व्यावसायिकसङ्गठनानां प्रकाराः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

व्यवसायस्य आरम्भे विशेषतः व्यावसायिकसंरचनायाः समीचीनरूपस्य चयनस्य दृष्ट्या बहवः महत्त्वपूर्णाः निर्णयाः करणीयाः सन्ति । स्वविकल्पेषु शोधं कर्तुं पर्याप्तं समयं गृहीत्वा प्रमुखसङ्गठनसंरचनानां प्रत्येकं कथं कार्यं करोति इति अवगन्तुं भवतः कम्पनीयाः कृते उत्तमं विकल्पं कर्तुं साहाय्यं कर्तुं शक्नोति।

व्यावसायिकसङ्गठनानां पञ्चरूपेषु निम्नलिखितम् अन्तर्भवति ।

साझेदारी

निगम

एकल स्वामित्व

सहकारी

सीमित देयता कम्पनी

साझेदारी

व्यावसायिकसाझेदारी सामान्यं वा सीमितं वा इति वर्गीकरणं कर्तुं शक्नुवन्ति । सामान्यसाझेदारी उभौ भागिनौ कस्यापि व्यवसायऋणस्य शतप्रतिशतम् उत्तरदायित्वं युक्ते व्यवसाये निवेशं कर्तुं शक्नोति । तेषां औपचारिकसम्झौतेः आवश्यकता नास्ति। तदनुपातेन सीमितसाझेदारीषु स्वामिनः राज्येन सह कागदपत्राणि दाखिल्य औपचारिकसमझौतानि रचयितुं प्रवृत्ताः भवन्ति येषु साझेदारीयाः सर्वेषां महत्त्वपूर्णविवरणानां वर्णनं भवति, यथा कतिपयऋणानां उत्तरदायी कोऽस्ति

निगम

निगमः एकः व्यापारिकः संगठनः अस्ति यः स्वस्य भागधारकेभ्यः अद्वितीयं पृथक् च संस्थारूपेण कार्यं करोति । निगमः भागधारकेभ्यः लाभं लाभांशं वा वितरितुं पूर्वं स्वस्य करं ददाति । निगमस्य मुख्यतया त्रीणि रूपाणि सन्ति : एकः C निगमः, एकः S निगमः तथा एकः LLC, अथवा सीमितदायित्वनिगमः ।

एकल स्वामित्व

व्यापारसंरचनायाः एतत् लोकप्रियरूपं स्थापनं सर्वाधिकं सुलभम् अस्ति । एकलस्वामित्वस्य एकः स्वामिः भवति यः सर्वान् व्यापारनिर्णयान् करोति, व्यापारस्य स्वामिनः च भेदः नास्ति ।

सहकारी

सहकारी, अथवा सहकारी, निजीव्यापारः, संस्था वा कृषिक्षेत्रं यस्य स्वामित्वं व्यक्तिसमूहस्य भवति, साधारणलक्ष्यस्य पूर्तये च चालयति । एते स्वामिनः मिलित्वा व्यापारस्य संचालनं कुर्वन्ति, ते च लाभादिलाभान् साझां कुर्वन्ति । अधिकांशतः सहकारस्य सदस्याः अथवा अंशस्वामिनः अपि व्यवसायाय कार्यं कुर्वन्ति, तस्य सेवानां उपयोगं च कुर्वन्ति ।

सीमित देयता कम्पनी

लघुव्यापाराणां कृते व्यावसायिकसंरचनायाः सर्वाधिकं सामान्यं रूपं सीमितदायित्वकम्पनी, अथवा LLC अस्ति, या पृथक् कानूनी संस्थारूपेण परिभाषिता अस्ति तथा च स्वामिनः असीमितराशिः भवितुम् अर्हति तेषु सामान्यतया एकलस्वामित्वरूपेण करः भवति, मुकदमे बीमायाः आवश्यकता भवति । व्यापारस्य एतत् रूपं अन्यरूपानां संकरं भवति यतोहि अस्मिन् निगमस्य केचन लक्षणानि अपि च साझेदारी अपि सन्ति अतः तस्य संरचना अधिका लचीली भवति

सम्बद्धाः लेखाः[सम्पादयतु]