शिक्षाशास्त्रस्य इतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिक्षाशास्त्रस्य इतिहासः प्रातिशाख्यात् आरभ्य अतीव विशालः दरीदृश्यते। अतः 'शिक्षा घ्राणं तु वेदस्य' योग्यम् एव उक्तम्। [शिक्ष भाव अ+टाप् = आ = शिक्षा ] वेदानां प्राणभूतेषु वेदाङ्गेषु शिक्षायाः प्राथमिकमेकं महत्त्वपूर्ण विशिष्टञ्च स्थानमस्ति । शिक्षेयं वेद-पुरुषस्य घ्राणमिति कथिताऽस्ति (शिक्षा घ्राणं तु वेदस्य)। येन प्रकारेण पुरुषः सर्वेषामङ्गानां यथाविधि विनिवेशितेऽपि मुखसौन्दर्यादिभिः परिपूष्टेऽपि घ्राणेन विना चमत्कृति न दधाति, गर्हणीयतामेव भजते तथैव वेद पुरुषस्य स्वरूपं वेदाङ्गेन शिक्षारूपघ्राणेन विना नितान्तमशोभनं विकृताकारं वा परिलक्ष्यते।

शिक्षाया व्युत्पत्तिलभ्यमर्थं व्युत्पादयन् वेदभाष्यकारा: सायणाचार्याः कथयन्ति यत्— 'स्वरवर्णाधुच्चारणप्रकारो यत्र शिक्ष्यते उपदिश्यते सा शिक्षा' इति । एतेनेद मायातं यत्-वेदाङ्गेषु तच्छास्त्रं शिक्षा नाम येन ऋग्वेदादि वेदमन्त्राणामविकलं यथास्थित्युच्चारणं विशुद्धञ्च स्यादिति । अस्मात्कारणादेव सुविज्ञा विद्वांसः कथयन्ति यत्-शिक्षाशास्त्रमिदं वेदाङ्गमिति ।

शिक्षासङ्ग्रहप्रस्तावनायामाचार्यपादैः श्रीमद्भिः रामप्रसादत्रिपाठिभिरुक्तं यत् "शिक्षयति या सा शिक्षा', 'शक्तुं शक्तो भवितुमिच्छा शिक्षा' इति द्वे व्युत्पत्ती शिक्षा शब्दस्य प्रदर्शिते । शब्दोऽयं योगरूढः । शिक्षयति या सा शिक्षा इति योगशक्तेरेव आश्रयणे यस्य कस्यापि विषयस्य शिक्षको ग्रन्थः शिक्षाशब्देन व्यवह्रियते' । इति ।

अस्य महनीयस्य शिक्षाशास्त्रस्य प्रयोजनमुक्तमस्ति तैत्तिरीयोपनिषदि यथा-- 'अथ शिक्षा व्याख्यास्यामः-वर्णः, स्वरः, मात्रा, बलम्, साम, सन्तान इत्युक्तः शिक्षाध्यायः' । तत्र वर्ण इति पदेनाकारादेः ग्रहणम्, 'स्वर' इत्यनेन उदात्तादेः, मात्रया ह्रस्व-दीर्घ-प्लुतानां, बलेन स्थानप्रयत्नौ गृहयेते, साम्ना निषादादिः, सन्तानेन विकर्षणादिः' । इति शिक्षा-प्रयोजनम् । अस्य विश्लेषणञ्च यथा-वेदाध्यय नस्य स्थिरा प्राचीना च प्रणाली इयमस्ति यत्-आदौ गुरुः ( शिक्षकः ) कस्यापि मन्त्रस्योच्चारणं स्वरविज्ञानसहितं स्वयमेव करोति पश्चाच्च तदुच्चारणं सावधान तया शिष्यः श्रुत्वा अवधारणञ्च कृत्वा तदनुसरणं करोति । अत एव वेदस्यकं नाम विद्यतेऽनुश्रवः, अर्थात्- 'अनु पश्चात् श्रूयते यः स अनुश्रवः' इत्येव कारणमस्ति यत्-लिपिबद्धस्य प्रकाशितस्य ग्रन्थस्याधारमाधृत्याध्येता पाठकः निन्दायाः पात्रतां समुपयाति । यतो हि भगवतः पाणिनेः शिक्षायामेतादृशः पाठकः पाठकाधम इत्युक्तः । तथा हि -

'गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः ।

अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः' ।

एवमेव वेदस्य तथाविध्युच्चारणाय स्वर-ज्ञानस्यातीवापेक्षा भवति । प्र. स्वरा भवन्ति---उदात्तानुदात्तस्वरितभेदैः । उच्चस्वरेणोच्चरितत्वात् उदात्तः मन्दस्वरेणोच्चरितत्वात् अनुदातः, द्वयोश्च समाहारेणोच्चरितत्वात् स्वरित इति सूत्राणि निर्दिश्य पाणि निना प्रोक्तम्।

प्रायोवादो दृश्यते यत्-वेदस्य प्रत्येकस्मिन् शब्दे उदात्तस्वरोऽवश्यमेव भविष्यति. शेषाः स्वराश्चानुदात्ता भवन्ति ।

अपि चैभ्योऽनुदात्तेभ्यः कश्चिदप्यनुदात्तः स्वरो विशेषावस्थासु स्वरितरूपे परि वतितो भवति । स्वरविज्ञानशास्त्रस्यैतदनुशीलनं वेदातिरिक्तमन्यत्र न क्वाप्युपलभ्यते । ___ वेदे स्वरप्राधान्यस्य मुख्य कारणमस्त्यर्थनियमनम् । अत्रायमाशयः-शब्दस्य कत्वे सम्भवेऽपि स्वरभेदात्तस्यार्थभेदो जायते । स्वरे एकला सामान्याऽपि त्रुटिर्यदि जायते तदाऽर्थान्तरमनर्थो वा जायते । एतादृशी त्रुटिरक्षम्या भवति । अत एव यज्ञस्य विधिपूर्वकनिर्वाहः समेषां कृते कठिनो व्यापारः । अस्मिन् विषये-एका सुप्राचीना आख्यायिका पूर्वत एव प्रचलिताऽस्ति । तदित्थम् -पुरा वृत्रासुरेण स्वरिपोरिन्द्रस्य सर्वतोमूलेन विनाशाय बृहद्यज्ञस्यकस्यायोजनं कृतम् । श्रूयते तस्मिन् यज्ञे ऋत्विजामपि संख्या पर्याप्ताऽऽसीत् । होमस्य मुख्यो मन्त्र आसीत्-'इन्द्र शत्रुर्वर्धस्व' यस्यार्थोऽस्ति यत्--इन्द्रस्य शत्रु: घातक: विजयं प्राप्नुयात् । अनेन प्रकारेण 'इन्द्रशत्रुः' इत्यस्मिन् शब्दे 'इन्द्रस्य शत्रुः' इत्थं षष्ठीतत्पुरुषसमासोऽभिप्रेत आसीत् । अयमर्थस्तदैव सिद्धो भविष्यति यदा 'इन्द्रशत्रु:' अन्तोदात्तो भवेत् । परञ्च ऋत्विजामतकितभावादन्तोदात्तस्य स्थाने आधुदात्तस्य ( इन्द्रशब्दे 'इ' इत्युपरि ) उच्चारणं विहितम् । अनेन स्वरपरिवर्तनेनायं शब्द: तत्पुरुषसमासात् बहुव्रीहिः सञ्जातः । फलस्वरूपमस्यार्थः सञ्जातः- 'इन्द्रः शत्रुः यस्य' – इन्द्रो यस्य घातको ऽस्ति । अनेन प्रकारेण यजमानाय विपरीतमेव सिद्धम् । अत एव पाणिनीयशिक्षायां स्पष्टमुद्घोषितं पाणिनिना महावैयाकरणेन -

'मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह।

स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्' ।

एतदेव कारणमस्ति यत् प्राचीने वैदिके काले गुरवो वेदमन्त्राणां समुचितो च्चारणविषये सावधाना: सतर्काश्चासन् । तथैवेयं परम्परा निष्णातवैदिकेष्वद्यापि तेनैव प्रकारेणाव्याहतगतिना क्वचिदंशेन क्वचित्पूर्णेन च समागच्छति ।

अत्रेदमैतिहयं सुप्रसिद्ध मस्ति यत्--महाभाष्यकारेण पतञ्जलिना तद्वैदिका चार्यस्य गुरोरुल्लेखो महताऽऽदरेण कृतो यो हि-उदात्तस्वरस्य स्थानेऽनुदात्तस्वरस्यो च्चारयितुः शिष्यस्य मुखे चपेटिकां दत्वा शुद्धोच्चारणं कारयति स्म । तद्यथा -

'उदात्तस्य स्थाने अनुदात्तं ब्रूते खण्डिकोपाध्यायः तस्मै शिष्याय चपेटिकां ददाति' " इति ।

एतस्मात्कारणादेव 'शिक्षा' वेदाङ्गेषु प्रथमेति चर्चिता। अत्रैतदपि ध्यातव्यं यत् - प्रत्येकस्य वेदस्योच्चारणार्थ स्वीया शिक्षा विद्यते । यस्यां शिक्षायां तत्त्द् वेदानुकूलमुच्चारणविधानं विद्यते ।

शिक्षासाहित्यविवरणं तत्पृष्ठभूमिश्च[सम्पादयतु]

शिक्षाया तु द्वौ भेदौ भवितुमर्हतः-वैदिकी शिक्षा लौकिकी च शिक्षा । साम्प्रतं वैदिकोशिक्षाया एव विवरणं प्रस्तोमि तदनन्तरं सलक्षणोपसंहारपूर्वकं लौकिकी शिक्षायाः । अत्र शिक्षाया विशिष्टार्थो भविष्यति वैदिकमन्त्राणां तत्प्रयुक्तविशेष शब्दानाञ्चोच्चारणविधेः शिक्षको ग्रन्थः । येषामध्ययनं विधाय वेदमन्त्राणां शब्दानाञ्च यथार्थबोधने समर्था भवन्ति । किन्तु विद्वांसः कथयन्ति यत्-शिक्षा-प्रातिशाख्य योर्मध्ये पारस्परिकसम्बन्धविषये मतैक्यं नास्ति । सामान्यरूपेण शिक्षाः प्राचीना नामृषीणां नामभिः सम्बद्धा भवन्ति । किञ्च तासु रचनासु अनेकाः प्राचीना रचनाः न सन्त्यपितु अर्वाचीनाः स्वीक्रियन्ते विद्वद्भिः । केषाञ्चन मते प्राति शाख्यं शिक्षाग्रन्थानामाधारमाधाय रचितमस्ति । यद्यपि केचन शिक्षा-ग्रन्थाः प्राति शाख्यालम्बनं विधाय निर्मिताः सन्ति । शिक्षासाहित्यस्य विपुलं भाण्डारमस्ति तत्रोपलब्धानां विवृतानां कतिपयानां शिक्षाग्रन्थानामिहोपस्थापनं विधीयते । तद्यथा

व्यासशिक्षा[सम्पादयतु]

वैदिकसाहित्यस्येतिहासे यत्र क्वापि 'व्यासशिक्षा'नामकस्य ग्रन्थस्य चर्चा तू विद्यते, किन्त्वस्मिन् वर्ण्यविषयाः के सन्ति इत्यस्य विवरण लभ्यते । अस्योपरि वेङ्कट रामशास्त्रिणो विरचितो 'वेदतेजस'नामको व्याख्या

उपलभ्यते । नुनमनया व्याख्यया ज्ञायते यदस्यां व्याख्यायां वेदतैजसयुक्तं व्याख्यानं स्यात् ।

व्यासशब्दस्यार्थो भवति--'विव्यास वेदान् यस्मात् स तस्माद् व्यास इति स्मृतः' । अतः व्यासशिक्षेयं वै विषयिका शिक्षा वर्तते ।

भरद्वाज( भारद्वाजो धा) शिक्षा[सम्पादयतु]

अस्य शिक्षाग्रन्थस्योल्लेखा इतिहासग्रन्थेषु प्रकारद्वयेन मिलन्ति । भवतु नाम भरद्वाज एव भारद्वाजः, अथवा भरद्वाजेन प्रणीता शिक्षा भरद्वाजशिक्षा, अथवा भरद्वाजापत्येनाचार्यगुरुणा द्रोणेन निमितेयं शिक्षा । भरद्वाजः सप्तर्षिष्वेको महनीयः ऋषिवर्तते । भवतु नाम । यद्वा तद्वा । ___भारद्वाजशिक्षाग्रन्थस्य विषये संस्कृतसाहित्यस्येतिहासे (गैरोलाकृते ) विवरणं प्राप्यते यत्--भण्डारकर-रिसर्च-इन्स्टीच्यूट-पूनातः एका भारद्वाजशिक्षा प्रकाशि ताऽस्ति, तस्यान्तिमश्लोकोद्धरणात् तट्टीकाकर्तुश्च नागेश्वरभट्टस्य मतानुसारमयं शिक्षाग्रन्थो भरद्वाजप्रणीतोऽस्ति । परञ्च मीमांसकमहोदयाकरणशास्त्रस्येति हासलेखकैरुक्तं यत्--पश्चाद्वत्ति संस्करण मिदमस्ति । स्यान्नामेदं संस्करणं १९२९ ईसवीये मद्रासाद् प्रकाशितं महामहोपाध्यायपण्डितवेङ्कटरामशर्मणा सम्पादितं स्यात् । उपाध्यायप्रणीते वैदिकसाहित्ये किमपि विशिष्टं विवरणं तत्रोपलभ्यते । तद्यथा--

अस्य शिक्षा-ग्रन्थस्य सम्बन्धः तैत्तिरीयसंहितया सह प्रतीयते । इयं च शिक्षा 'संहिता शिक्षा' इति अभिधया व्यवहृता भवति । यतो ह्यस्याः प्रधानं लक्ष्यं संहितापदानां विशुद्धिवर्तते, तदर्थं विशिष्टनियमानां. विवरणमस्ति । क्वचिच्च विशिष्टशब्दानां सङ्कलनमप्यस्ति । तैत्तिरीयसंहितायां 'वृजिन्'शब्दस्योपलब्धि र्भवति, परञ्च जकारस्योदात्तस्वरयुक्ते सत्ययं शब्दः अकारयुक्तो 'वृजन' शब्दो भवति ( वृजने ज उदात्तश्चेत् अकारेण सहोच्यते )। अनेनैव प्रकारेण 'पशु' शब्देऽन्तोदात्ते सति परशुरूपे परिणतो भवति । एतादृशा नियमा अत्र प्रदर्शिताः सन्ति । अक्षर क्रमेण ग्रन्थस्य सङ्कलनमस्ति । शिक्षाया अन्यविषयाणामत्राभावः । शिक्षेयं प्राचीना प्रतिभाति । श्रीनिवासविरचिता काप्यभिनवा 'सिद्धान्तशिक्षा' विषयप्रतिपादनेऽनु गमनं करोति । सति वैशिष्टयेऽपि शिक्षा-संग्रहग्रन्थे नाम्ना अस्योल्लेखो न दृश्यते ।

पाणिनीयशिक्षा ­­­[सम्पादयतु]

अध्ययनाध्यापनयोः शैक्षणिके जगति पाणिनीयशिक्षा-याज्ञ वल्ल्यशिक्षे नितरां सुप्रसिद्ध स्तः । तथापि पाणिनीयशिक्षा शिक्षासङ्ग्रहेऽष्टाविंशति तमे क्रमे चचिताऽस्ति । भवेन्नामात्र कालक्रमस्य विषयः ।

एतत् सत्यमस्ति यत्-'यद्यपि समेषां शिक्षाग्रन्थानां प्रतिपाद्यविषयः उच्चारण विधिरेवास्ति, तथापि एषु वर्णानां संख्या-स्थान-करणादिविषये बहुतरं वैषम्यमपि उपलभ्यते । आसु शिक्षासु पाणिनीयशिक्षा यादृशीं प्रसिद्धि प्राप्ता तादृशीं प्रसिद्धि मन्या शिक्षा नाप्तवती । तथ्योक्तिरियम् ।

अपरञ्चाचार्यपादैरुक्तं यत्--इयं शिक्षा अतिशयेन प्रसिद्धा लोकप्रिया चास्ति । सा च लौकिक-वैदिकोभयशास्त्रोपकारत्वात् अत्यधिका महत्त्वपूर्णा विद्यते । अस्यां शिक्षायां पंष्टिपरिमिताः श्लोकाः सन्ति । येषु उपचाणविधिसमन्वितानां विषयाणां सक्षेपेण महदुपकारकं विवरणमुपन्यस्तमस्ति । तद्यथा-शिक्षासङ्ग्रहे तत्रोच्चारण विधिद्विविधः सामान्यतो विशेषतश्च । यो विधिर्वर्णसामान्यं विषयीकरोति स सामान्यतः यथा--'व्याघ्री यथा हरेत् पुत्रान्' इत्यादिः । यश्च वर्णविशेषं विषयीकरोति । विशेषतः । यथा--'अलाबु वीणानिर्घोपः' इति । तदित्थमत्र-वर्णसामान्योच्चारण विधिः, अनुस्वारोच्चारण विधिः, रङ्गवर्णोच्चारणविधिः, उच्चारणे 'प्रातःसवनानि व्यवस्था च, इत्येतत् प्राधान्येन प्रतिपादितम् ।

एवम्भूताया महिमामण्डितायाः पाणिनीय शिक्षाया रचयितुर्विषये विद्वांसः सन्दिग्धाः सन्ति । ग्रन्थान्ते पाणिनेरुल्लेखो दाक्षीपुत्र इति नाम्ना कृतोऽस्ति । तत्प्रशं. सायाञ्चानेके श्लोकाः प्रदत्ताः सन्ति । अपरञ्चानेकत्र दृश्यते 'पाणिनिमुनिप्रणीतं शिक्षाशास्त्रम्' इत्यप्ययुक्तमेव प्रतिभाति । पाणिनिता प्रोक्तं पाणिनीयमिति विग्रह एव विरोधप्रदर्शने हेतुः । विद्वांस इत्यपि कथयन्ति यत्--पाणिनिः अस्य शिक्षा ग्रन्थस्य लेखको नास्ति, न वा भवितुमर्हति । पाणिनिमतानुयायिना केनापि वैयाकरणे नास्योपयोगिनो ग्रन्थस्य रचना विहिता इति । अस्मिन् विषये पण्डितप्रकाण्डैरिति हासलेखकः श्रीमद्भिर्युधिष्ठिरमीमांसकैः ‘शिक्षासूत्राणि' इत्यस्य भूमिकायां राष्ट्र भाषायां विस्तृतं पाण्डित्यपूर्ण विवेचनं कृतमस्ति तत्सारांशो यथा--

'पाणिनीयशिक्षायाः सम्प्रति पाठद्वयं मिलति, प्रथमः सूत्रात्मको द्वितीयः श्लोकात्मकश्च । सूत्रात्मक-श्लोकात्मकयोः पाठयोरपि लघु-वृद्धसंज्ञकौ द्वौ पाठौ स्तः ।

आधुनिकेषु पाणिनीयवैयाकरणेषु पाणिनीयशिक्षायाः श्लोकात्मकपाठ एव प्रसिद्धो ऽस्ति । वैदिकाश्चापि वेदाङ्गान्तर्गतायाः श्लोकात्मिकायाः पाणिनीयशिक्षाया एव पाठं कुर्वन्ति । श्लोकात्मिकाया पाणिनीयशिक्षाया लघुपाठे पञ्चत्रिंशत् ( ३५ ) श्लोकाः सन्ति । वृद्धपाठे षष्टिपरिमिता श्लोकाः सन्तीति पूर्वमपि चचितम् । तत्र लघुपाठो याजुषपाठः वृद्धपाठश्च ऋक्पाठः । लघुपाठविषयेऽत्र मीमांसकमहोदयानां सुस्पष्टं मतमस्ति यत्--सं० १९३६ वैक्रमाब्दे प्रयागेऽनुसन्धित्सुना महात्मना श्रीमता स्वामिना दयानन्दसरस्वत्या पाणिनीयशिक्षाया यो हि लेखः सम्प्राप्तः, सः त्रुटितो लघुपाठात्मक एवासीत् । श्लोकात्मिकायाः पाणिनीयशिक्षायाः प्रथमः श्लोको वर्तते--

'अथ शिक्षा प्रवक्ष्यामि पाणिनीयं मतं यथा ।

शास्त्रानुपूयं तद्विद्याद्यथोक्तं लोकवेदयोः' ।

अत्र 'पाणिनोयं मतं यथा' इति वचनेन सुस्पष्टं भवति यत्--श्लोकात्मिका शिक्षा मूलतः पाणिनि-प्रोक्ता न विद्यते। सा तु केनाप्यन्येन पाणिनीयं मतमाधृत्य रचिताऽस्ति । इलोकात्मिकायाः पाणिनीयशिक्षायाः प्रकाशनाम्न्याष्टीकाया रचयितु मते--अस्याः शिक्षायाः प्रवक्ता पाणिनेः अनुजः आचार्यः पिङ्गलोऽस्ति । तथा चोक्तं तत्र प्रकरणे-'ज्येष्ठभ्रातृभिविहितो व्याकरणेऽनुजस्तत्रभवान् पिङ्गलाचार्यः, तन्मत मनुभाव्य शिक्षा वक्तुं प्रतिजानीते--अथ शिक्षामिति ।।

अनेन प्रकारेण ग्रन्थस्यान्तःसाक्ष्येन टीकाकर्तुश्च साक्ष्येन सर्वथा सुस्पष्टं भवति यत्--श्लोकात्मिकायाः पाणिनीयशिक्षायाः तल्लघुयाजुषपाठो भवेत्, स्यान्नाम वृद्धार्चपाठो वा, उभावपि पाठौ पाणिनिप्रोक्तौ न स्तः । अस्मिन् विषयेऽधुनापि विदुषामालोचकानां मध्ये वैमत्यं तिष्ठति । डॉ० रघुवीरमहोदयैरापिशलशिक्षा सूत्राणां हस्तलेखद्वयं प्राप्त्यनन्तरं श्रीसरस्वतीनां मतं संस्थापितम् । श्रीमता एम० ए० पदभाजा मनमोहनघोषेण तु स्वसम्पादितपाणिनीयशिक्षासूत्रे भूमिकायां तन्मतं खण्डि तम् । अलमत्र विवादेन ।

अत्र पाणिनीयशिक्षायां वर्ण्यविषयाः सन्ति---वर्णानां विधिपूर्वकमुच्चारणविधिः, तेषां समीक्षितानां वर्णानां संख्या निर्धारणम्, कण्ठ-ताल्वादिस्थानानि, आभ्यन्तरा बाह्याश्च प्रयत्नाः, अनुस्वारस्य यमानां चोच्चारणे विशेषाः, रङ्गस्योच्चारणे विशेषः, उरस्य हकारनिरूपणम्, जिह्वामूलीयोपध्मानीययोविमर्शः, वर्णोच्चारणे गुणदोष समीक्षणम् । वैदिकानां वेदाध्ययनरीतिः, त्रिभिः श्लोकैर्महर्षेः पाणिनेः स्तुतिः । इयं शिक्षा शिक्षासंग्रहे पुष्पिकायां वेदाङ्गनासिका शिक्षा निर्दिष्टा विद्यते । अत एतत्सुनिश्चितं भवति यत् वेदानां स्वाध्याये पाणिनीयशिक्षाया नितरामुपयोगिता सिद्धयति ।

आपिशलशिक्षा पाणिनीयशिक्षा च[सम्पादयतु]

पाणिनीयशिक्षासूत्राणि आपिशलशिक्षासूत्रः सहाधिकांशतः समतां धारयन्ति । द्वयोः सूत्रयोः पाठानां तुलनया एतत्तु स्पष्टमेवास्ति यत् द्वयोः पाठः साम्यं वित्ति । यत्र च पारस्परिकं वैषम्यमस्ति--तत्र प्रवक्तृ-भेद एव कारणमस्ति । अथवा पाठान्तरमूलकं वा। पाणिनीयपाठे ऊष्मवर्णानां पक्षान्तरे विवृतकरणं प्रयत्नं कथितमस्ति तथा आपिशलिपाठे न । अयम् आपिशलि आचार्यः पाणिनेः पूर्ववर्ती आसीत् । यतो हि सिद्धान्तकौमुद्याम् अच्सन्धिप्रकरणे—'वा सुप्यापिशलेः' [१] इति सूत्रमस्ति । तत्र वृत्तौ--अवर्णान्ता दुपसर्गाकारादौ सुब्धातौ परे वृद्धिर्वा स्यात् । अत्रैवोक्तं यत्--आपिशलिग्रहणं पूजार्थम् । इत्यनेन सिद्धयत्ययमाचार्यपाणिनेरपि पूजनीय आसीत् । द्वयोः सूत्रयोः साम्यमपि तथैव वर्तते । आपिश लिशिक्षासूत्रे-स्थान-करण-अन्तःप्रयत्न-बाह्यप्रयत्न स्थानपीडन-वृत्तिकार-प्रकरण-प्रक्रम-नाभितल-प्रकरणादीनि अष्टौ प्रकरणानि विद्य मानानि सन्ति । येषु अक्षराणामुत्पत्तिः, स्थान-प्रयत्नादीनाञ्च विवरणं विद्यते । पाणिनेः शिक्षासूत्रस्य वृद्धपाठे लघुपाठे वाऽपि आपिशलिशिक्षासूत्राणामिव क्रम प्रकरणादीनाञ्च साम्यमस्ति । इत्येव नहि सूत्रेष्वपि विशेषरूपेण समतोपलभ्यते । अपि च आपिशल्याधाचार्यसूत्राणामुद्धरणं श्रीमता वृषभदेवेन वाक्यपदीयटीकायां, हेमचन्द्राचार्येण स्वव्याकरणस्य बृहद्वृत्तौ, न्यासकारेण च स्वन्यासे उद्धृतमस्ति ।

चान्द्रशिक्षा[सम्पादयतु]

व्याकरणशास्त्रस्येतिहासे आचार्यचन्द्रगोभिनश्चर्चा भूयसी वर्तते । इमे प्राचीना बौद्धवैयाकरणा आसन् । एभिर्यथा पाणिनेरष्टाध्यायीमवलम्ब्य महा भाष्यञ्चानुशील्य स्वव्याकरणस्य रचना कृता, तद्वत् पाणिनीयशिक्षासूत्राणामाधार माधृत्य स्ववर्णसूत्राणां रचना विहिता। एषां सूत्राणां संख्या एकपञ्चाशत् (५१) विद्यते । ऐतिहासिका विद्वांसः कथयन्ति यत्-इमानि सूत्राणि शर्मण्यदेशे प्रकाशिते चान्द्रव्याकरणस्यान्ते रोमनाक्ष रेषु मुद्रितानि मन्ति । तत्र प्रथमं सूत्रं--'स्थानकरण प्रयत्नेभ्यो वर्णा जायन्ते' अन्तिमञ्च सूत्रम् 'अन्तःस्थाद्विप्रभेदा रेफजिताः सानना सिका निरनुनासिका च' विद्यते ।

याज्ञवल्क्यशिक्षा[सम्पादयतु]

इयं प्राचीना शिक्षा महर्षिणा याज्ञवल्क्येन प्रणीता विद्यते। याज्ञवल्क्यश्च मिथिलादेशस्यालङ्कारभूतः परमपिर्धर्मशास्त्रप्रणेताऽऽसीत् । याज. वल्क्यस्मृतौ 'मिथिलास्थः स योगीन्द्र' इति चचितत्वादयं योगिनाप्यग्रगण्य आसीत । मिथिलायां यजुर्वेदस्य सामवेदस्य च पठन-पाठनं प्राचीनकालादेव प्रवर्तते स्म । कथयन्ति सूधीजना यत् 'यजुआर, सामरि, अथरी' इत्यादयो ग्रामा वेदाध्ययनस केन्द्रभूता आसन् । याज्ञवल्क्यस्याश्रमभूतो ग्रामः योगिवनजगवन' अद्यापि तद्यशोगाथा गायति । __इयं शिक्षा परिमाणे बृहत्तमा विद्यते। अत्र श्लोकानां संख्या २३२ विद्यन्ते। अस्याः शिक्षायाः सम्बन्धः शुक्लयजुर्वेदस्य वाजसनेयीसंहितया वर्तते । अस्यां शिक्षायां वैदिकस्वराणामुदाहरणस्सह विशिष्टं विस्तृतञ्च वर्णनं प्रस्तुतमस्ति । लोप-आगम प्रकृतिभावानाञ्च चतुर्विधानां सन्धीनां विवेचनमप्युपलभ्यते । वर्णानां विभेदः, स्वरूपम्, पारस्परिक साम्यं वैषम्यं वा इत्येतेषां सुस्पष्टं वर्णनं विद्यते ।

शिक्षासंग्रहे प्रस्तावनायां भाष्यरूपेणतस्य विवेचनमस्ति, तद्यथा -

'अस्यां शिक्षायां वर्णसमूहं चतुर्धा विभज्य स्वराः, स्पर्शाः, अन्तःस्थाः, ऊष्माणः, इत्येवं रीत्या वर्णाः प्रतिपादिताः । अतोऽविशिष्टा अनुस्वारजिह्वामूलीयोपध्मानीय नासिक्यानुनासिक्यरङ्गा यमाश्च अत्र उक्ताः । यद्यप्यत्र एषां वर्णानां सङ्कलिता संख्या न निर्दिष्टा, नापि क, ख इत्येवं रीत्या विशिष्य वर्णाः प्रतिपादिताः, तथापि एतद् ग्रन्थानुशीलनायां अप्रतिषिद्धं परमतम् अनुमतं भवति, इति न्यायं पुरोधाय अष्टषष्टिर्वर्णाः शिक्षाकाराभिमता इति निष्कर्षः आसादितोऽस्माभिः, इत्यादि प्रतिपादनेन शिक्षाया वैशिष्टयं सुतरां सिद्धचति' । अस्याः शिक्षायाः प्रारम्भिकश्लोको यथा-

'उदात्तश्चानुदात्तश्च स्वरितश्च तथैव तत् ।

लक्षणं वर्णयिष्यामि दैवतं स्थानमेव च' ।। १ ।।

अन्तिमश्लोको यथा -

'युक्तियुक्तं वचो ग्राहयं न ग्राहयं गुरु गौरवात् ।

सर्वशास्त्र रहस्यं तद् याज्ञवल्क्येन भाषितम् ॥ २३२ ॥

वाशिष्ठी शिक्षा[सम्पादयतु]

इयं पुरातनी शिक्षा महर्षिणा वशिष्ठेनानुप्राणिता निर्दिष्टा च विद्यते।

तद्यथा तत् शिक्षाप्रारम्भे एव -

'अथ शिक्षा प्रवक्ष्यामि वाशिष्ठस्य मतं यथा ।

सर्वानुक्रममुखत्य ऋग्यजुषोस्तु लक्षणम्' ॥१॥

इति श्लोकानूसारमेव इयं शिक्षा ऋग्य जुविभागात्मिका वाशिष्ठी शिक्षा कथ्यते । शिक्षेतिहासविदो विद्वांसः कथयन्ति यत् --अस्याः शिक्षायाः सम्बन्धो वाजसनेयी संहितया सह विद्यते । अस्यां संहितायां समागतानाम् ऋकमन्त्राणां यजुर्मन्त्राणां च पार्थक्यमत्र महता विस्तरेण कृतमस्ति । एतच्छिक्षानुसार शुक्लयजुर्वेदस्य समग्रायां संहितायां ऋग्वेदीयमन्त्रा १४६७ मुनिषड्वेदभूमिता: परिमिताः सन्ति यजुषाञ्च सं० २८२३ रामाक्षिवसुयुग्मकाः परिमिताः सन्ति । अयं संख्याविभागो वेदाध्ययन कर्तभ्यश्छात्रेभ्यो विद्वद्भयश्च महदुपकारकोऽस्ति । उपर्युक्तस्य विचारस्य भाष्य भूतोंऽशः शिक्षासंग्रहे निम्नाङ्कितरूपेणास्ति– 'अस्यां शिक्षायां शुक्लयजुर्वेदसंहितायां प्रत्यध्यायं कति यजूंषि कति च ऋचः इत्येव संख्यातम् । यजुःशब्देन गद्यात्मको मन्त्रः, ऋक्शब्देन छन्दोबद्धो मन्त्रः उच्यते । एतत् संख्यानस्य अयमेवोपयोगो भवितुमर्हति यत्—यथा काव्येषु पूराणेषु च बहवः श्लोकाः प्रक्षिप्ताः भवन्ति, येन काव्यादीनां मूलं स्वरूपं विदारितमेव भवति । अयमेव प्रक्षेपजनित विक्षेपो वेदे मा भवत्, अतः ऋचां यजुषां च परिगणनमेव कृतम् । इत्यलमतिविस्तरेणास्मिन् विषये।

कात्यायनी शिक्षा[सम्पादयतु]

महर्षिणा कात्यायनेन प्रणीतेयं शिक्षा कात्यायनी शिक्षा कथ्यते । अस्यां शिक्षायां केवलं त्रयोदश श्लोकाः सन्ति । येषु वेदे प्रयुक्तस्वराणां तत्रापि विशेषेण स्वरितस्य लक्षणोदाहरणपूर्वकं निरूपणमस्ति । पर्यवसाने च स्वरित लक्षणचतुष्टयस्य जात्याभिनिहितक्षेप्रप्रश्लिष्टस्य पितृदानवद् हस्तं कृत्वा स्वरयितव्य मिति पितृश्रवणमुक्तम् । पितृणां तर्पणकाले पिण्डदानसमये वा यादशाकारं हस्तं कृत्वा अन्नं पिण्डो वा दीयते तादृशाकारता एवं हस्तस्य जात्यादि स्वरितोच्चारणकाले इत्याशयः । तद्यथा प्रथमे श्लोके

'यदात्तात्परं नीचं स्वार्थं तत्परतो न चेत् ।।

उदात्तात्स्वरितं वा स्याद्यत्र स्यात्स्वरित वदेत् ।।१।।

अन्तिमश्लोको यथा -

'यतीचं पदकाले तत्संहिताया तथैव च ।।

उक्तं वा नीचहीनं चेपितृश्रवणं तद्भवेत् ॥ १३ ॥

एषु श्लोकेषु जयन्तस्वामिनो व्याख्या विद्यते। शिक्षासंग्रहे इयं कात्यायनी शिक्षा दुर्विज्ञेया कथिताऽस्ति । स्वामिनो व्याख्यानत्वात् सुविज्ञेया सजाता।

पाराशरी शिक्षा[सम्पादयतु]

महर्षिणा पाराशरेण विरचितेयं शिक्षा पाराशरी-शिक्षा कथ्यते। अस्याः शिक्षाया महती उपयोगिता निर्दिष्टा ग्रन्थकारेण । तदनुसारं सर्व शास्त्रेषु अस्याः शिक्षाया महत्त्वं गीयते । तत्र स्पष्टरूपेणोद्घोषितमस्ति यत्

'यथा देवेषु विश्वात्मा यथा तीर्थेषु पुष्करम् ।

तथा पाराशरी शिक्षा सर्वशास्त्रेषु गीयते' ॥

अस्यां शिक्षायां षष्टयुत्तरैकशतसंख्यकाः ( १६० ) इलोकाः सन्ति । तेषु स्वरवर्ण सन्ध्याद्यावश्यकविषयाणां मार्मिक विवेचनमस्ति । शिक्षासम्म भूमिकायां शिक्षाया व्याल्याने विद्यते यत्-'अस्या शिक्षायामपि विमानस्य त्रिवतस्य विरूपत्य त्रिस्थानस्य त्रिगुणस्य प्रणवस्य विचारं विधाय वेदान्तर्गतप्रथमकण्डिकासू अक्षर संख्यादिविचारः, स्वराणां पौर्वापर्यविचारः, को लघुः कश्च लघुतरः, को गुरुः, की गरुतरः एवं वर्णानां विन्यासविचारः, वर्णोच्चारणे यथास्थितिभावः, कार्यः प्रमादो न विद्यते। अत एवोक्तं पाराशरेणान्तिमायां शिक्षायाम्--

‘एवं ज्ञात्वा पठेद्यस्तु स गच्छेद् वैष्णवं पदम् ।

शब न मे प्रियो द्विजः कश्चिच्छुद्धपाठी त्वतिप्रियः ॥ १५९ ॥

इयं शिक्षा महर्षिणा पाराशरेण विप्राणां हितकाम्यया, शिष्याणामुपकाराय परलोकहिताय च प्रोक्ता।

अपरञ्च-अस्यां शिक्षायां सन्ति बहुविधाः लोकोपयोगिन्यः शिक्षाः याः मानवान् सन्मार्गे उन्मुखी कुर्वन्ति प्रेरयन्ति च ज्ञानाय । तद्यथा  -

'पठित्वा चतुरो वेदान् सर्वशास्त्रमनेकधा।

यो हि ब्रह्म न जानाति मूर्खः पाठे शठो यथा ॥ १४९ ।।

अन्यच्च

'यथा खरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य ।

तथा हि विप्राः स्मृतिवेदपूर्णा ज्ञानेन हीना: खरवद्वहन्ति ।। १५० ॥

आहारनिद्राभयमैथुनञ्च समानमेतत्पशुभिर्नराणाम् ।

ज्ञानं हि तेषामधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः ॥ १५१॥

इत्यलं पल्लवितेनास्याः शिक्षाया वैशिष्टय विषये।

माण्डव्यशिक्षा[सम्पादयतु]

महर्षिणा माण्डव्येन विरचितेयं शिक्षा माण्डव्यशिक्षा कथ्यते। सा क्वचित् माण्डवी शिक्षाऽपि निगद्यते। अस्यां शिक्षायां विशेषतः ओष्ठ्यवर्णानां विवेचनमस्ति । तद्यथा ग्रन्थारम्भे -

'अथातः सम्प्रवक्ष्यामि शिष्याणां हितकाम्यया।

माण्डव्येन यथा प्रोक्ता ओष्ठ्यसंख्या समाहृता' ॥

अस्याः शिक्षाया आन्तरङ्गिकः सम्बन्धः शुक्लयजुर्वेदेन सह विद्यते । अत्र विशेषतः वाजसनेयीसंहितायां समागतानामोष्ठयवर्णानां सङ्ग्रहो विद्यते । ग्रन्थकारेण समग्रा संहिता विधिवदधीत्योपादेयोऽयं ग्रन्थो विलिखितः । अन्येभ्यः शिक्षा-ग्रन्थेभ्योऽस्य वैशिष्टयमवलोकनेनैव प्रतीयते।

अन्यशिक्षाग्रन्थानामपेक्षया स्वराणां वर्णानां तथा न विचारः कृतः यथा ओष्ठयवर्णानां विपुलांशेनात्र विचारः सन्निवेशितः । इत्येव नहि सूक्ष्मदृष्टया अवलोक नेन प्रतीयते यदत्र यजुर्वेदसंहितायां प्रत्येकस्मिन् अध्याये कियत्संख्यकानि बकारघटि तानि पदानि सन्ति । तानि च कतिवारं अध्याये प्रयुक्तानि सन्ति इत्यपि प्रत्यपादि । भाषाव्यवहारे लेखने च बहुधा दृश्यते यद्विद्वांसोऽपि यथास्थित्युच्चारणं न कुर्वन्ति ।। कुत्र वकारोच्चारणं कर्त्तव्यं कुत्र च बकारोच्चारणं कर्त्तव्यमित्यत्र त्रुटि: जायते । लेखने तु कथैक नास्ति । अलङ्कारशास्त्रे यमकाद्य लङ्कारेषु-अनुप्रासादिषु वा वर्ण साम्येन यथार्थोच्चारणं न कुर्वन्ति ।

धकार-नकारयोरैक्यमुद्घोषयन्ति । एतदव्यवस्था साङ्कर्ये वा मूले वेदे मा भवतु, इत्याशयेन परिगणनमावश्यकमासीत् । अत्रायमाशयः-- प्रचलितायां भाषायामनेकत्र शब्दव्यवहारेषु साङ्कर्यं दृश्यते तत्र प्रवीणः शाब्दिकैः किर्ते शक्यते । मुख्यतः वकार-बकारयोः शब्दयोः सम्भाषणे लेखने वा हदि शडा जागति, किमत्र भाव्यमिति वकारः बकारो वा यथा 'वाल्हीक'शब्दे 'बाहीक' शब्दे वा। पुराणेषु काव्येषु स्मृतिषु वा प्रकरणादीनामूहापोहेन निश्चेतुं शक्यते यत् किमत्र भाव्यमिति । न च तादृशी स्थितिवेदे दृश्यते-तत्र तु क्वचित् व्यत्ययभावे नान्यवर्णप्रयोजने भिन्न वर्णोऽपि योग्यतां लभते, यथा--'तमसो गा अदुक्षत्'-इत्यस्मिन स्थाने धकारसम्भावित स्थाने दकार एव साधुः गण्यते। इत्यादि निर्णयार्थमेवेयं शिक्षा प्रवर्त्तते ।

विद्वज्जनाः विदन्ति यदथर्ववेदीयदन्त्योष्ठविधिर्नामकः ग्रन्थोऽस्ति. यस्मिन् अथर्ववेदसंहितायां समागतानां वकार-बकारप्रयुक्तानां पदानां परिसंख्यानं विद्यते । अतः इयं शिक्षा सोद्देश्या परोत्कृष्टा च विद्यते। अस्यां शिक्षायां चत्वारिंश न्मन्त्रमिताः ( ४० ) शिक्षाः सन्ति ।

अमोघानन्दिनी शिक्षा[सम्पादयतु]

इयं शिक्षा यथार्थनाम्नी वर्तते । अत्र ग्रन्थक; यथा प्रतिज्ञातं तदनुसारेण इयममोघानन्दकारिणी शिक्षा विद्यते। अर्थात् अमोघम् आनन्दं प्रददाति या साऽमोघानन्दिनी । अस्मिन् विषये ग्रन्थादावुक्तं यत्

'अथ शिक्षा प्रवक्ष्यामि ह्यमोघानन्दकारिणीम् ।

यस्याः श्रवणमात्रेण सर्वत्र विजयी भवेत् ।।

अस्यां शिक्षायां त्रिशंदुत्तरशतश्लोकाः (१३०) ( इति यावत् ) श्लोकाः सन्ति ।

येषु स्वराणां वर्णानाञ्च सूक्ष्मातिसूक्ष्मो विचारो वर्त्तते । यथोक्तं तत्रैव -

'ओष्ठ्या दन्त्या लघुश्चैव पुनरेव लघूत्तरः ।

नादनासिक्यसहिताँल्लक्षणानि पृथक् पृथक् ॥

इति निरूपणानन्तरं संहिताग्रन्थे ओष्ठ्यादिवर्णानां परिसंख्यानमादौ कृतम् । तत्र पञ्चविंशतिकारिकापर्यन्तं वकारघटिताः, तद्घटिताश्च शब्दाः परिगणिताः, तत्र सूक्ष्म-सूक्ष्मातिस्वरूपाणां विवेचनं विद्यते । अस्यां शिक्षायां सर्वतोऽधिकं वैशिष्टय न्त्विदमस्ति यत् वर्णानामुच्चारणे सर्वदा अनुभूतानां विषयाणामेवोपमाभावेन तुलनां करोति ग्रन्थकारः । तद्यथा कतिपयपद्येषूदाहरणमुखेन प्रस्तूयते -

'शून्ये गृहे पिशाचोऽपि गर्जते न च दृश्यते ।

एवं वर्णाः प्रयोक्तव्या उपज्ज्मन्निति निदर्शनम् ॥ ५० ॥

लोहकार इवा, कर्म भस्मसात् कुरुते यदि ।

एवं वर्णाः प्रयोक्तव्याः संवत्सरो निदर्शनम् ।। ५४ ॥

यथा मीनार्थिनः पक्षिणऽउत्पतन्ति पतन्ति च।

एवं वर्णाः प्रयोक्तव्याः कल्ल्याण्य इति दर्शनम् ॥ ५६ ।।

कूर्मपृष्ठं परित्यज्य कर्त्तव्यमश्वस्थपत्त्रवत् ।

एवं हि कुरुतेऽभिशो देवस्य त्वेति दर्शनम् ।। ५७ ॥

कुक्कुटः कामलुब्धो वा ककारद्वयमुच्चरेत् ।

एवं वर्णाः प्रयोक्तव्याः कुक्कुटोऽसि निदर्शनम् ।। ५८ ॥

यथा बालस्य सर्पस्य निश्श्वासो लघुचेतसः ।

एवमूष्मा प्रयोक्तव्यो हकारपरिजितः ॥ ६१॥

यथा पुत्रवती स्नेहाच्चुम्बती च पुनः पुनः ।

तन्मुखं कुरुते प्राज्ञो युञ्जानऽइति दर्शनम् ।। ६२ ॥

यथा कामातुरा नारी शब्दं करोति यादृशम् ।

तच्छब्दं कुरुते प्राज्ञः सिॐ ह्यसि निदर्शनम् ॥ ६३ ॥

यथा मर्कटयोयुद्धं रोषेण प्रतिधावति ।

एवं वर्णाः प्रयोक्तव्याः किकिदीवि निदर्शनम् ॥ ६४ ॥

मूत्रं करोति वडवा योनि कुर्वीत यादृशीम् ।

तन्मुखं कुरुते प्राज्ञः स दुन्दुभे निदर्शनम् ।। ६५ ।।

एवमत्र-पिशाचस्य गर्जनं, लौहकारस्य भर्जनं, पक्षिणां पतनोत्पतनं, कुक्कुटानां गतिः, बालस्य सर्पस्य श्वासचलनं, कामातुरायाः नार्यः कामावस्थाचरणम्, वडवायाः मूत्रविधानक्रियास्वरूपम्, इत्येते लौकिकविषयाः सन्ति, येषामुदाहरणमुखेन वर्ण शिक्षायां व्यवहाराः सन्ति ।।

अस्याः शिक्षाया एकं सङ्क्षिप्तं संस्करणमप्युपलभ्यते । यस्मिन् केवलं सप्तदश ( १७ ) श्लोकाः सन्ति ।

माध्यन्दिनी शिक्षा[सम्पादयतु]

यतः माध्यन्दिनमहर्षिणा प्रणीतेयं शिक्षा वर्तते, अतो माध्यन्दिनी शिक्षा निगद्यते । कोऽयं माध्यन्दिनो माध्यन्दिनं वा, माध्यन्दिनस्तु वाजसनेयिसंहिताया एका शाखा, माध्यन्दिनन्तु शुक्लयजुर्वेदस्यका शाखा यस्यानुसरणं माध्यन्दिनः करोति।

अस्यां शिक्षायां विशेषतः द्वित्वनियमानां विचारः प्रवर्त्तते । तथा चाह अ ग्रन्थकारः--

'स्वराद् द्वित्वमवाप्नोति व्यञ्जनं व्यञ्जने परे ।

हरौ न यद्यचः पूवौं निमित्तं व्यञ्जनस्य च ॥

अत्र चत्वारिंशत् गद्यखण्डेषु वणितेयं शिक्षा विद्यते। अस्याः पुष्पिकायामुक्त मस्ति यत्--‘एवं चतुष्षष्टयुत्तरशतं लोपाः । एकादशोत्तरमष्टादशशतैः सहेति' । एतेनैवास्याः शिक्षाया वैशिष्टयं सिद्धयति ।

अत्रैका 'लघुमाध्यन्दिनीया शिक्षा' अपि विद्यते। यस्यां शिक्षायां वैदिकसन्धि विचारो विसर्गोच्चारणविधिः उदात्तादीनामगुल्या निर्देशप्रकारश्चेति विषयत्रयं ह प्राधान्येन निरूपितम् । इयं पद्यात्मिका वर्तते । अष्टाविंशतिः श्लोका अत्र विराजन्ते ।।

वर्णरत्नप्रदीपिका शिक्षा-प्रस्तुतेय शिक्षा वर्णरत्नप्रदीपिका वस्तुतः वर्ण (अक्षर )रलाना प्रदीपिका-प्रकाशिफा विद्यते । अयं महनीयः शिक्षाग्रन्थो भारद्वाजगोत्रोत्पन्नेन केनापि--अमरेशनामकेन विदुषा विरचितः। तथा चोक्तं वर्णरत्नप्रदीपिकायामेव -

'उत्पन्नो यः स्तुते वंशे बुद्धिमान् कृतनिश्चयः ।

अमरेश इति ख्यातो भारद्वाजकुलोद्वहः' ।।

अयम् अमरेशः भगवतः श्रीकृष्णस्य परमोपासक आसीदिति तद्ग्रन्थेनैव प्रमाणी भवति । तत्र कल्याणप्राप्त्यर्थं सर्वात्मना श्रीकृष्णं स्तौति, तद्यथा--

'श्रेयो दिशतु नः कृष्णः कंसमातङ्गकेशरी ।

राधाकेलिकलाऽभिज्ञो गोपीवादकुतूहली' ।

इयं शिक्षा प्रातिशाख्यानुसारिणी वर्तते तथा च बालानां वर्णज्ञानादिहेतवे पाठशुद्ध यर्थञ्च विरचिताऽस्ति । अस्मिन् शिक्षाग़न्थे--सप्तविंशत्युत्तरशतद्वय( २२७ ) श्लोकाः सन्ति । तेषु तेषु श्लोकेषु वर्णानां स्वराणां सन्धीनाञ्च साङ्गोपाङ्गं विस्तरेग विवेचनमस्ति । संक्षेपेणतत्कथने न कापि विप्रतिपत्तिर्वर्तते यदियं शिक्षा मन्त्र रहस्यस्य मञ्जूषा वर्तते इत्येव नहि एतत् सर्वं विदित्वा कोऽप्यध्येता ब्रह्मलोके सादरं महीयते = पूज्यते । अस्य शिक्षाग्रन्थस्य पठनस्य धारणस्य च फलश्रुतिरपि विलक्षणव । तद्यथा

'अनेन विधिना वेदं योऽधीते श्रद्धया द्विजः ।

सोऽश्वमेधसहस्रस्य फलं प्राप्नोति पुष्कलम् ॥ २२५ ।।

रहस्यं यो न जानाति लक्षणं चार्षकादिकम् ।

सोऽध्यापनेन योग्यः स्याज्जपहोमादिकर्मसु ॥ २२६ ॥

अमरेशकृतामेतां शिक्षां यो धारयेत्सुधीः ।

विद्वज्जनसभामध्ये जयं स लभते ध्रुवम् ॥ २२७ ॥

केशवी शिक्षा[सम्पादयतु]

प्रस्तुतेयं शिक्षा प्रतिज्ञासूत्रानुसारिणी विद्यते । अस्याः शिक्षाया रचयिता मुनेः आस्तीकस्य वंशजस्य गोकुलदैवज्ञस्य पुत्रः केशवदैवज्ञ आसीत् । अयं केशवदैवज्ञो ज्योतिषशास्त्रस्यापि मर्मज्ञो विद्वान् आसीत् । आस्तीकमुनेश्वास्तिकता तु सुप्रसिद्धैवास्ति । यस्य आख्यां श्रुत्वैव क्रोधयुताः सर्पा अपि इतस्ततः पलायन्ते । एवम्भूतस्य महिमान्वितस्य महामुनेः अयम् अपत्यश्रेणीकः ।

इयं शिक्षा प्रकारद्वयस्योपलब्धा भवति । तत्र प्रथमायां शिक्षायां माध्यन्दिन शाखासम्बद्धानां परिभाषाणां विस्तृतं विवेचनमस्ति । प्रतिज्ञासूत्रस्य नवसंख्यकानां सूत्राणां विस्तृतेनोदाहरणमुखेन व्याख्यानमत्र सन्निविष्टमस्ति । अपरञ्च-वेदमात्र विषयकः सन्धिविचारोऽप्यादितः अन्तं यावत् कृतः । अस्य द्वितीया शिक्षा च पद्यात्मिका वर्तते, यस्याम् एकविंशतिपद्येषु स्वरस्य विस्तृतः विचारः विद्यते ।

मल्लशमंशिक्षा[सम्पादयतु]

यतः श्रीमता मल्लशर्मणा वेदाध्ययनस्य प्रक्रियां सूदढीकरणाय हस्तस्वरप्रक्रियादीनां योजनां विधायेयं शिक्षा विनिर्मिता, अत इयं शिक्षा मल्लशर्म शिक्षा कथ्यते वेदाध्ययनतत्परैर्वैदिकैः । अयं मल्लशर्मा स्वपरिचयं शिक्षान्ते ददाति, तदनुसारमयं कान्यकुब्जदेशीय-उपमन्युगोत्रीय-अग्निहोत्री-वाक्पतितनूज-पितृभक्त घाटमपुरवासि-मल्लशर्मा आसीत् । तथा चोक्तं तत्र शिक्षायाम्-

'श्रीमता कान्यकुब्जेन हयुपमन्य्वग्निहोत्रिणा ।

श्रीमद्वेदस्वरूपाणां श्रीमद्वाक्पतिशर्मणाम् ।।

सूनुना पितृभक्तेन मल्लविप्रेण धीमता'।

अस्यां शिक्षायां पद्यानां संख्या पञ्चषष्टिमिता ( ६५ ) विद्यते । तथा चार शिक्षाया रचनाकाल: १७८१ वैक्रमे वर्षे, कातिके मासे, शुक्लपक्षे एकादश्यां शा दिवसे समाप्तिमगादिति तत्रस्थश्लोकाभ्यां प्रमाणितो भवति । तद्यथा--

'विक्रमार्कगताब्देषु चन्द्रवस्वगभूमिष ।

ऊर्जमासे सिते पक्षे ह्येकादश्यां शनेदिने ।

कृतेयं बालबोधाय स्वहस्तस्वरप्रक्रिया' । इति ।

स्वराङ्कुश-शिक्षा[सम्पादयतु]

अस्यां शिक्षायामादितः समाप्तिपर्यन्तम् उदात्तादिस्वराणामेव प्राधान्येन विवेचनमस्ति । तथा चोक्तं ग्रन्थकारेण ग्रन्थादावेव--'वक्ष्येऽहं स्वरनिर्णय । मि'ति । पञ्चविंशतिपद्येषु ग्रथितयं शिक्षा श्रीमता जयन्तस्वामिना विरचिता। केचन विद्वांसो रावणकृता 'स्वराङकुशा शिक्षा' इत्यपि प्रतिपादयन्ति, तच्छोधनीयम् । यतो हि पुष्पिकायान्तु उक्तमस्ति यत्

'जयन्तस्वामिना प्रोक्ताः श्लोकानामेकविंशतिः ।

स्वराङ्कुशेति विख्याता बह्वचां स्वरसिद्धये ॥ २३ ॥

एतदनन्तरमपि श्लोकद्वयमुपलभ्यते ।

अतोऽत्र पञ्चविंशति श्लोकाः सन्ति ।

षोडशश्लोकी शिक्षा[सम्पादयतु]

यतः षोडशसंख्यकैः श्लोकैरियं शिक्षा परिपूर्णा भवत्यत षोडशश्लोकी शिक्षेयमभिहिता भवति । श्रीमता रामकृष्णेनेयं शिक्षा विरचिताऽस्ति । अस्यां शिक्षायां त्रिषष्टि वर्णाः परिसंख्याताः सन्ति । तेषु वर्णेष द्वाविंशतिसंख्यकाः स्वराः, त्रयस्त्रिशद् संख्यकानि व्यञ्जनानि, चतुस्संख्यकाः यमाः एतदतिरिक्तमनु स्वारविसर्गजिह्वामूलीयोपध्मानीयाश्च सम्मिलिताः भवन्ति । अपरञ्चात्र-द्वाविंशति स्वरसंख्याप्रतिपादनेन न दीर्घलकारो गृहीतः ग्रन्थकारेण ।

अस्याः शिक्षायाः प्रवक्ता स्वयं स्वयम्भूः विद्यते, अन्यच्च वाच उच्चारणविधि रस्याः प्रयोजनकर्तृत्वं विद्य ते । तत्रादावेव ग्रन्थकारः प्रोवाच -

'अथ शिक्षा प्रवक्ष्यामि वाच उच्चारणे विधिम् ।

यथा संव्यवहारेषु स्वयं प्रोक्ता स्वम्भवा' ॥

अपरञ्चास्याः शिक्षायाः प्रतिदिनं पठनेन 'यत्किञ्च जगत्यां जगत्' तत्सर्वं प्राप्नो तीति वैशिष्टयम् । तथा चाह ग्रन्थकारोऽन्तिमे श्लोके -

'शिवा यान्निसृतां शिक्षा प्रयतो यः पठेदिह ।

पुत्र-कीत्ति-धनायुष्मान्त्स्वर्गेऽतिमश्नुते' ॥

अवसाननिर्णयशिक्षा[सम्पादयतु]

अस्याः शिक्षाया लेखकः कश्चित्विपश्चित् 'अनन्तदेव' संज्ञको विद्यते । अनेन विदुषा शुक्लयजुर्वेदसम्बद्धाः शिक्षाः विरचिताः । अस्या शिक्षायां विशेषरूपेणावसानस्य निर्णयो वर्तते । एष्ववसानेषु निरवसानानि, मध्या वसानानि, अवसानानि, चतुरवसानानि, पञ्चावसानानि, नवावसानानि मन्त्रखण्डानि च प्रदर्शितानि सन्ति । अस्य विदुषः प्रज्ञानं गणेशप्रसादादभूदिति ग्रन्थारम्भे संसूचितं भवति । तद्यथा -

'नमस्कृत्य तु तं देवं शङ्करस्य सुतं प्रभुम् ।

यस्य प्रसादाद्देवस्य बुद्धिभेदोऽत्यभून्मम' ॥

अपरञ्चास्याः शिक्षाया निर्माणकाल: परवतियुगे १९४६ मिते वर्षे ग्रन्थपुष्पिकया प्रमाणितो भवति । तद्यथा पुष्पिकायाम्  -

'रसवेदाङ्केन्दुमिते (१९४६) फाल्गुने शुक्लपक्षके ।

पूर्णिमायां गुरोर्वारेऽवसानान्यङ्कितानि वै॥

स्वरभक्तिलक्षणपरिशिष्टशिक्षा[सम्पादयतु]

द्विचत्वारिंशत्पद्येषु ग्रथितेयं शिक्षा यथार्थ - नाम्नी स्वरभक्तिलक्षणपरिशिष्टशिक्षा कथ्यते । इयं शिक्षा च महर्षिणा कात्यायनेन न विरचितेति ग्रन्थपुष्पिकया एव ज्ञायते, तद्यथा -

ज्ञात्वैतन्मनुजो याति ब्रह्मलोकं सनातनम् ।

इति कात्यायनेनैव परिशिष्टं कृतं मुदा ॥

अपरञ्चास्यां शिक्षायामष्टौ स्वराः वर्णिताः सन्ति । तेषां नामानि च सन्ति –

(१) तैरोविराम, (२) क्षेत्र, (३) तैरोव्यञ्जन, (४) तथाभाव्य, (५) अभिनिहित, (६) जात्य, (७) पादवृत्त, (८) प्रश्लिष्ट इति । एतेषामुदा हरणानि च वैदिकानि ग्रन्थे निर्दिष्टानि सन्ति ।

अन्यच्च - वर्णोच्चारणविधानं, करिण्यादिपञ्चविधस्वराणां लक्षणानि मन्त्रभागे समागतानि चोदाहरणानि प्रयुक्तान्यत्र सन्ति । तथा चाह ग्रन्थकारो ग्रन्थादौ -

'अथातः सम्प्रवक्ष्यामि सर्वलक्षणलक्षिताम् ।

शिक्षा समासतस्तत्र स्वरास्त्वष्टौ प्रकीतिताः ।।

तैरो विरामः क्षेप्रश्च तैरो व्यञ्जकस्तथा।

भाव्योऽभिनिहतो जात्यः पादवृत्तश्च सप्तमः ॥

प्रश्लिष्ट इति विज्ञेयाः.......

अनेन प्रकारेणेयं शिक्षा सर्वलक्षणलक्षिता विद्यते ।

प्रातिशाख्यप्रदीपशिक्षा[सम्पादयतु]

विविधमहिमामण्डितेयं शिक्षा शिक्षा-ग्रन्थेषु मुख्यतमा विद्यते । अस्योपादेयत्वं निर्विवादमस्ति । अस्याः शिक्षाया लेखकः सदाशिवतनयः बालकृष्णनामकः कश्चिद् विपश्चिद् विद्यते इति तद्ग्रन्थेनैव सूच्यते । तद्यथा -

'सदाशिवतनूजेन बालकृष्णेन धीमता।

प्रातिशाख्यप्रदीपाख्या शिक्षा सम्यङ् निरूप्यते ॥

अस्यां शिक्षायां प्राचीन ग्रन्थोक्तमतान्याहृत्य स्वर-वर्णादीनां शिक्षायाः सर्वविध विषयाणां पुष्कलं विवेचनमुपलभ्यते । यथोक्तं ग्रन्थकारेणैव--

'प्रातिशाख्यं च शिक्षाश्च सम्यगालोच्य यत्नतः ।

वैदिकानां सुबोधाय सम्यक् पाठस्य सिद्धये ॥

अत्र पर्व वेदाध्ययनप्रकारो याज्ञवल्क्यमतेन निरूपितः । तदनु उच्चरुदाना सत्राणां प्रतिज्ञासूत्रानुसारं व्याख्यातमस्ति । एवमेव कतिपयपाणिनीयसूत्राय सन्ध्यादीनां विचारोऽपि सुव्यवस्थितो वर्तते । आकृत्या विषयनिरूपणेन चेयं महत्तमा विद्यते।

नारदीयशिक्षा[सम्पादयतु]

(सामवेदीया विशेषतः ) अस्याः शिक्षायाः संज्ञावधारणराप निश्चीयते यदियं देवर्षिणा नारदेन प्रवर्तिताऽऽसीत् । अस्या महनीयायाः शिक्षा व्याख्यात्रा श्रीमता भट्टशोभाकरेणाप्युद्घोषितं यत्

'प्रणम्य परमात्मानमृक्सामस्वरविग्रहम् ।

मुनिना नारदेनोक्तां गिक्षां व्याख्यातुमिष्यते ॥

इयं शिक्षा वस्तुतः सर्वेषां वेदानां स्वरोच्चारणविधि प्रतिपादयति किन्तु साम वेदस्य प्राधान्यं विद्यते। अत एव विद्वांमः मामवेदसम्बद्धेयं शिक्षा स्वीकुर्वन्ति । अस्मिन् विषये भट्टमहोदयेन व्याख्यातं यत् -

'अथ सामसंहिताध्ययनादनन्तरमत इति संहिताध्ययनात् क्षिप्रं सर्वेषां शास्त्राणा मृक्सामगतानां निश्चय सम्यक् स्वरूपप्रतिपत्तिवेदमयोच्यमानं जानीयादिति भगवा नारदः सामान्येन शिष्यं प्रत्याह—सामान्यभूत ओङ्कारगतस्वरूपः उच्च-नीच-विशेषे उच्चतरे-उच्चतमे नीचे-नीचविशेषे नीचतरे नीचतमे च स्थानाभिव्यज्यमानः स्वरा न्यत्वं नाना स्वरतां प्रतिपाद्यत इति' । अन्यच्च

ऋक्सामयजुरङ्गानि ये यज्ञेषु प्रयुञ्जते ।

अविज्ञानाद्धि शास्त्राणां तेषां भवति विस्वरः ॥ ४ ।।

सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा।

अल्पग्रन्थं प्रभूतार्थं श्रव्यं वेदाङ्गमुत्तमम्' । [२]

अत्रायमाशयो विद्यते यत्-सामवेदस्वराणां मूलभित्तिपरिज्ञानायेयं शिक्षा---- अतिशयेनोपयोगिनी विद्यते । कण्डिकासु विभक्तेयं शिक्षा द्वितीयप्रपाठके पूर्णा भवति ।

कतिपयोपयोगिन्यः शिक्षाः[सम्पादयतु]

'यथा खनन् खनित्रेण भूतले वारि विन्दति ।

एवं गुरुगतां विद्यां शुश्रूषुरधिगच्छति ।।

सुश्रूषारहिता विद्या यद्यपि मेधागुणः समुपयाति ।

बन्ध्येव यौवनवती न विद्या फलवती भवति' ।।

गौतमी शिक्षा ( सामवेदीया )[सम्पादयतु]

महर्षिणा गौतमेन प्रवर्तितत्वादियं शिक्षा गौतमी शिक्षेति नाम्न्या कथयन्ति सामवं दिकाः । अस्यां शिक्षायां प्रपाठकद्वयं वर्तते । प्रथमे प्रपाठके अष्टौ नव वा द्वितीये प्रपाठके च सप्तसंख्यका अवान्तरनियमाः सन्ति । पर्यन्ते संसूचितमस्ति यत्-'गौतमेनोक्तं न सप्ताक्षरात्परः संयोगो भवत्येषा सहस्र वर्मात्मा नानावर्तिविभूषिता, संयोगशृङ्खलानाम साम वेदनिबन्ध नादिति ।

अत्र प्रारम्भे एव 'अथ त्रयस्त्रिशद् व्यञ्जनानि भवन्तीति प्रतिपाद्य व्यञ्जनानां त्रयस्त्रिशद् संख्या निर्धारिता, अनन्तरं त्रिविधः संयोगपिण्डो भवति इत्युक्तं, तद्यथा - अपिण्डो दारुपिण्ड उर्णपिण्डश्च। तत्र यमसहितमयस्पिण्डम्, दारुपिण्डमन्तस्थैर्ययुक्तम्, यमान्तस्थवर्जन्तूर्णापिण्डमित्यन्तस्थयमसंयोगे विशेषो नोपलभ्यत इत्यशरीरं यम विद्यादन्तस्थः पिण्डनायकः । विंशतिः आनन्त्याः भवन्ति ।

अपि च द्वचक्षराणां, यक्षराणां, चतुरक्षराणां, पञ्चाक्षराणां, पडक्षराणां सप्ताक्ष राणां च द्विर्भावाः समुदाहृताः सन्ति ।

लोमशी शिक्षा (सामवेदीया)[सम्पादयतु]

प्रस्तुतेयं शिक्षा सामवेद-अध्येतृणां साम गानां परमोपकारिका विद्यते नास्त्यत्र सन्देहावसरः । किं भूतेयं लोमशी इति सुस्पष्टं न प्रतीयते । शिक्षायाः प्रारम्भे लिखितमस्ति यत् -

'लोमश्यां प्रवक्ष्यामि गर्गाचार्येण चिन्तिताम् ।

सामिधानी यथोक्तं तु स्वाचार्यवचनं यथा' ।।

इति निर्देशानुसारं महात्मना गर्गाचार्येण सुचिन्तितेयं शिक्षा वर्तते इति प्रतिभाति ।

अस्यां शिक्षायामष्टौ खण्डाः सन्ति, तत्र प्रथमे खण्डे नव श्लोकाः, द्वितीये षड् श्लोकाः, तृतीये सप्त श्लोकाः, चतुर्थे नव श्लोकाः, पञ्चमे एकादश श्लोकाः, षष्ठे सप्त श्लोकाः, सप्तमे चतुर्दश श्लोकाः, अष्टमे चैकादश श्लोकाः सन्ति ।

अस्यां शिक्षायामुपर्युक्तेषु श्लोकेषु कम्पस्यानुप्रासिकी चर्चा विद्यते । तद्यथा -

'केन कम्पातितः कम्पः संयोगो येन कम्पते ।

किंवा कम्प इति प्रोक्तो येनासौ कम्प उच्यते ॥

एवमेव रङ्गस्य स्वरव्यञ्जनभेदाभ्यां वैविध्यमुक्तमस्ति । तद्यथा -

द्विमात्रो मात्रिको वापि नसिमूलं समाश्रितः ।

अन्ते प्रयुज्यते रङ्गः पञ्चमैः सर्वनासिकः ॥

माण्डूकी शिक्षा ( अथर्ववेदीया )[सम्पादयतु]

महर्षिणा मण्डूकाचार्येण शिक्षितेयं शिक्षा 'माण्डूकी शिक्षा' निगद्यते। इयं शिक्षा च विशेषतोऽथर्ववेदेन सम्बन्धिता विद्यते । भवेन्नाम सामवेदस्य स्वराणामपि यथाकथञ्चित् चर्चा विद्यते । अस्यां शिक्षायाम् एकाशीत्युत्तरं शतमेकं श्लोकानां संख्या विद्यते । एषु श्लोकेषु द्रुतादिवृत्तीनां साधु लक्षणादिकं निरूपितमस्ति । तथा हि -

'तिस्रो वृत्तयः सुक्रान्ता द्रुतमध्यमविलम्बिता ।

यथानुपूर्व प्रथमा द्रुता वृत्तिः प्रशस्यते ॥१॥

मध्यमैकतरा वृत्तिहर्यन्तरा हि विलम्बिता।

नैनां बुधः प्रयुञ्जीत तदीच्छेद् धर्मसम्पदाम् ॥ २ ॥

अपरञ्च -

'दोषाप्रकाशस्तु विलम्बितायां वर्णा द्रुतायां न तु सूपलक्षाः ।

तस्माद् द्रुतां चैव विलम्बितां च त्यक्त्वा नरो मध्यमया प्रयुज्यात्' ॥५॥

अन्यच्च-सामवेदीयस्वराणां विषये महत्त्वपूर्ण वर्णनमस्ति यत्

'सप्तस्वरास्तु गीयन्ते सामभिः सामगैर्बुधः ।

चत्वार एव छन्दोभ्यस्त्रयस्तत्र विजिताः ॥ ७ ॥

षड्ज ऋषभगान्धारो मध्यमः पञ्चमस्तथा।

धैवतश्च निषादश्च स्वराः सप्तेह सामसु॥८॥

एतदतिरिक्तमस्यां शिक्षायां विद्या हानिविद्योच्चयविषये च महत्त्वपूर्णाः सार्व देशिक्यः सार्वकालिक्यश्च शिक्षा उपदिष्टाः सन्ति । तद्यथा -

काश्चन शिक्षाः -  

'आचार्याः सममिच्छन्ति पदच्छेदन्तु पण्डिताः ।

स्त्रियो मधुरमिच्छन्ति विक्रुष्टमितरे जनाः ॥ १७८ ॥

आचार्योपासनाद्योगात् तपसा प्राज्ञसेवनात् ।

विगृह्य कथनात्कामात् षड्भिविद्या प्रपद्यते ॥ १७९ ॥

आलस्यान्मूर्खसंयोगाद् भयाद् रोगनिपीडनात् ।

अत्याशक्त्या च मानाच्च षड्भिविद्या विनश्यति ॥ १८ ॥

अस्याः फलश्रुतिश्च यथा -

'मण्डूकेन कृतां शिक्षां विदुषां बुद्धिदीपिनीम् ।

यो हि तत्त्वेन जानाति ब्रह्मलोकं स गच्छति' ॥ १८१ ।।

क्रमसन्धानशिक्षा[सम्पादयतु]

विदन्ति सर्वे वैदिका विद्वांसो यत्-यजुर्वेदसंहितायां चत्वा- वा रिंशदध्यायाः सन्ति । सैषा संहिता लोके वेदे च सुप्रसिद्धाऽस्ति। भगवतः शिवस्य वि रुद्राष्टाध्यायी अत्रैव सन्निहिताऽस्ति । तत्र कस्मिन्नध्याये कतिसंख्यकानि क्रमसन्धानानि सन्ति। अथवा कस्मिन् अध्याये क्रमसन्धानाभावो विद्यते, एतत्सर्वमस्यां शिक्षायां वि निर्दिष्टाऽस्ति । तथा च ग्रन्थकर्ता प्रतिज्ञातमस्ति आदावेव

'यथा समाम्नातक्रमावसानं सङ्क्रमेषु ।

क्रमशास्त्रानुसारेण सन्धानं प्रोच्यतेऽधुना' ॥१॥

क्रमानुसन्धानं यथा अध्यायेषु-प्रथमाध्याये द्विचत्वारिंशत् । एकोनविंशतिद्वितीया-. ध्याये, तृतीयाध्याये त्रीणि, चतुर्थे क्रमसन्धानाभावः, पञ्चमाध्याये सप्त, षष्ठाध्याये - क्रमसन्धानाभावः, सप्तमाध्याये द्वे, अष्टमाध्याये क्रमसन्धानाभावः, नवमाध्याये द्वे, दशमाध्याये क्रमसन्धानाभावः, एकादशाध्याये द्वे, द्वादशाध्याये एकम्, त्रयोदशाध्याये चत्वारि, चतुर्दशाध्याये त्रीणि, पञ्चदशाध्यायेऽष्टौ, षोडशसप्तदशाध्यायौ क्रमसन्धान- वि रहितौ, अष्टादशाध्याये द्वे, एकोनविंशतितमाध्याये क्रमसन्धानाभावः । विंशति तमाध्याये चत्वारि, एकविंशतितमाध्याये क्रमसन्धानाभावः । द्वाविंशाध्याये द्वे, त्रयो- भा विशाध्याये त्रीणि, २४-२५-२६-२७तमाध्यायेषु क्रमसन्धानाभावः, अष्टाविंशाध्याय ता द्वे, २९-३०-३१-३२-३३-३४-३५-अध्यायेषु क्रमसन्धानाभावः, षत्रिंशदध्याये द्वे, र सप्तत्रिशदध्याये द्वे, अष्टात्रिंशाध्याये एकम्, एकोनचत्वारिंशाध्याये क्रमसन्धाना भावः, चत्वारिंशाध्याये क्रमानुसन्धानमेकम् । एवं पञ्चदशाधिकैकशतं क्रमसन्धानानि नि भवन्ति । इति क्रमसन्धान-शिक्षा।

गलदृक् शिक्षा[सम्पादयतु]

गलत् ऋचः शिक्षा-इति गलदृक् शिक्षा कथ्यते । अस्याः प्रदे शिक्षाया: प्रतिपाद्यविषयोऽस्ति-शुक्लयजुर्वेदसंहिताभागे केष्वध्यायेषु कियत्संख्यकाः ऋचः गलिताः पथभ्रष्टाः सन्ति--इत्येतस्य समीचीनं विवरणमस्ति । उदाहरणरूपेण पस्तयते यद्येन प्रकारेण संहितायाः षष्ठेऽध्याये प्रथमा ऋग्गलिता विद्यते--रेवतीरम

मित्यत्र देवस्य त्वा एवं पञ्चत्रिंशत् । अपो देवा इत्यत्र 'सोमस्य त्विपिरिमं देवा मा ऋक'। एतदनुसारेणैव प्रायशः सम्पूर्णायां संहितायां गलितभावापन्नानामचां निरूपणं प्रकृष्टरूपेण समाचरितमस्ति ।

मनःस्वार-शिक्षा[सम्पादयतु]

शिक्षा-संग्रहे मध्ये चचितेयं शिक्षा यजुर्वेदसंहितया सम्बद्धा वर्तते । उदात्तादीनां विचारस्यैवात्र प्राधान्यं विद्यते । ग्रन्थप्रारम्भे प्रथमश्लोके अस्याः प्रणेतविषये कथितमस्ति यत् पूराकाले इयं शिक्षा ब्रह्मणा निर्मिता पश्चाच्च लोक व्यवहाराय भगवता याज्ञवल्क्येन महर्षिणा भाषिता । तद्यथा तत्र प्रोक्तमस्ति

'मनःस्वारं प्रवक्ष्यामि ब्रह्मणा निमितं पुरा।

भगवद्याज्ञवल्क्येन भाषितंल्लोकहेतवे' ।

अस्याः शिक्षायाः प्रारम्भ इत्थं भवति–'अथ त्रिपदा द्विरवसाममध्येऽनुदात्तानि । अथाधिमध्येऽनुदात्तानि भवन्ति । एवमुदात्तादीनां चतुःषष्टिः ( ६४ ) श्रेणय सन्ति । ___एवमस्यां शिक्षायां विचारक्रमे संहितायां याः त्रिपदा ऋचः सन्ति तासु कियत्यो अन्तोदात्ताः, कियत्यो मध्योदात्ताः, कियत्यो, काश्च आधुदात्ताः नकारान्ता तकारान्ता वा तासां कियती संख्या विद्यते । इत्यादि विषयाणां सूक्ष्मतया विश्लेषणपूर्वक विवरणमस्ति।

तदित्थं शिक्षासाहित्यस्य यथोपलब्धं विवरणमुपन्यस्तमस्ति । परञ्च शिक्षा-संग्रहे विसर्गाङ्गुलिप्रदर्शनप्रकारः, यजुविधानशिक्षा, स्वराष्टकशिक्षा—क्रमकारिका शिक्षा आदि विविधशिक्षासमुच्चयानां वर्णनमुपलभ्यते । एता: शिक्षाः विशेषेण महर्षिणा याज्ञवल्क्येन यजुर्वेदसंहितायाः ग्रन्थिविमोचनाय प्रवत्तिताः सन्ति । यथा-प्राति शाख्यप्रदीपशिक्षायाम् एव विसर्गाङ्गुलिप्रदर्शनप्रकारोऽङ्गभूतोऽस्ति।

उपर्युक्तानामेतेषां शिक्षाग्रन्थानां सम्यगनुशीलनेन सम्यग्रीत्या प्रतीयते च यत्प्राचीनमहर्षिभिः आचार्यैश्च वेदाङ्गभूताया: शिक्षायाः कीदृशं वैज्ञानिकमध्ययनं कृतमासीत् यदद्यावधि भाषावैज्ञानिका अपि चमत्कृता: सन्तः भूयसी प्रतिष्ठां तेभ्यो वितरन्ति स्वयं च तेषामग्रे नताः विनताः वा भवन्ति । अद्यापि तेषां यशोवैजयन्ती तत्क्षेत्रे उद्धयते । साम्प्रतं पाश्चात्यविद्वांसः अपि वर्णोच्चारणविद्यान्तर्गतस्यास्य विषयस्याध्ययनं कुर्वन्ति ।।

प्राचीने भारते वर्तमानकालवद् तदुपयुक्तसाधनानामभाव आसीत् । तथापि-अस्य भाषाविज्ञानस्य महत्त्वपूर्ण गवेषणायुतं वर्णनमनुशीलनञ्च प्राचीनानाम् ऋषि-महर्षीणां तपःपूतजीवनस्यैव फलमस्ति । तत्फलञ्चाद्यापि तत्तवैदिकसंहितानां मन्त्राणामुच्चा रणं तथैव भवति यथा तन्मन्त्राणां दर्शनकाले श्रवणकाले वाऽसीत् । वैदिकविज्ञाना नुसारेणोच्चारणस्य परम्परा इयती विशुद्धा वर्तते यत्-आर्यावर्तस्य कस्यापि प्रदेशस्य निवासी वैदिकः अन्यप्रदेशस्थितेनाध्येत्रा समाने स्वरे तन्मन्त्राणामुच्चारणं करोति अहो वैलक्षण्यं शिक्षाशास्त्रस्य । यत्र भारतीयाखण्डतायाः दर्शनं भवति । न तत्र प्रदेशानुशासनं न वा सम्प्रदायविशेषस्य विभिन्नता ।

शिक्षास्वरूपम्[सम्पादयतु]

शिक्षा हि नाम विद्योपादानस्य मूलकारणम् । शिक्षाया मूलधातुरव शिक्ष विद्योपादाने इत्यस्ति । परञ्च यथाऽऽधुनिके काले साक्षरा एव शिक्षिता भवन्ति तद्वत प्राचीनकालेन । तदा तू शिक्षायां चारित्रिक-शिक्षणस्यैव प्राधान्यमासीत ज्ञानगरिम्णोऽपि चरित्रमहिमा गरीयानुक्तः । यः केवलं ज्ञानवान् न सः पूणा मनुष्यः स एव ज्येष्ठः श्रेष्ठश्च यो हि ज्ञानेन सह चारित्र्यस्यापि साधकः । यतो हि सच्चारित्र्ये णव मानवजीवनं साफल्यमधिगच्छति । प्राचीने भारतेऽस्यैव चरित्रबलस्य शिक्षा सम्पूर्ण विश्वे-दीयते स्मेति नाविदितं केषाञ्चिदपि विपश्चिदपश्चिमानाम् । यथोक मनुस्मृती

'एतद्देशप्रसूतस्य सकाशादग्रजन्मनः ।

स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवाः' ।।

आशयोऽयमत्र यद् भारतीयाश्चरित्रवन्त आसन्, अत एवान्यदेशस्था मानवाः स्व-स्वसदाचारपरिपालनरीतिमशिशिक्षन् । तदित्थं प्राचीने भारते शिक्षायाः प्रमुखोद्देशः चारित्र्यप्राप्तिः । अपि च मानवानामाभ्यन्तरिकी या च मौलिकी सत्ता विद्यमाना विद्यते तां परिस्फुटनमेव शिक्षाया लक्षणं लक्ष्यञ्चास्ति । आशयोऽयमत्र यत्पूर्णमानवताप्राप्तिरेव शिक्षेति ।

अतस्तद्युगे शिक्षा सैषा कलाऽऽसीद्यया व्यक्तिः, व्यक्त्या समाजः, समाजेन च राष्ट्राभ्युदयनिःश्रेयसयोस्सिद्धिः प्राप्यते स्म । किञ्च सामाजिकदृष्ट्या शिक्षा मनुष्याणां प्रारम्भिको विकासः, तस्या इहलोक-परलोकयोश्च कृतेऽतिशायिन्यपेक्षाऽऽ सीदिति । एवञ्च कस्यापि देशस्य जनस्य च प्राणदायिनी शिक्षैव भवति । स्वीय संस्कृतिरहिता शिक्षा नूनं श्रेयसे न कल्पते। वस्तुतः शिक्षा स्वोपादेयगुणेनैवान्वर्थ संज्ञां धत्ते । तदभावे काष्ठमयो हस्तीव निष्प्रयोजनीयतां प्रकटयति ।

संक्षेपेणेदमायातं यत्-प्रज्ञापरिष्कारो हि नाम शिक्षायाः प्रधानतममुद्देश्यम्, शक्तेरिच्छा शिक्षा। कर्त्तव्ये कर्मणि शक्तिप्राप्तेरिच्छैव शिक्षा । येषां प्रज्ञापरिष्कृतिः सञ्जायते ते शिक्षिताः। किम्बहुना—यया वयं स्वकर्तव्ये निरताः स्याम्, यया च कर्तव्यं बोध्यते सैव शिक्षेति-कथयन्ति सुधीवराः ।

अपरञ्च शिक्षाशब्दस्यार्थ एवास्ति प्राणिनामाभ्यन्तरस्थितं ज्ञानं बहिर्विक सनम् । अत एव 'शिक्षा'शब्दस्यांग्लपर्यायः ‘एजुकेशन' ( Education ) शब्दः यस्यार्थ एव भवति-आभ्यन्तरस्य वस्तुनो बाह्यप्रकटनम् । यदि च बाह्यतः किम प्याभ्यन्तरे पात शिक्षायाः प्रयोजनं स्याच्चेत् ‘एजूकेशन' इत्यस्य स्थाने 'इजेक्सन शब्दस्य प्रयोगो भवेत् ।

अत्रेदं तात्पर्य यत्प्राक्तने काले शिक्षा-प्रणाल्युद्देश्यं यन्मनुष्याणामीश्वरप्रदत्तशक्तीना सम्यग्विकासैस्तं वास्तविकेऽर्थे मानवत्वप्राप्तिः आसीद्यया सर्वतोभावेन जीवनदर्शनस्य ज्ञानं भवदासीत् । अत एव प्राचीन ( वैदिकयुगीन )शिक्षा-पद्धतौ न केवलमर्थार्जनमेव लक्ष्यमपि तु मानसिकः (शारीरिकः ) बौद्धिकः आत्मिकश्च विकास एव शिक्षाया सख्यं लक्ष्यमासीत् । तथा च यया शिक्षयाऽऽत्मा पूर्णोन्नतो भवेत्, यया च स्थूल-सूक्ष्म भारणशरीराणि पूर्णतामाप्नुयुः सैवादर्श शिक्षा प्राचीनैः परिगण्यते ।

एवमेव बौद्धकाले जातकयुगेऽपि शिक्षाया आदर्श स्थितिः आसीत् । विशेषतो दाने शिक्षाया लक्ष्यं विषयज्ञानार्जनमेव नासीत् । शिक्षा जीवनमयी भवति स्म । जीवनस्य प्रत्येकानं सबलं रचयति स्मेति कृत्वा योग्यसामाजिकनिर्माणाय शिक्षा दीयते स्म।

अत्रायं निष्कर्षः समीचीन: प्रतिभाति यत्-'माण्टेनोऽवदद्यत् यदि शिक्षयाऽस्मा कमन्नतं मानसं, सुस्थिरश्च विवेको न भवति तदा तेन पाण्डित्येन वरं यत् हस्तकन्दुके ( टेनिशे ) कौशलं लभे'दित्यत्र प्राचीनाः भारतीयाः मतेनानेन पूर्णतया सहमता आसन् इति ।

अत एव यथार्थं तत्स्वरूपं निर्धारितं प्राचीनः शिक्षा-शास्त्रिभिः, तद्यथा -

'शिक्षा शुभ्राऽभयकरा ज्ञानमुद्रासमन्विता।

अक्षसूत्रा सकुण्डा च द्विभुजा दण्डपङ्कजा' ।

अत्रायं भावः-स्वरूपे शुभ्रेत्यनेन 'श्वेतवर्णा समुद्दिष्टा' इति तात्पर्यार्थः, तेन स्वयं शिक्षा परानपि अज्ञानान्धकारात् प्रमुच्य श्वेतं ज्ञानं प्रददाति । तथा च 'अभय ज्ञानदात्री' इत्युक्ता। सङ्क्षपेण शिक्षा 'गायत्री-स्वरूपिणी' अत एव निर्मलबूद्धि दायिनी सा।

शिक्षाशब्दप्रयोगः[सम्पादयतु]

आधुनिककालवत् प्राचीनकालेऽपि शिक्षाविद्भिर्भारतीयः “शिक्षा'शब्दप्रयोगो विस्तृत-सङ्कुचितयोः अर्थयोः कृतः । तत्र विस्तृतार्थे सर्वांशेन स्वात्मानं सुसंस्कृती करणमेव 'शिक्षा', सङ्कुचितार्थे च-आजीविकाप्राप्तिपूर्वकम् अध्ययनम् । तेन विस्तृतार्थे शिक्षा प्रकाशिकोक्ता । अतः शिक्षा प्रकाशस्य तत् स्रोतः यज्जीवने सन्मार्ग प्रदर्शकम् । विचारकस्य एकस्य कथनमस्ति यत् शिक्षोद्भूतं ज्ञानं मनुष्यस्य तृतीयं नेत्रं येन समस्तजीवनोपयोगि-तत्त्वानामधिगमो भवति । उक्तञ्च

'ज्ञानं तृतीयं मनुजस्य नेत्रं समस्ततत्त्वार्थविलोकिदक्षम् ।

तेजोऽनपेक्षं विगतान्तरायं प्रवृत्तिमत् सर्वजगत्त्रयेऽपि' ॥

अत एव महाभारतेऽप्युक्तम्

'नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः।

तथैव मुक्तिहेतुः अपि विद्यैवोक्ता, यथा हि-'सा विद्या या विमुक्तये'।

अन्यच्च-विद्यया = शिक्षया वा यज्ज्योतिः प्राप्यते तत् सर्वसंशयोच्छेदनकारक मनागतविषयोद्बोधकच मतम् । येन शिक्षा नाधिगता सोऽन्ध इव कथितः । तथा चोक्तम् -

'अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शकम् ।

सर्वस्य लोचनं शास्त्रं यस्य नास्त्यन्ध एव सः ॥

किम्बहुना विद्या कल्पलतेव सर्वदिक्षु हितकारिणी मता । तथा हि –

'मातेव रक्षति पितेव हिते नियुङ्क्ते कान्तेव चापि रमयत्यपनीय खेदम् ।

लक्ष्मी तनोति वितनोति च दिक्षु कीति किं किं न साधयति कल्पलतेव विद्या'।

इत्थं प्राचीनकाले विद्या इहलोक-परलोकयो: पुरुषार्थचतुष्टयस्य च साधि कोक्ता। सा च द्वि विधे। यथोक्तं मुण्डके-द्वे विद्ये वेदितव्ये परा चैवापरा च । तत्रापरा-ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः, शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति । अथ परा यया तदक्षरमधिगम्यते । परस्परे मिलित्वैव पूर्णा भवति । अत: उभयोविद्ययोर्यथावकाशं शिक्षा ग्रहीतव्या।

वैदिकी शिक्षा[सम्पादयतु]

शिक्षाशब्दस्य प्रयोगो विद्योपादानार्थं केवलं लौकिके संस्कृते एव नापितु वेदेष्व प्युपलभ्यते । यथा हि ऋग्वेद-सामवेदयोः अधोलिखितेषु मन्त्रेषु -

'शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम अवानः पार्ये धने'[३]

अनेन्द्रं सम्बोध्य कथितमस्ति यत् त्वं धनमादाय मां ज्ञानं देहि-इति, तथा च शत्रुभ्यो धनमाहृत्य तेन संरक्षणं कुरु।

अपि च प्राचीनशिक्षायाः सुस्पष्टं निदर्शनमुपलभ्यते यजुर्वेदे—यत्र कन्यकाभ्यः कुमारेभ्यश्च शिक्षणार्थं वस्वादयो विद्वांसः प्रार्थ्यन्ते -

'वसवस्त्वा धूपयन्तु गायत्रेण छन्दसाङ्गिरस्त्वद् रुद्रास्त्वा धूपयन्तु त्रैष्टुभेन छन्द साङ्गिरस्त्वदादित्यास्त्वा धूपयन्तु जागतेन छन्दसाङ्गिरस्वत् । विश्वे त्वा देवा वैश्वानरा धूपयन्त्वानुष्टुभेन छन्दसाङ्गिरस्त्वदिन्द्रस्त्वा धूपयन्तु वरुणस्त्वा धूपयतु विष्णुस्त्वा धूपयतु' [४]

अत्र धूपयन्तु-धूप भाषार्थः ( चुरादिः ) । सुगन्धितानादिभिः विद्या-सुशिक्षाभ्यां, सत्यव्यवहारग्रहणेन, राजविद्यया, राजनीत्या संस्कुर्वन्तु, इति दयानन्दर्षिः । अन्यासां शिक्षाणान्तु वेदेषु उल्लेखाः सन्त्येव, शारीरिकी शिक्षामधिकृत्यापि महान्तो महनीया विचारा मन्त्रद्रष्टारो ऋषयोऽकुर्वन् । तेषु केचन यथा -

'इदं वपुनिर्वचनं जनासश्चरन्ति यन्नद्यस्तस्थुरापः ।

द्वे यदी विभृतो मातुरन्ये इहेह जाते यम्या सबन्धू' ॥[५]

सूक्तेऽस्मिन् कथितमस्ति यदिदं शरीरं मनन-श्रवणयोर्योग्यमस्ति । यथा पृथिव्यां नद्यः प्रवहन्ति तद्वच्छरीरे नाड्यः सिञ्चनार्थं तिष्ठन्ति, सिञ्चनेन च शारीरिकी स्फूर्ति र्जायते । तथैवान्यत्र मरुद्गणमभिलक्ष्य सम्बोधितं यद्यूयं शरीरे बलमाधानाय सान्नम् आगच्छन्तु । वयं येन अन्नं बलं दानबुद्धिञ्च प्राप्नुमः । यथोक्तञ्च -

'एष वः स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।

एषा यासीष्ट तन्वे वयां विधामेषं वृजनं जीरदानुम् ॥  [६]

एवमेवाथर्ववेदस्य कस्मिन् सूक्ते शरीरमेव सर्वकार्यभूतं प्रतिपादितमतः शारीरिकी माप्राप्त्यै शरीरसंरक्षणमावश्यकमिति । यथा हि -

'व्रजं कृणुध्वं स हि वो नृपाणो वर्मा सीव्यध्वं बहुला पृथूनि ।

पुरः कृणुध्वमायसीरघृष्टा भाव: सुस्रोच्चमसो दृहंता तम्'[७]

अत्रेन्द्रियेभ्यः शिक्षा दीयते यच्छरीरं परिपालय यतो हि तस्मादेव युष्माकं रक्षणं भवति । उपर्युक्तभावाभिप्रायं यजुर्वेदेऽपि शरीरमधिकृत्य कथितमस्ति । यथा वा -

'तव शरीरं पतयिष्णवर्वन्तवचित्तं वात इव ध्रजीमान् ।

तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणां चरन्ति' ।

अयं शिक्षणे वीरपुरुषमभिलक्ष्य कथ्यते यत् त्वच्छरीरं वेगगमने समर्थः स्यादिति । तथैव सैनिकाः देशरक्षणे निरन्तरं सन्नद्धा स्युः इति । एवं वेदेष्वनेकत्र शिक्षणस्य च!पलभ्यते।

शिक्षाभेदाः[सम्पादयतु]

प्राचीनकाले गुरुकुलप्रणालि-शिक्षायां ब्रह्मचारिणां दण्डधारणस्य या व्यवस्था आसीत् साप्यात्मरक्षाय एव । ते यष्टिसञ्चालनं प्रत्यहं कुर्वन्ति स्म । तथैव बलवच्छ रीरकामेभ्यो ब्रह्मचारिभ्यो नित्यं प्रातःकाले प्राणायाम-सूर्यनमस्कारौ आवश्यको आस्ताम् ।

अत्रेदं तात्पर्य यच्छिक्षाऽन्तर्योतिनिदर्शकस्य ज्ञानस्य शक्तिप्राप्तेश्च स्रोतः । अपि च यया शारीरिकी, मानसिकी, बौद्धि की, आत्मिकी च शक्तिः प्राप्यते । रामायण काले तु व्यावहारिकी नैतिकी चापि शिक्षे दीयते स्म।

शिक्षाया अधिग्रहणम्[सम्पादयतु]

प्राचीनभारतीयशिक्षाया अधिगमस्त्रेधा विभक्तोऽस्ति । मातृ-पितृ-आचार्यप्रभावः । मातुः उदरे नवमासपर्यन्तं न केवलं शरीराकृतेः परिवर्धनं पुष्टिर्वा भवत्यपि तु तत्र प्राथमिकी शिक्षा अपि संसर्गरूपेण बालको बालिका वा गृह्णाति स्म। माता तस्मिन् काले यथा चरति तथा तत्प्रभावः गर्भस्थ शिशौ पतति । अपि च जन्मग्रहणानन्तरं न्यूनातिन्यूनं पञ्चवर्ष यावत्तु मातुः शिक्षयैव बाल: स्वकर्तव्ये कर्मणि नियुक्तो भवति । अत एव प्राचीनमहर्षिभिः मातुः गौरवं सर्वातिशायित्वं प्रत्यपादि। तद्यथा गौतमीये धर्मसूत्रे -

'आचार्यः श्रेष्ठो गुरूणां (पित्रादीनां ) मातेत्येके' ।

तत्रैव महर्षिवशिष्ठमतेन तु--

'उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता।

पितुर्दशगुणं माता गौरवेणातिरिच्यते' ।

एवं मातुः गौरवेण बालानां शारीरिक शिक्षा पञ्चवर्ष यावदन्तमवश्यमेव मिलन स्म । अनन्तरमुपनीते सति-अनुपनीते वा पितुः सकाशादेव शिक्षाया विनियोगः । तथा च प्रारम्भिकः शिक्षकोऽपि पितैव, पितुः अनन्तरम् आचार्यश्च ज्ञानोपदेष्टा मतः । किं बहुनोक्तेनेत्यस्मिन् विषये 'अशिक्षितास्त्रं पितुरेव मन्त्र वद्' इत्युदाहरणं रघोः | सुप्रसिद्ध मेव । वस्तुतस्तु शिक्षाया आरम्भः उपनयनानन्तरमेव भवति स्म । यतो हि - आपस्तम्बधर्मसूत्रे -

'उपनयनं विद्यार्थस्य श्रुतितस्संस्कारः' । इत्युक्तम् ।

अत एवोपनयनेन संस्कृतत्वात् सर्वविद्याधिगमने सुगमो मार्गः । अनुपनीतानान्तु शिक्षाधिग्रहणे निषेध एव । अत्रेदं कारणं यत् यथा संस्कृते वस्तुन्यप्रभावः सहसा न निपतति तद्वच्छिक्षायामपि। ब्राह्मणादित्रैवर्णिकानां शुद्धिः संस्कारेणैव भवति । संस्काराभावे तेऽपि शूद्राः, अर्थात्-असंस्कृता एव भवन्ति । उक्तञ्च -

जन्मना जायते शूद्रः संस्कारैर्द्विज उच्यते[८]

एतेनेदमप्यायातं यच्छूद्राणामपि यदि संस्कारो भवेत्तदा तेऽपि शिक्षाऽधिगमे इतोऽप्यधिकं साफल्यं प्राप्तुं शक्नुवन्ति । गौतमधर्मसूत्रे 'उपनयनं द्वितीयं जन्म' इति प्रतिपाद्य द्विजन्मत्वसिद्धिः उक्ता । यथा -

'तदुपनयनं द्वितीयं जन्म[९] । यतो हि शरीरमेव मातापितरौ जनयतः[१०]

अत्रास्य माता सावित्री, पिता त्वाचार्यः । तेन द्विजन्मत्वसिद्धिः । उपनयनावस्था कालश्च साधारणेन नियमेन -

शिक्षाकालः[सम्पादयतु]

गर्भाष्टमेऽन्दे ब्राह्मणस्य, एकादशेऽब्दे क्षत्रियस्य द्वादशे च वैश्यस्योक्ताः[११]  । विशेषप्रयोजनवशेन च नवमे पञ्चमें वा काम्यम्[१२]  । एतदेव मनुना व्याख्यातं यत्-

'ब्रह्मवर्चसकामस्य कुर्याद् विप्रस्य पञ्चमे ।

राज्ञो बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे ॥ [१३]

अन्यत्र च -

से ब्रह्मवर्चसकाममष्टमे आयुष्काम, नवमे तेजस्काम, दशमेऽन्नाद्यकामं, कादशे इन्द्रियकामं, द्वादशे पशुकामम्। [१४]

त्याद्यदाहरणः सिद्ध यति यत्-प्राचीने काले आध्यात्मिक्याः, शारीरिक्याः शिक्याश्च शिक्षायाः प्रारम्भकालः पञ्चमाद् वर्षादारभ्य द्वादशवर्षं यावदिति । तथा चोपनयनकालविशेषे -

'वसन्ते ब्राह्मणमुपनयीत, ग्रीष्मे राजन्यं, शरदि वैश्यमित्युक्तम्'[१५]

एतदुपनयनञ्च नान्यत् किञ्चिद् बुद्धेः संस्कार एवोपनयनम् । शिक्षाप्राप्तौ च बुद्धि संस्कतानामेव प्रवेशः । बुद्धि संस्काराय गायत्र्याः सावित्र्या: वा स्मृतिः ( स्मरणं). नितान्तमपेक्षिताऽऽसीत् । कालातिक्रमे सति सावित्र्यपि संस्कर्तुं विरता भवति । तदुक्तं गौतमधर्मसूत्रे -

'आषोडशाद् ब्राह्मणस्यापतिता सावित्री। [१६]

द्वाविंशते राजन्यस्य द्वयधिकाया वैश्यस्य' ।।[१७]

तथैव मनुरप्याह -

'आषोडशाद् ब्राह्मणस्य सावित्री नातिवर्तते ।

आद्वाविंशतः क्षत्रियस्य आचतुर्विशतेविंशः'[१८]

इत्येवमुपनयनस्यैव नहि शिक्षाप्राप्तेः श्रीगणेशस्यापि परमं वयः । अतः यथा कालमुपनीतशिष्यो व्रतबन्धपुरस्सरमाचार्य प्रत्युपेत्य सकल्पं सरहस्यं वेदविज्ञानं गृह्णाति स्म ।

आचार्यादीनां लक्षणानि[सम्पादयतु]

आधुनिके काले यथा आचार्याणां सङ्कुचिता व्याख्या तथा प्राचीने भारते न ।

तदा तु - उपनीय कृत्स्नं वेदमध्यापयेत् स आचार्यः ।

अपि च – यस्मात् धर्मान् आचिनोति स आचार्यः ।

अत्र धर्मशब्दः कर्त्तव्यतावचन इत्युक्तम् । ... 'कर्तव्यञ्च दृष्टार्थं षाड्गुण्यादि । अदृष्टार्थमग्निहोत्रादि । उपर्युक्तयोः एतयोः लक्षणयोरेव विशिष्ट व्याख्यानं स्मृति-पुराणयोः उपलभ्यते । यथोक्तमुभयत्र -

'उपनीय तु यः शिष्य वेदमध्यापयेद् द्विजः ।

सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते' ।

सकल्प-सरहस्याभ्यां वैदिक-कर्मकाण्डानुष्ठानधनुर्वेदोक्तास्त्रविशेषयोः ग्रहणम् । तेन प्रायोगिकशिक्षणमप्याचार्यकर्त्तव्यताधीनमिति सिद्धयति ।

एतावन्मात्रमेव न, ज्ञानयज्ञस्याद्योऽरणिः । यज्ञे यथा अग्नेः उत्पत्तिः काष्ठयोः घर्षणेनैव भवति, तद्वत् आचार्य आद्योऽरणिः अन्तेवासी चोत्तरारणिः ।

अत्राचार्यस्य प्रवचनमेव सन्धानं तेनान्तेवासी विद्यासन्धि सुखावहां प्राप्य नित प्रमोदते । अत एव-उपनिषदि अधिविद्यव्याख्यायाम् आचार्यः पूर्वरूपम, अन्तवार उत्तररूपं, विद्यासन्धिः प्रवचनं सन्धानमिति प्रतिपादितम्। [१९]

किञ्च जैनागमसूत्रेषु त्रिविधानाम् आचार्याणाम् उल्लेखो मिलति । यथा कलाचार्यः, शिल्पाचार्यः धर्माचार्यश्चेति[२०]

एवं प्राचीनशिक्षायाम् आचार्यस्य महत्त्वपूर्ण विशिष्टञ्च स्थानमासीत् । परञ्च तस्मादप्युत्कृष्टतरं स्थानं प्राचार्यस्य । आचार्यस्य समीपे प्राचार्ये समागते पूर्व प्राचार्यस्यैवाभिनन्दनम् । तदित्थम् उक्तम् आपस्तम्बधर्मसूत्रे—'आचार्य-प्राचार्य सन्निपाते प्राचार्याय-उपसगृह्य उपसजिघृक्षेद् आचार्यम्'[२१]

यथा प्राचार्यसमीपे आचार्यः पदेन न्यूनस्तद्वद् उपाध्यायः आचार्यान्न्यूनः । यत्राचार्यः सकल्पान् सरहस्यान् वेदान् अध्यापयति, तत्र उपाध्यायः श्रुतेः एकदेशमेव अध्यापयति । अतः उपाध्यायः उपशिक्षकः । पुराकाले तल्लक्षणं यथा -

'योऽध्यापयेकदेशं श्रुतेरङ्गान्यथापि वा।

वृत्त्यर्थं स उपाध्यायो विद्वद्भिः परिगीयते [२२]

एतदेव सूत्ररूपेण वाशिष्ठधर्मशास्त्रेऽप्युक्तम् -

'यस्त्वेकदेशं स उपाध्यायः[२३]

अत्र मनूक्तोपाध्यायलक्षणे यत् वृत्त्यर्थमिति विशिष्योक्तमेतस्य निन्दा प्राचीन कालेऽप्यासीदिति निम्नाङ्कितेन कालिदासपद्येन ज्ञायते ।

'यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति [२४]

अन्तेवासी-धर्मः[सम्पादयतु]

प्राचीनभारतीयशिक्षायां छात्राणामन्तेवासिनां जीवनं तपस्वितुल्यं भवति स्म । यतो हि छात्राणामध्ययनं तप इत्युच्यते । तेषां जीवनसरणिः एव एतादृशी निर्मिता यया शिक्षा स्वत एव–अनायासेन उपलभ्यते स्म । रात्रौ ब्राह्म मुहूर्ते उत्थाय पठनानन्तरं पुनः शयनं निषिद्धमासीत् । यथोक्तं गौतमधर्मसूत्रे -

न चापररात्रमधीत्य पुनः प्रतिसंविशेत् । [२५]

सर्योदयानन्तरं यदि कोऽपि ब्रह्मचारी शयान एवास्ति तदा असौ अहोरात्रं यावद् दण्डभाग भविष्यति । तदुक्तं हि -

सर्याभ्यूदितो ब्रह्मचारी तिष्ठेदहरहभुजानोऽभ्यस्तमितश्च रात्रि जपन् सावित्रीम्' ।

मर्योदयात्पूर्वमेवोत्थानेन स्वास्थ्याय महाँल्लाभः । छात्रेभ्यः प्रत्याह्निकं कर्तव्ये कर्मण्यास्ताम् 'अग्नीन्धनभैक्षचरणे' प्रत्यह हवनार्थं दूरात् समिदानयने व्यायामलाभः । चरणार्थञ्च भ्रमणेनापि जङ्घयोर्जव' इत्युपलब्धिः । बौधायनधर्मसूत्रस्यैकस्मिन् सूत्रे धावनक्रियायाश्चचितत्वादिति ज्ञायते यदध्यापकाः कादाचित्करूपेण धावन्ति स्म अत एव छात्रा अपि अनुधावन्ति स्म।

इत्थं भारते पुरा या शिक्षा प्रचलिता आसीत् सा निश्चयेन प्राचीनभारतीय संस्कृति-परिपुष्टाऽऽसीत् । तस्मात्तदानीं शिक्षाया गौरवपूर्ण सर्वाधिक महत्त्वं सुप्रतिष्ठितमासीत्।

उद्धरणानि[सम्पादयतु]

  1. अष्टा० ६।१।९२
  2. द्वि० क०१
  3. ऋग्वेद० ८।९२।९ साम उत्तरार्चिक १७।३।१०।
  4. यजुर्वेद ११।६।
  5. ऋग्वेद ५।४।४७।५ ।
  6. ऋग्वेद १।२३।१६६।१५
  7. अथर्व० १९७।५८।४।।
  8. मनु०।
  9. गौतमधर्म० १।१।९।
  10. आपस्तम्ब० १।१।१।१८।
  11. तत्रैव १।१।१।१९।
  12. गौतम० १।१७।
  13. मनु. २।१७।
  14. आपस्तम्ब० १।१।१।२१-२५ ।
  15. तत्रैव १।१।१।१९ ।
  16. गौतमधर्म० १।१।१३।
  17. तत्रैव १।१।१४।।
  18. मनु०।३८।
  19. तैत्तिरीयोपनिषद्-शिक्षोपनिषद् तृतीय अनुवाक्
  20. जैनागमसाहित्ये भारतीयसंस्कृतिः, चतुर्थखण्ड, चतुर्थ अ० पृ०२८
  21. आपस्तम्ब० १।२।८।१९।
  22. स्कन्द० काशी ३५४ । पादान्तरेण मनुस्मृतावपि २।१४१ ।
  23. वाशिष्ठधर्म० ३।२२।
  24. मालविकाग्निमित्र १।१७ ।
  25. गौतमधर्मसूत्र १०४०।३९-४२

सम्बद्धाः लेखाः[सम्पादयतु]