सदस्यः:1930777 Bommu Srujana/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Srujana

मम परिचय:

मम नाम सृजना । मम वर्षं अष्टादश इति । मम जन्मदिनं १९-११-२००१ इति । अहं आन्ध्रप्रदेश् आगत अस्मि ।  मता अस्मिन सर्व कार्येन सहायम् करोति । मम मातृभाषा तेलुगु ।  अहं क्रिसत मानित विस्वविद्यलये स्नातकविभागे पठन्ति अस्मि । अशोकव्रुक्षह्  सुशोभितम् मम महाविध्यालयस्य उत्तम भवनम् दूरतह् एव नेत्रसुखदायकम् वर्तत । अहं मोदेर्न जूनियर महाविद्यालये पदवी पुर्य शिक्षण प्राप्तयती ।  मम प्रोदशाला शिक्षणं नलन्द हैस्कूल्  विजयवाड अभवत् ।  मम मातापितरो राममोहन रेड्डि तथा सौजन्य । मम एकः सोदरह निखिल् इति । सा १० मूलवर्ग पठन्ति  अस्ति । मम कुटुम्बे चत्वारः सभ्यः विध्यन्ते - मम पिता, मम माता, मम सोदरः च इति त्रयः सभ्याः मां विहाय । आवयोः जनकः गृहे एव नौ पाठयति । आवयोः पिय्हरौ आवां आरक्षतः I   तौ आवाभ्यां स्वस्थियप्रधं भोजनं , सुन्दराणि वस्थ्राणि , सुशिक्षां, च प्रय्च्छत: । वर्य सर्वे सहिताः एव रात्रिभोजनेम्कुर्मः । अस्माकं कुटुम्बं सुकमयं । मम दिनचर्यः प्रातः काले षड्वरदिन समये अहं शघनत्यगं करोति । ततः अहं दन्तधावनम् मुखप्रक्षालनं च करोमि । तत्पस्रात् रनानम् क्रुत्वा अहम् ईशवरस्मरनम् करोति । ततः प्रतरभ्यम् क्रुत्वा अहम् द्विघतटीपर्यन्तम् स्वाघ्पयम् अनुतिष्टामि ।  ततः भोगनानन्तरम् विद्यलयम् गच्छामि । विध्यलयः प्रारम्भः मध्यान्हे द्वादशवादने भवति , संध्याकाले षड्वादन्समये च समापनम् भवति । विध्यालये विदिधन् पठामि । ततः अहम् गोहम् प्रतिनिवर्ते भक्षयमि च । तदतरम् घटिकपर्यन्तम् क्रिडाड्गने खेलामि । अष्टवादनसमये च अहम् रात्रि भिगन करोमि ।                                                                 

तत्परात अहम् स्वाद्यायम् कृत्वा दक्षवादनसमये निद्राधीनः भवमि ।


अभ्यासः

अहं बत्मेन्तोन् क्रिडामि I अहं क्रिडन बहुरुचि अस्ति I अहं चित्रलेखने बहुरुचि अस्ति I  चित्रलेकनप्रतियोगितेन भणम् कृत्वा मम रुचि प्रबल्यं करोति I दूरदर्शनदर्शम मम बहु इष्टं अस्ति I  


विद्यालयः

मम विद्यालयः नाम क्रेस्ट विस्वविद्यालयम् इति । अशोकवृक्षः सुशोभितं मम महाविध्यालयस्य उत्तुहगं भवनमं दूरतः एव नेत्रसुखदायकमं वर्तत । मम महाविध्यालये न केवले अस्मक्ं विभागे अपि तु कर्णाटका राज्ये विख्पातः । तत्र प्रवेशार्थ बहवः छात्राः प्रघतन्ते । मम महाविध्यलयत् कला वाणिज्य - विविध ग्ननशखनाम् अच्चयन अद्यपान कर्मणि नित्यं निरतः । सुसगज्जाः प्रयोगशालाः सड्गणक कक्षः । ग्रन्थसमृध्दः ग्रन्थालपः, विशालं सभग्रुहम , विस्तीर्णा क्रिडाड्गणम् एतानि सर्वनि मम महाविध्यालस्य गौरवस्थानि । अतः याः विविधाः स्पर्धाः आयोजिताः सन्ति तासु छात्राणा यशः स्पृहणीयम् ।