शुभपल्लब

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
शुभपल्लब
उपलभ्यमाना भाषा(ः) ओडिया
लिखितरूपं xml
स्वामी संग्राम केशरी सेनापति[१]
सम्पादकः तापस रंजन
संग्राम केशरी सेनापति
प्रकाशनम् 1  2018; 6 years ago (2018-01-01)

शुभपल्लबं (आङ्ग्लभाषा: Shubhapallaba) इति मासिक-ओडिया पत्रिका जनवरी २०१८ ई० मध्ये श्री संग्राम केशरी सेनापति महोदयेन निर्मिता विद्यते ।[२] प्रारम्भे इयं पत्रिका त्रैमासिकाऽसीत् । तथा च अस्या: पत्रिकाया: संस्करणद्वयं नवपल्लवमिति रूपेण प्रकाशितमभवत् ।[३] तदनन्तरं जनवरी २०२० मध्ये अयं संस्करणं परिवर्तितं सति मासिकमभवत् । अप्रैल २०१९ मध्ये अस्या: पत्रिकाया: ओडिया पोर्टल इत्यस्य प्रकाशनं जातं तत्पश्चात् आंग्ले, हिन्द्यां, तेलुगु, बाङ्गला, पंजाबी, तथा च संस्कृते अस्या: पत्रिकाया: पोर्टल इति प्रकाशितं जातमिति ।[४]

सन्दर्भाः[सम्पादयतु]

  1. "Odisha lad Sangram sets world record by writings article for Wikipedia". Pragativadi News (in English) (Bhadrak). 25 August 2019. Archived from the original on 24 May 2020. आह्रियत 18 January 2021. 
  2. "Sangram sets world record - OrissaPOST". OrissaPOST (in English) (Bhadrak). 30 July 2019. Archived from the original on 2 October 2020. आह्रियत 18 January 2021. 
  3. "Shubhapallaba launches Web Portals in Bangla and Punjabi". The News Insight (in English). 4 January 2020. Archived from the original on 21 September 2020. आह्रियत 18 January 2021. 
  4. "NewsDog - India News - NewsDog". www.newsdogapp.com. आह्रियत 19 January 2021. [नष्टसम्पर्कः]

बाह्य लिंक[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शुभपल्लब&oldid=481024" इत्यस्माद् प्रतिप्राप्तम्