुः आसीत्।

क्रियाकलाप-आधारित-व्ययनिर्धारणं उत्पादानाम् आवश्यकक्रियाकलापानाम् आधारेण व्ययस्य नियुक्तेः प्रणाली अस्ति । एवं सति क्रियाकलापाः तानि नित्यकर्माणि सन्ति ये कम्पनीयाः अन्तः क्रियन्ते । "चालानप्रश्नानां विषये ग्राहकेन सह वार्तालापः" अधिकांशकम्पनीनां अन्तः क्रियाकलापस्य उदाहरणम् अस्ति । कम्पनी व्ययस्य सटीकतायां सुधारस्य आवश्यकतायाः कारणेन क्रियाकलाप-आधारित-व्यय-निर्धारणं स्वीकुर्वितुं प्रेरिता भवितुम् अर्हति, अर्थात् व्यक्तिगत-उत्पादानाम्, सेवानां, अथवा उपक्रमानाम् वास्तविक-व्ययस्य, लाभप्रदतां च अधिकतया अवगन्तुं शक्नोति इदं व्ययनिर्धारणं एतेषु क्षेत्रेषु वास्तविकव्ययस्य समीपं गच्छति यत् मानकव्ययलेखाकरणं अप्रत्यक्षव्ययरूपेण दृष्टं बहुव्ययम् अनिवार्यतया प्रत्यक्षव्ययरूपेण परिणमयति तस्य विपरीतम्, मानकव्ययलेखाकरणं सामान्यतया अप्रत्यक्षव्ययस्य उपरितनव्ययस्य च निर्धारणं केवलं कतिपयप्रत्यक्षव्ययस्य प्रतिशतरूपेण करोति, यत् व्यक्तिगतवस्तूनाम् वास्तविकसंसाधनप्रयोगं प्रतिबिम्बयितुं शक्नोति वा न वा ।

सन्दर्भाः - https://en.wikipedia.org/wiki/Cost_accounting


Prime_expenditure_divisions_of_a_factory


सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=व्यय_लेखाशास्त्र&oldid=476025" इत्यस्माद् प्रतिप्राप्तम्