सदस्यः:1930777 Bommu Srujana

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संसद्

भारतीय संसद
प्रकारः
प्रकारः
द्विसदनीया
कक्षः राज्यसभा लोकसभा
नेतृत्वम्
सदनस्य नेता (लोकसभा)
सदनस्य नेता (राज्यसभा)
सदस्यसंख्या ७९५
२५० राज्यसभायाः सदस्याः
५४५ लोकसभायाः सदस्याः
लोकसभा राजनैतिकसङ्घाः

साधारूढपक्षः : एन् डि ए

विपक्षः : यु पि ए, अन्यपक्षाः (तृतीयपक्षम् अपि अन्तर्भवति), निर्दलीयाः च ।
सभास्थानम्
संसद्भवनम्, नवदेहली, भारतम्
जालस्थानम्
parliamentofindia.nic.in

सदः कार्यपालिका, विधायिका इत्येते नामान्तरे स्तः। संसद् लोकतन्त्रस्य अभिन्नाङ्गम् अस्ति । संसत् वर्गीकरणं त्रिषु अङ्गेषु भवति :- व्यवस्थापिका, कार्यपालिका, न्यायपालिका च। व्यवस्थापिकायाः महत्त्वम् अधिकम् अस्ति। कार्यपालिकायाः, न्यायपालिकायाः च नियमनस्य दायित्वं व्यवस्थापिकाप्रणाल्याः पार्श्वे इति भवति। कार्यकारिणीशाखायाः राष्ट्रपतिः राज्यस्य प्रमुखः वर्तते अथव स्वकीय-शक्तीन् प्रत्यक्षतया, अधीनाधिकारिणां माध्यमेन प्रयोजयति। न्यायपालिकायां च सर्वोच्चन्यायालयः शीर्षस्थः, अथवा २१ उच्चन्यायालयाः, जिल्लास्तरे च नाग विद्यन्ते । विधायिकाशाखायां निम्नं सदनं राष्ट्रपतिः वर्तन्ते।

भरतस्य संसद्


संसद् सह रष्ट्रपति, लिकसभा च रज्यासभा अस्ति।

रष्ट्रपति प्रप्रथमः नागरिकह च भारतरज्यगेन सर्वोत्क्रुसष्टम् च सेनपतिः एव। देहल्यां स्थिते राष्ट्रपतिभवने राष्ट्रपतिपदारूढस्य निवासः भवति तस्य राष्ट्रपतिभवनस्य अपरे नामनी 'वायस् रीगल हाऊस्', 'रायसीना हिल्' इति अस्ति । प्रप्रथमः राष्ट्रपतिः डा. राजेन्द्र प्रसाद एव वारद्वयं राष्ट्रपतित्वेन कार्यम् अकरोतु।

राज्यसभा - राज्यानां विधानपरिषदः, विधासभायाः च सदस्यानां मतदानेन एतस्य सदनस्य प्रतिनिधीनां चयनं भवति। प्रथमराज्यसभायाः प्रथमगोष्ठी तत्कालीनस्य डॉ. सर्वपल्ली राधाकृष्णन् महोदयस्य अभवत्। राज्यसभा सदस्यानाम् अधिकतमसङ्ख्या २५० निर्धारिता अस्ति। द्वादशजनाः कला, साहित्यं, विज्ञानं, कृषिः, यान्त्रिकी, लोकप्रशासनं, समाजसेवा इत्यादिभ्यः क्षेत्रेभ्यः भवन्ति। द्वादशदसदस्यानां नियुक्तिं राष्ट्रपतिः करोति। राज्यसभायाः कालः षड्वर्षेभ्यः भवति । राज्यसभायाः उपराष्ट्रपतिः सभापतित्वेन भवति । प्रस्तुत राज्य सभाध्यक्षः वेंकैया नायडू

लोकसभा - धर्मचक्रपरिवर्तनाय लोकसभायाः ध्येयवाक्यम् अस्ति। भारतीयसंविधाने लोकसभा सदस्यानाम् अधिकतमसङ्ख्या ५०० निर्धारिता आसीत् । सदस्यानाम् अधिकतमसङ्ख्या ५५२ निर्धारिता अस्ति । ५३० सदस्याः राज्यानां च, २० सदस्याः च केन्द्रशासितप्रदेशानां प्रतिनिधित्वं करिष्यन्ति इति निर्णयः अभवत् । एङ्ग्लो-इण्डियन्-समुदायस्य द्वौ सदस्यौ न्ययुङ्कते रष्ट्रपति अस्ति । लोकसभायाः शक्तिः, अधिकाराः, प्रभावः राज्यसभायाः अपेक्षया अधिकः। लोकसभायाः निर्वाचने यः पक्षः स्वबहुमतं सिद्धयितुं समर्थः भवति, तस्य पक्षस्य नेता प्रधानमन्त्रिणः पदे आरूढः भवति । प्रस्तुत् लोकसभाध्यक्ष ओम् प्रकश् बिर्ला।

आदिकालात् संसदः प्रणाली आसीत्। पुरा मन्त्रिपरिषदि राजव्यवस्थायाः चर्चाः भवन्तिस्म। सामान्यतः संसदः कार्यवाही आङ्ग्लभाषायाम् उत हिन्दीभाषायां भवति। लोकसभाध्यक्षः, राज्सभायाः सभापतिः सदनस्य सदस्येभ्यः अन्यभाषायां वक्तुम् अनुमतिं दातुं शक्नोति। राष्ट्रपतेः कार्यकालः पञ्चवर्षीय इति भारतीयसंविधाने उद्घोषितमस्ति। परन्तु राष्ट्रपतिना भारतीयसंविधानस्य अतिक्रमणे कृते तस्योपरि महाभियोगः भवति। संसद्भवनम् आधुनिकशिल्पकलायाः, आधुनिकस्थापत्यकलायाः च उत्कृष्टम् उदाहरण् अस्ति। संसद्भवनस्य निर्माणं रत्तमृत्तिकायाः प्रस्तरैः कृतम् अस्ति। संसद्भवनस्य जालिकाः लोहेन निर्मिताः सन्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1930777_Bommu_Srujana&oldid=471374" इत्यस्माद् प्रतिप्राप्तम्