व्यवहाराणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वाणिज्यम् स्थानीय-क्षेत्रीय-राष्ट्रीय-अन्तर्राष्ट्रीय-अर्थव्यवस्थायाः अन्तः द्वयोः वा अधिकयोः पक्षयोः मध्ये माल-सेवानां आदान-प्रदानेन (क्रय-विक्रयणं) प्रत्यक्षतया परोक्षतया च सम्बद्धानां क्रियाकलापानाम्, कार्याणां, प्रक्रियाणां, संस्थानां च बृहत्-परिमाणस्य संगठित-व्यवस्था अस्ति अधिकविशेषतः, वाणिज्यः व्यापारः न भवति, अपितु व्यापारस्य सः भागः अस्ति यः कच्चामालस्य स्रोतः तथा च तेषां मालानाम् निर्माणम् । वाणिज्यम् व्यापारात् अपि सूक्ष्मरूपेण भिन्नं भवति, यत् विक्रेतुः अन्त्यग्राहकस्य च मध्ये समाप्तवस्तूनाम् सेवानां च अन्तिमव्यवहारः, आदानप्रदानं वा स्थानान्तरणं वा भवति वाणिज्ये न केवलं उपरि परिभाषितव्यापारः अन्तर्भवति, अपितु उत्पादकविक्रेतुः मध्ये सहायकसेवानां साधनानां च साहाय्येन घटमानानां व्यवहारानां श्रृङ्खला अपि अन्तर्भवति ये एतादृशव्यापारस्य सुविधां कुर्वन्ति एतेषु सहायकसेवासु परिवहनं, संचारः, गोदामः, बीमा, बैंकिंग्, वित्तीयबाजारः, विज्ञापनं, पैकेजिंग्, वाणिज्यिक-एजेण्ट्-एजेन्सी-सेवाः इत्यादयः सन्ति अन्येषु शब्देषु, वाणिज्ये राजनैतिक, किफायती, प्रौद्योगिकी, रसद, कानूनी, विस्तृताः सरणीः सन्ति , व्यापारस्य नियामकसामाजिकसांस्कृतिकपक्षेषु बृहत्परिमाणे। विपणनदृष्ट्या वाणिज्यम् ग्राहकानाम् स्थानं वा स्थापनं वा परिवर्त्य समीचीनस्थाने समीचीनसमये च मालवस्तूनि सेवाश्च उपलब्धं कृत्वा समयस्य स्थानस्य च उपयोगितायाः निर्माणं करोति एवं वर्णितः व्यापारः वाणिज्यस्य भागः, वाणिज्यः च व्यापारस्य भागः । परिवहनस्य जोखिमपूर्णत्वात् प्राचीनवस्तूनाम् वाणिज्यम् एकः महत्त्वपूर्णः प्रयासः आसीत्, येन सः स्थानीयविपण्येषु एव सीमितः आसीत् । ततः कालान्तरे परिवहनव्यवस्थासु सुधारेन सह वाणिज्यस्य विस्तारः अभवत् । मध्ययुगे महाद्वीपेषु दीर्घदूरस्य, बृहत्परिमाणस्य च वाणिज्यम् अद्यापि सीमितम् आसीत् । अन्वेषणयुगस्य, समुद्रयात्रिकजहाजानां च आगमनेन वाणिज्यम् अन्तर्राष्ट्रीयं, महाद्वीपान्तरं च कदम्बं प्राप्तवान् । सम्प्रति अन्तर्राष्ट्रीय-महासागर-पार-नौकायान-मेल-प्रणालीनां विश्वसनीयता, अन्तर्जालस्य सुविधा च विश्वे कुत्रापि स्थितानां नगरानां, प्रदेशानां, देशानाञ्च मध्ये वाणिज्यं सम्भवं कृतवती एकविंशतिशतके अन्तर्जाल-आधारित-इलेक्ट्रॉनिक-वाणिज्यम् (यत्र वित्तीय-सूचनाः अन्तर्जाल-माध्यमेन स्थानान्तरिता भवति), तस्य उपवर्गाः च यथा वायरलेस्-मोबाइल-वाणिज्यम्, सामाजिक-जाल-आधारित-सामाजिक-वाणिज्यम् च व्यापकरूपेण स्वीकृताः सन्ति, अधुना अपि स्वीकृताः सन्ति| विधायीसंस्थाः मन्त्रालयाः वा वाणिज्यमन्त्रिविभागाः देशस्य अन्तः आन्तरिकविदेशीयव्यापारिकक्रियाकलापानाम् नियमनं, प्रचारं, प्रबन्धनं च कुर्वन्ति । अन्तर्राष्ट्रीयवाणिज्यस्य नियमनं देशान्तरेषु द्विपक्षीयसन्धिभिः कर्तुं शक्यते । परन्तु द्वितीयविश्वयुद्धस्य अनन्तरं राष्ट्राणां मध्ये मुक्तव्यापारस्य उदयस्य अनन्तरं GATT, अनन्तरं विश्वव्यापारसङ्गठनम् इत्यादीनां बहुपक्षीयव्यवस्थाः वैश्विकवाणिज्यस्य नियमनस्य प्रमुखाः प्रणाल्याः अभवन् अन्तर्राष्ट्रीयवाणिज्यसङ्घः (ICC) अन्यत् महत्त्वपूर्णं संस्था अस्ति यत् अन्तर्राष्ट्रीयवाणिज्ये नियमाः निर्धारयति, विवादानाम् समाधानं च करोति। उत्तरे हिमालयः, दक्षिणे समुद्रसीमितः च भारतं धन्यम् अस्ति । समुद्रस्य उपस्थित्या महाद्वीपेषु व्यापारस्य प्रसारणे साहाय्यं कृतम् अस्ति । प्राचीनकाले भारतं क्षौमस्य, कपासस्य, शर्करायाः, बहुमूल्यं पाषाणानां निर्यातकस्य प्रमुखः देशः आसीत् । भारतं पश्चिमदिशि मसालानां निर्यातकः अपि आसीत्, एतत् मसालामार्गेण कृतम् । एतानि सर्वाणि वस्तूनि अन्यराष्ट्रेभ्यः सुवर्णरजतयोः विनिमयरूपेण निर्यातितानि आसन् । पश्चिमे औद्योगिकक्रान्तिः आरभ्य भारतीयव्यापारस्य समृद्धिः पृष्ठपीठं गृहीतवती । भारतस्य अर्थव्यवस्थायाः विकासे व्यापारस्य वाणिज्यस्य च महती भूमिका आसीत् । पुरातत्त्वसाक्ष्यात् दर्शितं यत् भारतीय-अर्थव्यवस्थायाः विकासे स्थल-समुद्र-माध्यमेन व्यापारः, व्यापारः च अतीव महत्त्वपूर्णा भूमिकां निर्वहति स्म। भारतं विश्वस्य प्रमुखव्यापारकेन्द्रम् आसीत्, हड़प्पा, मोहनजोदरो इत्यादीनि वाणिज्यिकनगराणि च स्थापितानि । प्राचीनकाले भारतेन मेसोपोटामिया इत्यादिभिः अन्यैः देशैः सह दृढव्यापारसम्बन्धः निर्मितः आसीत् तथा च द्वयोः राष्ट्रयोः मध्ये सुवर्णं, रजतं, टेराकोटाघटं, बहुमूल्यं पाषाणं, मोती इत्यादयः व्यापारः भवति स्म । ई वाणिज्यम् वाणिज्यस्य इतिहासे नूतनयुगम् अस्ति| ई-वाणिज्यम् (इलेक्ट्रॉनिकवाणिज्यम्) इति अन्तर्जालसेवासु अथवा अन्तर्जालमाध्यमेन उत्पादानाम् विद्युत्प्रकारेण क्रयणविक्रयणस्य क्रियाकलापः । ई-वाणिज्यम् मोबाईलवाणिज्यम्, इलेक्ट्रॉनिकनिधिस्थापनं, आपूर्तिशृङ्खलाप्रबन्धनम्, अन्तर्जालविपणनम्, ऑनलाइनलेनदेनप्रक्रियाकरणम्, इलेक्ट्रॉनिकदत्तांशविनिमयः , सूचीप्रबन्धनप्रणाली, स्वचालितदत्तांशसङ्ग्रहप्रणाली च इत्यादीनां प्रौद्योगिकीनां आकर्षणं करोति ई-वाणिज्य क्रमेण अर्धचालक-उद्योगस्य प्रौद्योगिकी-प्रगत्या चालितः अस्ति, तथा च इलेक्ट्रॉनिक्स-उद्योगस्य बृहत्तमः क्षेत्रः अस्ति । अस्य पदस्य कल्पना प्रथमवारं कैलिफोर्निया-राज्यसभायाः उपयोगिता-वाणिज्य-समितेः प्रधानपरामर्शदातृणा डॉ. रोबर्ट् जैकबसनेन कैलिफोर्निया-देशस्य इलेक्ट्रॉनिक-वाणिज्य-अधिनियमस्य शीर्षके पाठे च नियोजितः, यस्य वहनं स्वर्गीयसमित्याः अध्यक्षा ग्वेन मूर् (D-L.A.) इत्यनेन कृतम् । तथा १९८४ तमे वर्षे अधिनियमितः । ई-वाणिज्यम् सामान्यतया व्यवहारस्य जीवनचक्रस्य न्यूनातिन्यूनं भागाय जालस्य उपयोगं करोति यद्यपि ई-मेल इत्यादीनां अन्यप्रौद्योगिकीनां उपयोगं अपि कर्तुं शक्नोति । विशिष्टेषु ई-वाणिज्यव्यवहारेषु उत्पादानाम् (यथा अमेजनतः पुस्तकानि) अथवा सेवानां (यथा iTunes Store इत्यादि डिजिटलवितरणरूपेण संगीतस्य डाउनलोड्) क्रयणं भवति । ई-वाणिज्यस्य त्रयः क्षेत्राणि सन्ति : ऑनलाइन-विक्रयणं, इलेक्ट्रॉनिक-विपण्यं, ऑनलाइन-निलामम् च । ई-वाणिज्यस्य समर्थनं इलेक्ट्रॉनिकव्यापारेण भवति ।[२] ई-वाणिज्यस्य अस्तित्वमूल्यं उपभोक्तृभ्यः अन्तर्जालमाध्यमेन ऑनलाइन-शॉपिङ्गं कर्तुं, ऑनलाइन-रूपेण भुक्तिं कर्तुं च अनुमतिं ददाति, ग्राहकानाम् उद्यमानाञ्च समयस्य स्थानस्य च रक्षणं करोति, विशेषतः व्यस्तकार्यालयकर्मचारिणां कृते लेनदेनदक्षतायां महतीं सुधारं करोति, परन्तु बहुमूल्यं समयं अपि रक्षति .

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=व्यवहाराणि&oldid=474675" इत्यस्माद् प्रतिप्राप्तम्