श्रृङ्गारतिलकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



रुद्रभट्टेन लिखितः ग्रन्थः श्रृङ्गारतिलकम् (Shrungaarathilakam) इति । अस्मिन् ग्रन्थे परिच्छेदत्रयं विद्यन्ते ।

  • प्रथमपरिच्छेदे नवरसाः,भावाः, नयक-नायिकयोः विधाः प्रदर्शिताः ।
  • द्वितीयपरिच्छेदे १० अवस्थाः,प्रणयिनः कोपपरोपायाः दर्शिताः ।
  • तृतीये परिच्छेदे इतररसाः, कैशिक्यादि वृत्तयः लिखिताः ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=श्रृङ्गारतिलकम्&oldid=419421" इत्यस्माद् प्रतिप्राप्तम्