शृङ्गारप्रकाशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शृङ्गारप्रकाशः (Shrungaaraprakaasha) भोजराजेन लिखितः । अलङ्कारग्रन्थेषु अतीवबृहत्तमः ग्रन्थः शृङ्गारप्रकाशः । अस्मिन् शृङ्गारप्रकाशे अलङ्काराः, नाट्यांशाः सन्ति । शृङ्गारः एकः एव रसः इति ग्रन्थोऽयम् प्रतिपादयति । बहवो व्याकरणविषयाः सोदाहरणैः विशदीकृताः।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=शृङ्गारप्रकाशः&oldid=450947" इत्यस्माद् प्रतिप्राप्तम्