सदस्यः:1940802 Abhinav Subramanian

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अमित शाहः[सम्पादयतु]

परिचयः[सम्पादयतु]

अमित अनिलेन्द्र शाहः भारतस्य गृह मन्त्रि: अस्ति। सः भारतीय जनता पक्षस्य प्रधानः आसीत्। सः गान्धिनगरे लोक सभायाम् निरूपितः। पूर्वम् सः राज्य सभायाम् नियुक्तः। सः भारतीय जनता पार्टीः मुख्य सैन्यरचकः एवम् नरेन्द्र मोदी: मित्रः अस्ति। तस्य भार्या सोनल शाहः एवम् तस्य पुत्रः जयः अस्ति। तस्य ६ भगिन्याः सन्ति यावन् द्वौ चिकागो नगरे निवसतौ। स: चाण्क्यस्य एवम् चाण्क्य नीतयाः प्रशंसकः अस्ति। तम् आधुनिक चाण्क्यः कथ्यते। भगवत पुराणः एव तस्य इष्टतम पुस्तकः अस्ति।

प्राथमिक जीवनम्[सम्पादयतु]

अमित शाह: मुम्बै नगरे 22 October 1964 तमे जन्मः। तस्य माता कुसुम्बेन शाहः एवम् पित अनिल चन्द्र शाहः अस्ति। ते एकम् समृद्ध गुजरात वैश्नव परिवारः अस्ति। सः राष्ट्रीय स्वयम्सेवक सन्घे आसक्तः। तत्काले नरेन्द्र मोदिः राष्ट्रीय स्वयम्सेवक सन्घे प्रचारकः अभवत् एवम् तत्काले सः नरेन्द्र मोदीम् समुपागतः।

राजकीयजीवनम्[सम्पादयतु]

प्राथमिक वर्षाः[सम्पादयतु]

शाहः तस्य राजकीयजीवनम् राष्ट्रीय स्वयम्सेवक सन्घे छात्र विभागस्य कार्यकर्तायाम् आरब्धः। सः तस्य नीती नैपुन्येन प्रसिद्धता प्राप्त्वा, १९९१ वर्षस्य लोक सभा निर्वाचने, लाल कृष्ण अद्वनीम् निर्वाचन अभियान निर्वाहकः अभवत्।

सञ्चिका:Hon'ble home minister sh amit shah addressing public meeting in r.k. puram jan 30, 2020 6.jpg
भारतस्य गृह मन्त्रिः दिल्ली नगरे जनौघम् सम्बोधति

गुजरात शासनम्[सम्पादयतु]

२००२ वर्षे गुजरात निर्वाचने, शाहः सर्खेजे व्युदितः, विजयी अभवत्। सः पुनः २००७ निर्वचने विजयम् प्राप्तः। तत्पश्चात्, शाहः गुजरात राज्ये बलवन्त नायकः अभूत। नरेन्द्र मोदीः १२ वर्ष मुखय मन्त्रि अवधिः समये, सः अनेक मन्त्री पदवीम् प्राप्तः। तत् समये सः गृह मन्त्रिः एवम् कारागृह सञ्चालन पदवीम् प्राप्तः

राजनीतिक जीवनस्य उद्गमनम्[सम्पादयतु]

यत्पश्चात् नरेन्द्र मोदिः प्रधानमन्त्रि अपेक्षकः अभूव, शाहस्य प्रभावः परिवृद्धः आसीत्। इयता काले, राजनथ सिन्घः शाहस्य निर्वाचन प्रतियोगिता निर्वाहकस्य नैपुण्यम् दृष्ट्वा, तम् पार्टीम् मुख्य सचिवः एवम् उत्तर प्रदेशस्य निर्वचन नियुक्तः। उत्तर प्रदेशे शाहस्य निर्वाचन नैपुण्येन चातुर्येन च भारतीय जनता पक्षः ७३/८० मण्डलानि लब्ध्वन्तः। तदैव शाहः २०१४ वर्षे अविरोधेन पार्टीः प्रधानः नियुक्तः।

भारतीय जनता पक्षस्य प्रधानः[सम्पादयतु]

तत्पश्चात् सः विगृह्य सदस्यता वृद्धिम् अकुर्वन्। अधुनैव भारतीय जनता पार्टीम् अश्टादश कोटि सदस्याः सन्ति। २०१४ - २०१६ वर्षान्तरे भारतीय जनता पक्षः महाराष्ट्र, हरियाणा, झारखण्ड, असम, जम्मू एवम् काश्मीर राज्यानाम् सन्सद सभा निर्वाचन विजयम् लब्धवन्तः। २०१७ निर्वाचने उत्तरप्रदेशराज्ये, उत्तराखण्डराज्ये, मणिपूरराज्ये एवम् हिमाचलप्रदेषराज्ये, भारतीय जनत पक्षः शाहस्य नेतृत्वात् विजयम् प्रप्तवन्तः। २०१८ वर्षे ते प्रथम काले त्रिपुराराज्ये निर्वाचन विजयम् प्राप्तवन्तः।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:1940802_Abhinav_Subramanian&oldid=462563" इत्यस्माद् प्रतिप्राप्तम्