संस्थान-समाजशास्त्र

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संस्थान-समाजशास्त्र

संस्थान-समाजशास्त्र
शैक्षिक प्रयोजन
प्रकारः समाजशास्त्र
भाषा आङ्ग्लभाषायाः संस्कृतभाषायाः अनुवादः

मनुष्यः सामाजिकः पशुः अस्ति। सामाजिकः प्राणी इति कारणतः तस्य काश्चन इच्छाः सन्ति, तेषां अनुपालनाय लक्ष्याणि नियुक्तानि च सन्ति । संस्था इति प्रचलनस्य स्थायित्वस्य च विचारस्य वा कर्मस्य वा मार्गः, यः समूहस्य आदतेषु अथवा जनानां रीतिषु निहितः भवति । संस्था समाजशास्त्रस्य मूलभूतसंकल्पना अस्ति। अस्मिन् समाजस्य विविधाः पक्षाः सन्ति ये सद्यः परिवर्तनं न कुर्वन्ति । परिवर्तनं निर्गच्छति परन्तु एतेषु संस्थासु परिवर्तनार्थं गृहीतः समयः अतीव मन्दः भवति। मैकइवरस्य मते संस्था नियमितरूपेण स्थापितानां प्रक्रियाणां समुच्चयः भवति, यः समाजस्य अन्तः समानं कार्यं कुर्वन्तः समूहस्य अथवा समूहानां संख्यायाः लक्षणम् अस्ति | संक्षेपेण संस्था किमपि कर्तुं संगठितः मार्गः भवति। गिन्सबर्ग् इत्यस्य मते संस्थाः सामाजिकजीवानां परस्परं वा कस्यचित् बाह्यवस्तुनः विषये निश्चितरूपेण अनुमोदितरूपेण वा सम्बन्धगुणाः सन्ति| हॉर्टन् इत्यस्य मते संस्था सामाजिकसम्बन्धानां संगठितव्यवस्था अस्ति या कतिपयानि सामान्यमूल्यानि प्रक्रियाश्च मूर्तरूपं ददाति तथा च समाजस्य कतिपयानां मूलभूतानाम् आवश्यकतानां पूर्तिं करोति | सामाजिकभूमिकानां सामाजिकमान्यतानां च परस्परसम्बद्धा प्रणाली अस्ति, या महत्त्वपूर्णसामाजिकआवश्यकतानां वा कार्यस्य वा तृप्तिम् परितः संगठिता अस्ति |

सामाजिककार्यं विश्वासानां व्यवहारस्य च संगठितप्रतिमानाः सन्ति ये मूलभूतसामाजिकआवश्यकतानां केन्द्रीकृताः सन्ति । संस्थाः मनुष्यस्य सामूहिकक्रियासु आश्रिताः भवन्ति यतः समाजस्य अन्तः समानं कार्यं कुर्वन्तः समूहस्य वा समूहसङ्ख्यायाः वा लक्षणम् अस्ति । संस्थासु अवगमनसामान्यताः सन्ति । तेषां काश्चन कार्यवाही रीतिरिवाजानां, सिद्धान्तानां च आधारेण निर्मिताः सन्ति । सामाजिकनियन्त्रणस्य अन्येभ्यः साधनेभ्यः अपेक्षया ते अधिकं स्थिराः भवन्ति । अन्येषां सामाजिकसंरचनानां तुलने संस्थासु स्थायित्वस्य सापेक्षिकं प्रमाणं अधिकं भवति । केचन अनिवार्यनियमाः सुनिर्दिष्टाः उद्देश्याः च सन्ति । संस्थाः उद्देश्यपूर्णाः सन्ति यत् प्रत्येकस्य सामाजिका आवश्यकतानां पूर्तये उद्देश्यं वा लक्ष्यं वा भवति । तेषां संरचना तुल्यकालिकरूपेण स्थायित्वं भवति । ते पारम्परिकाः स्थायित्वं च प्राप्नुवन्ति । प्रत्येकं संस्था एकीकृतसंरचना अस्ति, एकैकरूपेण कार्यं च करोति । संस्था अवश्यमेव मूल्यभारिता भवति, आचारसंहिता भवितुं प्रवृत्ता च भवति । 

प्रत्येकं संस्था सम्बद्धा भवति, कस्मात्चित् अन्यस्मात् वा समाजात् अधिकारं प्राप्नोति । संस्थासु भौतिक-अभौतिक-चिह्नानां उपस्थितिः भवति । ते प्राथमिक आवश्यकतानां पूर्तये निर्मिताः भवन्ति। संस्थासु सामाजिकमान्यता वर्तते। ते समाजस्य सदस्यानां सम्बन्धं नियन्त्रयन्ति । ते आचरणस्य व्यवहारस्य च मूलभूतसामाजिकस्थितयः प्रदास्यन्ति, सामाजिकपरिवर्तनस्य प्रतिरोधकाः च भवन्ति । प्रत्येकं समाजे भिन्नाः संस्थाः सन्ति । संस्थाः सामान्यतया सामाजिकप्रकृतयः भवन्ति । कस्यचित् समाजस्य अन्तः संस्थानां स्थापनायाः उत्तरदायित्वं व्यक्तिः समाजः एव भवति । संस्थाः प्रत्येकस्मिन् प्रकारे समाजे दृश्यन्ते। संस्थाः विशिष्टान् अन्त्यानां पूर्तये साधनानि सन्ति, ये समाजस्य निरन्तरस्य अस्तित्वाय मूलभूताः, महत्त्वपूर्णाः च सन्ति । एतेषु मूलभूतानाम् आवश्यकतासु आत्मसंरक्षणस्य, आत्मसज्जतायाः, आत्मव्यञ्जनस्य च आवश्यकता अन्तर्भवति । एकदा सामाजिकप्रतिमानाः समाजस्य सदस्यैः स्थापिताः स्वीकृताः च भवन्ति तदा ते न्यूनाधिकं स्थायिव्यवहारस्य प्रतिमानाः भवन्ति । संस्थानां मूलभूतसंरचना कार्याणि च न्यूनाधिकं समानानि एव तिष्ठन्ति, यद्यपि परिवर्तनशीलसामाजिकसंस्थानां कारणात् तेषु परिवर्तनं भवितुम् अर्हति । संस्थाः न दृश्यन्ते न मूर्ताः इति कारणेन वयं द्रष्टुं न शक्नुमः । तथापि एताः संस्थाः व्यवहार-संस्कार-संस्कार-रूपेण प्रकटिताः भवेयुः ।

संस्थाभिः सह विवाहसंस्कारः, धार्मिकार्पणप्रार्थनाः, कुटुम्बबन्धनस्य अस्तित्वं, ज्ञातिसम्बन्धानां नामकरणं, ज्ञातित्वस्य वा विविधाः प्रकाराः च सम्बद्धाः सन्ति | यथावत् संस्थाः द्रष्टुं वा अनुभूय वा न शक्यन्ते, ते अमूर्ताः एव । अधिकांशसंस्थाः सामाजिकव्यवहारस्य नियन्त्रणार्थं तन्त्ररूपेण स्थापिताः भवन्ति । यथा, आर्थिकसंस्थाः जनानां भौतिकावश्यकतानां नियन्त्रणं नियमनं च कुर्वन्ति, राजनैतिकसंस्थाः न्यायपालिका, कार्यपालिका, विधायिका इत्यादीनां औपचारिककार्यकर्तृणां माध्यमेन समाजस्य मूलभूतकार्यक्षमतां नियन्त्रयन्ति | यतो हि सामाजिकजीवनस्य विभागीकरणं कर्तुं न शक्यते, व्यक्तिगतजीवनस्य भिन्नाः पक्षाः अपि एकान्ते द्रष्टुं न शक्यन्ते, अतः सामाजिकजीवनस्य भिन्नपक्षं नियन्त्रयन्तः संस्थाः परस्परं सम्बद्धाः इति वक्तुं शक्यते | संस्थाः स्थास्यन्ति यतोहि ते मौखिकरूपेण वा लिखितरूपेण वा परम्परासु आधारिताः सन्ति। प्रत्येकस्य संस्थायाः स्वकीया परिचयः भवितुम् अर्हति, यः कतिपयानां प्रतीकानाम् उपयोगेन प्रकटितः भवति । यथा - भिन्न-भिन्न-धर्म-समूहानां भिन्न-भिन्न-चिह्नानि भवेयुः येन तेभ्यः तादात्म्यं प्राप्यते ।

समाजशास्त्रे पञ्च प्रमुखाः सामाजिकसंस्थाः सन्ति परिवारः, शिक्षा, धर्मः, सर्वकारः (राजनैतिकः), अर्थव्यवस्था च । सामाजिकसंस्थाः परस्परनिर्भराः सन्ति, नित्यसमाजस्य परस्परं निरन्तरं परस्परं संवादं कुर्वन्ति, प्रभावं च कुर्वन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=संस्थान-समाजशास्त्र&oldid=477642" इत्यस्माद् प्रतिप्राप्तम्