के एस् सुदर्शनजी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(श्री कुपाहल्ली सीतारमैया सुदर्शन इत्यस्मात् पुनर्निर्दिष्टम्)
सङ्घकार्यकालः २००० तः २००९

श्रीमान् के.एस् सुदर्शनवर्यस्य (कुप्पहळ्ळी सीतारामय्य सुदर्शनः) जन्म १९३१ तमवर्षस्य जूनमासस्य १८ दिनाङ्के इदानीन्तनछत्तीसगढ़प्रदेशस्य रायपुरे अभवत् । एतेषां कुटुम्बीयाः मूलतः कर्णाटकीयाः । मध्यप्रदेशस्य सागरविश्वविद्यालयतः अभियान्त्रिकीं पदवीं प्राप्य स्वस्य विद्याभ्यासानन्तरं रा.स्व.सङ्घस्य प्रचारकः सन् देशसेवाम् आरब्धवान् । राष्ट्रियस्वयंसेवकसङ्घस्य पञ्चमः सरसङ्घचालकः आसीत् (२०००तः २००९ पर्यन्तम् )। एषः स्वस्य ८१तमे वर्षे जन्मस्थाने रायपुरे सेप्टेम्बर् १५ दिनाङ्के विधिवशः अभवत् ।

जन्म[सम्पादयतु]

बाल्यम्[सम्पादयतु]

शिक्षणम्[सम्पादयतु]

सङ्घदायित्वानि[सम्पादयतु]

मरणम्[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=के_एस्_सुदर्शनजी&oldid=338780" इत्यस्माद् प्रतिप्राप्तम्